Parmatma Prakash (Gujarati Hindi) (simplified iso15919 transliteration). Gatha: 102,103,104,105,106,107 (Adhikar 2),108 (Adhikar 2) Pardravyana Sambadhano Tyag,109 (Adhikar 2),110 (Adhikar 2) Tyaganu Drashtant,111 (Adhikar 2) Mohano Tyag,111 (Adhikar 2)*2,111 (Adhikar 2)*3,111 (Adhikar 2)*4.

< Previous Page   Next Page >


Combined PDF/HTML Page 21 of 29

 

Page 387 of 565
PDF/HTML Page 401 of 579
single page version

adhikār-2ḥ dohā-102 ]paramātmaprakāshaḥ [ 387
अथ जीवानां निश्चयनयेन योऽसौ देहभेदेन भेदं करोति स जीवानां दर्शन-
ज्ञानचारित्रलक्षणं न जानातीत्यभिप्रायं मनसि धृत्वा सूत्रमिदं कथयति
२२९) देहविभेयइँ जो कुणइ जीवइँ भेउ विचित्तु
सो णवि लक्खणु मुणइ तहँ दंसणु णाणु चरित्तु ।।१०२।।
देहविभेदेन यः करोति जीवानां भेदं विचित्रम्
स नैव लक्षणं मनुते तेषां दर्शनं ज्ञानं चारित्रम् ।।१०२।।
देह इत्यादि देह-विभेयइँ देहममत्वमूलभूतानां ख्यातिपूजालाभस्वरूपादीनां अपध्यानानां
विपरीतस्य स्वशुद्धात्मध्यानस्याभावे यानि कृतानि कर्माणि तदुदयजनितेन देहभेदेन जो कुणइ
यः करोति
कम् जीवइं भेउ विचित्तु जीवानां भेदं विचित्रं नरनारकादिदेहरूपं सो णवि
have, nishchayanayathī je dehanā bhedathī jīvonā bhed kare chhe te jīvonun darshan
-gnān-chāritralakṣhaṇ jāṇato nathī evo abhiprāy manamān rākhīne ā gāthāsūtra kahe chheḥ
bhāvārthadehanā mamatvanun mūḷ kāraṇ je khyāti-pūjā-lābhasvarūp ādi apadhyāno,
(ārtaraudrasvarūp māṭhān dhyāno) temanāthī viparīt, svashuddhātmadhyānanā abhāvamān je karmo upārjit
karyān hoy temanā udayathī utpanna dehanā bhedathī jīvonān nar-nārakādi deharūp anek prakāranā bhedane
je kare chhe te, jīvonun samyagdarshan, samyaggnān ane samyakchāritra lakṣhaṇ chhe em jāṇato nathī.
आगे जीव ही को जानते हैं, परंतु उसके लक्षण नहीं जानते, वह अभिप्राय मनमें रखकर
व्याख्यान करते हैं
गाथा१०२
अन्वयार्थ :[यः ] जो [देहविभेदेन ] शरीरोंके भेदसे [जीवानां ] जीवोंका
[विचित्रम् ] नानारूप [भेदं ] भेद [करोति ] करता है, [स ] वह [तेषां ] उन जीवोंका [दर्शनं
ज्ञानं चारित्रम् ] दर्शन-ज्ञान-चारित्र [लक्षणं ] लक्षण [नैव मनुते ] नहीं जानता, अर्थात् उसको
गुणोंकी परीक्षा (पहचान) नहीं है
भावार्थ :देहके ममत्वके मूल कारण ख्याति (अपनी बड़ाई) पूजा और लाभरूप
जो आर्त रौद्रस्वरूप खोटे ध्यान उनसे निज शुद्धात्माका ध्यान उसके अभावसे इस जीवने
उपार्जन किये जो शुभ-अशुभ कर्म उनके उदयसे उत्पन्न जो शरीर है, उसके भेदसे भेद मानता
है, उसको दर्शनादि गुणोंकी गम्य नहीं है
यद्यपि पापके उदयसे नरकयोनि, पुण्यके उदयसे

Page 388 of 565
PDF/HTML Page 402 of 579
single page version

388 ]
yogīndudevavirachitaḥ
[ adhikār-2ḥ dohā-103
लक्खणु मुणइ तहं स नैव लक्षणं मनुते तेषां जीवानाम् किंलक्षणम् दंसणु णाणु चरित्तु
सम्यग्दर्शनज्ञानचरित्रमिति अत्र निश्चयेन सम्यग्दर्शनज्ञानचारित्रलक्षणानां जीवानां
ब्राह्मणक्षत्रियवैश्यचाण्डालादिदेहभेदं द्रष्ट्वा रागद्वेषौ न कर्तव्याविति तात्पर्यम् ।।१०२।।
अथ शरीराणि बादरसूक्ष्माणि विधिवशेन भवन्ति न च जीवा इति दर्शयति
२३०) अंगइँ सुहुमइँ बादरइँ विहिवसिँ होंति जे बाल
जिय पुणु सयल वि तित्तडा सव्वत्थ वि सयकाल ।।१०३।।
अङ्गानि सूक्ष्माणि बादराणि विधिवशेन भवन्ति ये बालाः
जीवाः पुनः सकला अपि तावन्तः सर्वत्रापि सदाकाले ।।१०३।।
ahīn, nishchayanayathī samyagdarshan, samyaggnān ane samyagcharitra jemanān lakṣhaṇ chhe evā
jīvonā brāhmaṇ, kṣhatriy, vaishya, chāṇḍālādi dehanā bhed joīne rāg-dveṣh na karavā, evun tātparya
chhe. 102.
have, vidhinā vashe bādar ane sūkṣhma sharīro thāy chhe paṇ jīvo thatā nathī, em darshāve
chheḥ
देवोंका शरीर और शुभाशुभ मिश्रसे नरदेह तथा मायाचारसे पशुका शरीर मिलता है, अर्थात्
इन शरीरोंके भेदसे जीवोंकी अनेक चेष्टायें देखी जाती हैं, परंतु दर्शन ज्ञान लक्षणसे सब तुल्य
हैं
उपयोग लक्षणके बिना कोई जीव नहीं है इसलिये ज्ञानीजन सबको समान जानते हैं
निश्चयनयसे दर्शन-ज्ञान-चारित्र जीवोंके लक्षण हैं, ऐसा जानकर ब्राह्मण, क्षत्री, वैश्य, शूद्र
चांडालादि देहके भेद देखकर राग-द्वेष नहीं करना चाहिये
सब जीवोंके मैत्रीभाव करना, यही
तात्पर्य है ।।१०२।।
आगे सूक्ष्म बादर-शरीर जीवोंके कर्मके सम्बन्धसे होते हैं, सो सूक्ष्म, बादर, स्थावर,
जंगम ये सब शरीरके भेद हैं, जीव तो चिद्रूप है, सब भेदोंसे रहित है, ऐसा दिखलाते हैं
गाथा१०३
अन्वयार्थ :[सूक्ष्माणि ] सूक्ष्म [बादराणि ] और बादर [अंगानि ] शरीर [ये ] तथा
जो [बालाः ] बाल, वृद्ध, तरुणादि अवस्थायें [विधिवशेन ] कर्मोंसे [भवंति ] होती हैं, [पुनः ]
और [जीवाः ] जीव तो [सकला अपि ] सभी [सर्वत्र ] सब जगह [सर्वकाले अपि ] और
सब कालमें [तावंतः ] उतने प्रमाण ही अर्थात् असंख्यातप्रदेशी ही है

Page 389 of 565
PDF/HTML Page 403 of 579
single page version

adhikār-2ḥ dohā-103 ]paramātmaprakāshaḥ [ 389
अंगइं इत्यादि पदखण्डनारूपेण व्याख्यानं क्रियते अंगइं सुहुमइं बादरइं अङ्गानि
सूक्ष्मबादराणि जीवानां विहि-वसिं होंति विधिवशाद्भवन्ति अङ्गोद्भवपञ्चेन्द्रियविषयाकांक्षा-
मूलभूतानि
द्रष्टश्रुतानुभूतभोगवाञ्छारूपनिदानबन्धादीनि यान्यपध्यानानि, तद्विलक्षणा यासौ
स्वशुद्धात्मभावना तद्रहितेन जीवेन यदुपार्जितं विधिसंज्ञं कर्म तद्वशेन भवन्त्येव न केवलमङ्गानि
भवन्ति जे बाल ये बालवृद्धादिपर्यायाः तेऽपि विधिवशेनैव अथवा संबोधनं हे बाल अज्ञान
जिय पुणु सयल वि तित्तडा जीवाः पुनः सर्वेऽपि तत्प्रमाणा द्रव्यप्रमाणं प्रत्यनन्ताः,
क्षेत्रापेक्षयापि पुनरेकैकोऽपि जीवो यद्यपि व्यवहारेण स्वदेहमात्रस्तथापि निश्चयेन लोकाकाश-
प्रमितासंख्येयप्रदेशप्रमाणः
क्व सव्वत्थ वि सर्वत्र लोके न केवलं लोके सय-काल सर्वत्र
कालत्रये तु अत्र जीवानां बादरसूक्ष्मादिकं व्यवहारेण कर्मकृतभेदं द्रष्ट्वा विशुद्धदर्शनज्ञान-
bhāvārthasharīramān utpanna pāñch indriyonā viṣhayonī ākāṅkṣhānun mūḷ kāraṇ evā,
dekhelā, sāmbhaḷelā, ane anubhavelā bhogonī vāñchhārūp nidānabandh ādi je apadhyāno (durdhyāno,
māṭhān dhyāno) chhe tenāthī vilakṣhaṇ je svashuddhātmānī bhāvanā chhe tenāthī rahit jīvathī je
vidhisañgnāvāḷun karma upārjit karavāmān āvyun chhe. tenā vashathī jīvonā sūkṣhma, bādar sharīro thāy chhe.
mātra sharīro ja thāy chhe eṭalun ja nahi paṇ je bālavr̥uddhādi paryāyo chhe te paṇ vidhinā vishe ja thāy
chhe. athavā sambodhan kare chhe ke, he bāl! he agnān! sarva jīvo sarvatra-lokamān-mātra lokamān ja
nahi, parantu traṇ kāḷamān paṇ teṭalā ja pramāṇavāḷā chhe; arthāt dravyapramāṇathī anantā chhe ane
kṣhetranī apekṣhāe paṇ ek ek jīv paṇ joke vyavahāranayathī potānā deh jeṭalo chhe topaṇ
nishchayanayathī lokākāshapramāṇ asaṅkhyāt pradesh jeṭalo chhe.
भावार्थ :जीवोंके शरीर व बाल वृद्धादि अवस्थायें कर्मोंके उदयसे होती हैं अर्थात्
अंगोंसे उत्पन्न हुए जो पंचेंद्रियोंके विषय उनकी वाँछा जिनका मूल कारण है, ऐसे देखे, सुने,
भोगे हुए भोगोंकी वाँछारूप निदान बंधादि खोटे ध्यान उनसे विमुख जो शुद्धात्माकी भावना
उससे रहित इस जीवने उपार्जन किये शुभाशुभ कर्मोंके योगसे ये चतुर्गतिके शरीर होते हैं, और
बाल-वृद्धादि अवस्थायें होती हैं
ये अवस्थायें कर्मजनित हैं, जीवको नहीं हैं हे अज्ञानी जीव,
यह बात तू निःसंदेह जान ये सभी जीव द्रव्यप्रमाणसे अनन्त हैं, क्षेत्रकी अपेक्षा एक एक
जीव यद्यपि व्यवहारनयकर अपने मिले हुए देहके प्रमाण हैं, तो भी निश्चयनयकर
लोकाकाशप्रमाण असंख्यातप्रदेशी हैं
सब लोकमें सब कालमें जीवोंका यही स्वरूप जानना
बादर सूक्ष्मादि भेद कर्मजनित होना समझकर (देखकर) जीवोंमें भेद मत जानो विशुद्ध ज्ञान-
1 pāṭhāntaraḥहे बाल अज्ञान = बाल हे अज्ञान

Page 390 of 565
PDF/HTML Page 404 of 579
single page version

390 ]
yogīndudevavirachitaḥ
[ adhikār-2ḥ dohā-104
लक्षणापेक्षया निश्चयनयेन भेदो न कर्तव्य इत्यभिप्रायः ।।१०३।।
अथ जीवानां शत्रुमित्रादिभेदं यः न करोति स निश्चयनयेन जीवलक्षणं जानातीति
प्रतिपादयति
२३१) सत्तु वि मित्तु वि अप्पु परु जीव असेसु विएइ
एक्कु करेविणु जो मुणइ सो अप्पा जाणेइ ।।१०४।।
शत्रुरपि मित्रमपि आत्मा परः जीवा अशेषा अपि एते
एकत्वं कृत्वा यो मनुते स आत्मानं जानाति ।।१०४।।
सत्तु वि इत्यादि सत्तु वि शत्रुरपि मित्तु वि मित्रमपि अप्पु परु आत्मा परोऽपि जीव
असेसु वि जीवा अशेषा अपि एइ एते प्रत्यक्षीभूताः एक्कु करेविणु जो मुणइ एकत्वं कृत्वा
ahīn, vyavahāranayathī jīvonā bādar sūkṣhmādik karmakr̥ut bhed joīne nishchayanayathī
vishuddhagnānalakṣhaṇanī apekṣhāe jīvonā bhed na karavā, evo abhiprāy chhe. 103.
have, je jīvonā shatru, mitra ādi bhed karato nathī te nishchayanayathī jīvanun lakṣhaṇ jāṇe
chhe, em kahe chheḥ
bhāvārthashatru-mitra, jīvit-maraṇ, lābh-alābhādi samatābhāvarūp vītarāg
दर्शनकी अपेक्षा सब ही जीव समान हैं, कोई भी जीव दर्शन, ज्ञान रहित नहीं है, ऐसा
जानना
।।१०३।।
आगे जो जीवोंके शत्रु-मित्रादि भेद नहीं करता है, वह निश्चयकर जीवका लक्षण
जानता है, ऐसा कहते हैं
गाथा१०४
अन्वयार्थ :[एते अशेषा अपि ] ये सभी [जीवाः ] जीव हैं, उनमेंसे [शत्रुरपि ]
कोई एक किसीका शत्रु भी है, [मित्रम् अपि ] मित्र भी है, [आत्मा ] अपना है, और [परः ]
दूसरा है
ऐसा व्यवहारसे जानकर [यः ] जो ज्ञानी [एकत्वं कृत्वा ] निश्चयसे एकपना करके
अर्थात् सबमें समदृष्टि रखकर [मनुते ] समान मानता है, [सः ] वही [आत्मानं ] आत्माके
स्वरूपको [जानाति ] जानता है
भावार्थ :इन संसारी जीवोंमें शत्रु आदि अनेक भेद दिखते हैं, परंतु जो ज्ञानी सबको
एक दृष्टिसे देखता हैसमान जानता है शत्रु, मित्र, जीवित, मरण, लाभ, अलाभ आदि

Page 391 of 565
PDF/HTML Page 405 of 579
single page version

adhikār-2ḥ dohā-105 ]paramātmaprakāshaḥ [ 391
यो मनुते शत्रुमित्रजीवितमरणलाभादिसमताभावनारूपवीतरागपरमसामायिकं कृत्वा योऽसौ
जीवानां शुद्धसंग्रहनयेनैकत्वं मन्यते
सो अप्पा जाणेइ स वीतरागसहजानन्दैकस्वभावं
शत्रुमित्रादिविकल्पकल्लोलमालारहितमात्मानं जानातीति भावार्थः
।।१०४।।
अथ योऽसौ सर्वजीवान् समानान्न मन्यते तस्य समभावो नास्तीत्यावेदयति
२३२) जो णवि मण्णइ जीव जिय सयल वि एक्क-सहाव
तासु ण थक्कइ भाउ समु भव-सायरि जो णाव ।।१०५।।
यो नैव मन्यते जीवान् जीव सकलानपि एकस्वभावान्
तस्य न तिष्ठति भावः समः भवसागरे यः नौः ।।१०५।।
जो णवि इत्यादि जो णवि मण्णइ यो नैव मन्यते कान् जीव जीवान् जिय हे
-paramasāmāyik karīne je shuddhasaṅgrahanayathī sarva jīvone ekarūpe jāṇe chhe te vītarāg sahajānand
jeno ek svabhāv chhe evā, shatru, mitra ādi vikalponī kallolamāḷāthī rahit ātmāne jāṇe
chhe. 104.
have, je sarva jīvone samān jāṇato nathī tene samabhāv hoto nathī, em kahe chhe.
bhāvārthaje, samasta jīvone vītarāg nirvikalpa samādhimān sthit thaīne nishchay-
सबोंमें समभावरूप जो वीतराग परमसामायिकचारित्र उसके प्रभावसे जो जीवोंको शुद्ध
संग्रहनयकर जानता है, सबको समान मानता है, वही अपने निज स्वरूपको जानता है
जो
निजस्वरूप, वीतराग सहजानंद एक स्वभाव तथा शत्रु-मित्र आदि विकल्प - जालसे रहित है,
ऐसे निजस्वरूपको समताभावके बिना नहीं जान सकता ।।१०४।।
आगे जो सब जीवोंको समान नहीं मानता, उसके समभाव नहीं हो सकता, ऐसा कहते
हैं
गाथा१०५
अन्वयार्थ :[जीव ] हे जीव, [यः ] जो [सकलानपि ] सभी [जीवान् ] जीवोंको
[एकस्वभावान् ] एक स्वभाववाले [नैव मन्यते ] नहीं जानता, [तस्य ] उस अज्ञानीके [समः
भावः ] समभाव [न तिष्ठति ] नहीं रहता, [यः ] जो समभाव [भवसागरे ] संसार
- समुद्रके
तैरनेको [नौः ] नावके समान है
भावार्थ :जो अज्ञानी सब जीवों को समान नहीं मानता, अर्थात् वीतराग

Page 392 of 565
PDF/HTML Page 406 of 579
single page version

392 ]
yogīndudevavirachitaḥ
[ adhikār-2ḥ dohā-106
जीव कतिसंख्योपेतान् सयल वि समस्तानपि कथंभूतान्न मन्यते एक्क-सहाव वीतराग-
निविकल्पसमाधौ स्थित्वा सकलविमलकेवलज्ञानादिगुणैर्निश्चयेनैकस्वभावान् तासु ण थक्कइ भाउ
समु तस्य न तिष्ठति समभावः कथंभूतः भव-सायरि जो णाव संसारसमुद्रे यो
नावस्तरणोपायभूता नौरिति अत्रेदं व्याख्यानं ज्ञात्वा रागद्वेषमोहान् मुक्त्वा च परमोपशमभावरूपे
शुद्धात्मनि स्थातव्यमित्यभिप्रायः ।।१०५।।
अथ जीवानां योऽसौ भेदः स कर्मकृत इति प्रकाशयति
२३३) जीवहँ भेउ जि कम्म-किउ कम्मु वि जीउ ण होइ
जेण विभिण्णउ होइ तहँ कालु लहेविणु कोइ ।।१०६।।
जीवानां भेद एव कर्मकृतः कर्म अपि जीवो न भवति
येन विभिन्नः भवति तेभ्यः कालं लब्ध्वा कमपि ।।१०६।।
nayathī sakaḷ vimaḷ kevaḷagnānādi guṇo vaḍe ekasvabhāvī nathī mānato tene sansārasamudrane taravānā
upāyabhūt evo samabhāv hoto nathī ke je samabhāv sansārasamudrane taravānā sādhanarūp nāv chhe.
ahīn, ā vyākhyān jāṇīne ane rāg-dveṣh-mohane chhoḍīne paramopashamabhāvarūp shuddha
ātmāmān sthit thavun, evo abhiprāy chhe. 105.
have, jīvonā je kāī bhed chhe te karmakr̥ut chhe, em pragaṭ kare chheḥ
निर्विकल्पसमाधिमें स्थित होकर सबको समान दृष्टिसे नहीं देखता, सकल ज्ञायक परम निर्मल
केवलज्ञानादि गुणोंकर निश्चयनयसे सब जीव एकसे हैं, ऐसी जिसके श्रद्धा नहीं है, उसके
समभाव नहीं उत्पन्न हो सकता
ऐसा निस्संदेह जानो कैसा है समभाव, जो संसार समुद्रसे
तारनेके लिये जहाजके समान है यहाँ ऐसा व्याख्यान जानकर राग-द्वेष-मोहको तजकर
परमशांतभावरूप शुद्धात्मामें लीन होना योग्य है ।।१०५।।
आगे जीवोंमें जो भेद हैं, वह सब कर्मजनित हैं, ऐसा प्रगट करते हैं
गाथा१०६
अन्वयार्थ :[जीवानां ] जीवोंमें [भेदः ] नर-नारकादि भेद [कर्मकृत एव ] कर्मोंसे
ही किया गया है, और [कर्म अपि ] कर्म भी [जीवः ] जीव [न भवति ] नहीं हो सकता
[येन ] क्योंकि वह जीव [कमपि ] किसी [कालं ] समयको [लब्ध्वा ] पाकर [तेभ्यः ] उन
कर्मोंसे [विभिन्नः ] जुदा [भवति ] हो जाता है

Page 393 of 565
PDF/HTML Page 407 of 579
single page version

adhikār-2ḥ dohā-107 ]paramātmaprakāshaḥ [ 393
जीवहं इत्यादि जीवहं जीवानां भेउ जि भेद एव कम्म-किउ निर्भेदशुद्धात्मविलक्षणेन
कर्मणा कृतः, कम्मु वि जीउ ण होइ ज्ञानावरणादिकर्मैव विशुद्धज्ञानदर्शनस्वभावं जीवस्वरूपं
न भवति
कस्मान्न भवतीति चेत् जेण विभिण्णउ होइ तहं येन कारणेन विभिन्नो भवति
तेभ्यः कर्मभ्यः किं कृत्वा कालु लहेविणु कोइ वीतरागपरमात्मानुभूतिसहकारिकारणभूतं
कमपि कालं लब्ध्वेति अयमत्र भावार्थः टङ्कोत्कीर्णज्ञायकैकशुद्धजीवस्वभावाद्विलक्षणं
मनोज्ञामनोज्ञस्त्रीपुरुषादिजीवभेदं द्रष्ट्वा रागाद्यपध्यानं न कर्तव्यमिति ।।१०६।।
अतः कारणात् शुद्धसंग्रहेण भेदं मा कार्षीरिति निरूपयति
२३४) एक्कु करे मण बिण्णि करि मं करि वण्णविसेसु
इक्कइँ देवइँ जेँ वसह तिहुयणु एहु असेसु ।।१०७।।
एकं कु रु मा द्वौ कुरु मा कुरु वर्णविशेषम्
एकेन देवेन येन वसति त्रिभुवनं एतद् अशेषम् ।।१०७।।
bhāvārthamātra (kevaḷ) ṭaṅkotkīrṇa gnāyak shuddha jīvasvabhāvathī vilakṣhaṇ manogna,
amanogna strī puruṣh ādirūp jīvanā bhed joīne rāgādirūp apadhyān na karavun. 106.
tethī, shuddhasaṅgrahanayathī tun jīvomān bhed na kar, em kahe chheḥ
भावार्थ :कर्म शुद्धात्मासे जुदे हैं, शुद्धात्मा भेदकल्पनासे रहित है ये
शुभाशुभकर्म जीवका स्वरूप नहीं हैं, जीवका स्वरूप तो निर्मल ज्ञान दर्शन स्वभाव है
अनादिकालसे यह जीव अपने स्वरूपको भूल रहा है, इसलिये रागादि अशुद्धोपयोगसे कर्मको
बाँधता है
सो कर्मका बंध अनादिकालका है इस कर्मबंधसे कोई एक जीव वीतराग
परमात्माकी अनुभूतिके सहकारी कारणरूप जो सम्यक्त्वकी उत्पत्तिका समय उसको पाकर उन
कर्मोंसे जुदा हो जाता है
कर्मोंसे छूटनेका यही उपाय है, जो जीवके भवस्थिति समीप (थोड़ी)
रही हो, तभी सम्यक्त्व उत्पन्न होता है, और सम्यक्त्व उत्पन्न हो जावे, तभी कर्मकलंकसे
छूट जाता है तात्पर्य यह है कि जो टंकोत्कीर्ण ज्ञायक एक शुद्ध स्वभाव उससे विलक्षण
जो स्त्री, पुरुषादि शरीरके भेद उनको देखकर रागादि खोटे ध्यान नहीं करने चाहिये ।।१०६।।
आगे ऐसा कहते हैं, कि तू शुद्ध संग्रहनयकर जीवोंमें भेद मत कर
गाथा१०७
अन्वयार्थ :[एकं कुरु ] हे आत्मन्, तू जातिकी अपेक्षा सब जीवोंको एक जान,

Page 394 of 565
PDF/HTML Page 408 of 579
single page version

394 ]
yogīndudevavirachitaḥ
[ adhikār-2ḥ dohā-107
एक्कु करे इत्यादि पदखण्डनारूपेण व्याख्यानं क्रियते एक्कु करे सेनावनादि-
वज्जीवजात्यपेक्षया सर्वमेकं कुरु मण बिण्णि करि मा द्वौ कार्षीः मं करि वण्ण-विसेस
मनुष्यजात्यपेक्षया ब्राह्मणक्षत्रियवैश्यशूद्रादि वर्णभेदं मा कार्षीः, यतः कारणात् इक्कइं देवइ
एकेन देवेन अभेदनयापेक्षया शुद्धैकजीवद्रव्येण
े येन कारणेन वसह वसति
किं कर्तृं
तिहुयणु त्रिभुवनं त्रिभुवनस्थो जीवराशिःएहु एषः प्रत्यक्षीभूतः कतिसंख्योपेतः असेसु अशेषं
समस्तं इति त्रिभुवनग्रहणेन इह त्रिभुवनस्थो जीवराशिर्गृह्यते इति तात्पर्यम् तथाहि
लोकस्तावदयं सूक्ष्मजीवैर्निरन्तरं भृतस्तिष्ठति बादरैश्चाधारवशेन क्वचित् क्वचिदेव त्रसैः
bhāvārthapratham to ā lok sūkṣhma jīvothī nirantar (badhī jagāe) bharyo paḍyo
chhe. (sūkṣhma pr̥ithvīkāy, sūkṣhma jaḷakāy, sūkṣhma agnikāy, sūkṣhma vāyukāy, sūkṣhma nityanigod,
sūkṣhma itaranigodi
ā chha prakāranā sūkṣhma jīvothī samasta lok nirantar bharelo rahe chhe)
ane te ādhāravashe (rahelā) bādar jīvothī lokamān kyāṅk, kyāṅk bharelo chhe, tras jīvothī
paṇ kyāṅk, kyāṅk bharelo chhe. (bādar pr̥ithvīkāy, bādar jaḷakāy, bādar agnikāy, bādar
vāyukāy, bādar nityanigod, bādar itaranigod ane pratyek vanaspati jyān ādhār chhe tyān
chhe, tethī kyāṅk hoy chhe kyāṅk nathī hotā chhatān te ghaṇā sthaḷomān chhe. ā rīte sthāvar
jīvo to traṇ lokamān chhe, ane dvīndriy, trīndriy, chaturindriy, pañchendriy, tiryañch, e
madhyalokamān ja chhe, adholok ane ūrdhvalokamān nathī. temānthī dvīndriy, trīndriy, chaturindriy
jīv karmabhūmimān ja chhe, bhogabhūmimān nathī. temānthī bhogabhūmimān garbhaj pañchendriy sañgnī
[मा द्वौ कार्षीः ] इसलिये राग और द्वेष मत कर, [वर्णविशेषम् ] मनुष्य जातिकी अपेक्षा
ब्राह्मणादि वर्ण
- भेदको भी [मा कार्षीः ] मत कर, [येन ] क्योंकि [एकेन देवेन ] अभेदनयसे
शुद्ध आत्माके समान [एतद् अशेषम् ] ये सब [त्रिभुवनं ] तीनलोकमें रहनेवाली जीव - राशि
[वसति ] ठहरी हुई है, अर्थात् जीवपनेसे सब एक हैं
भावार्थ :सब जीवोंकी एक जाति है जैसे सेना और वन एक है, वैसे जातिकी
अपेक्षा सब जीव एक हैं नर-नारकादि भेद और ब्राह्मण, क्षत्री, वैश्य, शूद्रादि वर्ण - भेद सब
कर्मजनित हैं, अभेदनयसे सब ब्राह्मण, क्षत्री, वैश्य, शूद्रादि वर्णभेद सब कर्मजनित हैं,
अभेदनयसे सब जीवोंको एक जानो अनंत जीवोंकर वह लोक भरा हुआ है उस जीव
राशिमें भेद ऐसे हैंजो पृथ्वीकायसूक्ष्म, जलकायसूक्ष्म, अग्निकायसूक्ष्म, वायुकायसूक्ष्म,
नित्यनिगोदसूक्ष्म, इतरनिगोदसूक्ष्मइन छह तरहके सूक्ष्म जीवोंकर तो यह लोक निरन्तर भरा
हुआ है, सब जगह इस लोकमें सूक्ष्म जीव हैं और पृथ्वीकायबादर, जलकायबादर,
अग्निकायबादर, वायुकायबादर, नित्यनिगोदबादर, इतरनिगोदबादर और प्रत्येकवनस्पतिये

Page 395 of 565
PDF/HTML Page 409 of 579
single page version

adhikār-2ḥ dohā-107 ]paramātmaprakāshaḥ [ 395
क्वचिदपि तथा ते जीवाः शुद्धपारिणामिकपरमभावग्राहकेण शुद्धद्रव्यार्थिकनयेन शक्त्यपेक्षया
केवलज्ञानादिगुण-रूपास्तेन कारणेन स एव जीवराशिः यद्यपि व्यवहारेण कर्मकृतस्तिष्ठति तथापि
निश्चयनयेन शक्ति रूपेण परमब्रह्मस्वरूपमिति भण्यते, परमविष्णुरिति भण्यते, परमशिव इति च
तेनैव कारणेन स एव जीवराशिः केचन परब्रह्ममयं जगद्वदन्ति, केचन परमविष्णुमयं वदन्ति,
केचन पुनः परमशिवमयमिति च
अत्राह शिष्यः यद्येवंभूतं जगत्संमतं भवतां तर्हि परेषां
किमिति दूषणं दीयते भवद्भिः परिहारमाह यदि पूर्वोक्त नयविभागेन केवलज्ञानादिगुणापेक्षया
thaḷachar ane nabhachar e banne jātinā tiryañch chhe. tathā manuṣhya madhyalokanā aḍhī dvīpamān
ja chhe, bījī jagyāe nathī. devalokamān svargavāsī devadevī chhe, anya pañchendriy nathī.
pātāḷalokamān uparanā bhāgamān bhavanavāsīdev tathā vyantaradev ane nīchenā bhāgamān sāt
narakonā nārakī pañchendriy chhe, anya koī nathī ane madhyalokamān bhavanavāsī, vyantaradev tathā
jyotiṣhīdev e traṇ jātinā dev ane tiryañch chhe, ā rīte tras jīv lokamān koī jagyāe
chhe koī jagyāe nathī. ā rīte ā lok jīvothī bharelo chhe. sūkṣhmasthāvar vagarano to
lokano koī bhāg khālī nathī, badhī jagyāe sūkṣhmasthāvar bharyā paḍyā chhe.)
vaḷī, te jīvo shuddhapāriṇāmik paramabhāvagrāhak shuddha dravyārthikanayathī shakti-apekṣhāe
kevaḷagnānādiguṇarūp chhe, te kāraṇe te jīvarāshijoke vyavahāranayathī karmakr̥ut chhe topaṇ
nishchayanayathī shaktirūpe ‘param brahmasvarūp’ kahevāy chhe, ‘paramaviṣhṇu’ kahevāy chhe ane ‘paramashiv’
kahevāy chhe, te kāraṇe ja te jīvarāshine ja keṭalāk ‘paramabrahmamay jagat’ kahe chhe, keṭalāk
जहाँ आधार है वहाँ हैं सो कहीं पाये जाते हैं, कही नहीं पाये जाते, परंतु ये भी बहुत जगह
हैं इसप्रकार स्थावर तो तीनों लोकोंमें पाये जाते हैं, और दोइंद्री, तेइंद्री, चौइंद्री, पंचेंद्री तिर्यंच
ये मध्यलोकमें ही पाये जाते हैं, अधोलोक-ऊ र्ध्वलोकमें नहीं उसमेंसे दोइंद्री, तेइंद्री, चौइन्द्री
जीव कर्मभूमिमें ही पाये जाते हैं, भोगभूमिमें नहीं भोगभूमिमें गर्भज पंचेंद्री सैनी थलचर या
नभचर ये दोनों जातितिर्यंच हैं मनुष्य मध्यलोकमें ढाई द्वीप में पाये जाते हैं, अन्य जगह
नहीं, देवलोकमें स्वर्गवासी देव-देवी पाये जाते हैं, अन्य पंचेंद्री नहीं, पाताललोकमें ऊ परके
भागमें भवनवासीदेव तथा व्यंतरदेव और नीचेके भागमें सात नरकोंके नारकी पंचेंद्री हैं, अन्य
कोई नहीं और मध्यलोकमें भवनवासी व्यंतरदेव तथा ज्योतिषीदेव ये तीन जातिके देव और
तिर्यंच पाये जाते हैं
इसप्रकार त्रसजीव किसी जगह हैं, किसी जगह नहीं हैं इस तरह यह
लोक जीवोंसे भरा हुआ है सूक्ष्मस्थावरके बिना तो लोकका कोई भाग खाली नहीं है, सब
जगह सूक्ष्मस्थावर भरे हुए हैं ये सभी जीव शुद्ध पारिणामिक परमभाव ग्राहक शुद्ध
द्रव्यार्थिकनयकर शक्तिकी अपेक्षा केवलज्ञानादि गुणरूप हैं इसलिये यद्यपि यह जीव - राशि
व्यवहारनयकर कर्माधीन है, तो भी निश्चयनयकर शक्तिरूप परब्रह्मस्वरूप है इन जीवोंको

Page 396 of 565
PDF/HTML Page 410 of 579
single page version

396 ]
yogīndudevavirachitaḥ
[ adhikār-2ḥ dohā-107
वीतरागसर्वज्ञप्रणीतमार्गेण मन्यन्ते तदा तेषां दूषणं नास्ति, यदि पुनरेकः पुरुषविशेषो व्यापी
जगत्कर्ता ब्रह्मादिना-मास्तीति मन्यन्ते तदा तेषां दूषणम्
कस्माद् दूषणमिति चेत् प्रत्यक्षादि-
प्रमाणबाधितत्वात् साधकप्रमाणप्रमेयचिन्ता तर्के विचारिता तिष्ठत्यत्र तु नोच्यते अध्यात्म-
शास्त्रत्वादित्यभिप्रायः
।।१०७।। इति षोडशवर्णिकासुवर्णद्रष्टान्तेन केवलज्ञानादिलक्षणेन सर्वे
‘paramaviṣhṇumay’ kahe chhe, vaḷī keṭalāk ‘paramashivamay’ kahe chhe.
ahīn, shiṣhya prashna kare chhe kejo tame paṇ ā pramāṇe jagatane ‘paramabrahmamay’,
‘paramaviṣhṇumay’, ‘paramashivamay’ māno chho to pachhī tame anyamatavāḷāone shā māṭe dūṣhaṇ
āpo chho?
teno parihār kahe chhejo pūrvokta nayavibhāgathī kevaḷagnānādi guṇonī apekṣhāe
vītarāgasarvagnapraṇīt mārgānusār māne to temane dūṣhaṇ nathī, paṇ jo koī ek
puruṣhavisheṣhane jagatvyāpī, jagatkartā tarīke brahmādinā nām vaḍe māne chhe to temane dūṣhaṇ
chhe, kāraṇ ke te pratyakṣha ādi pramāṇothī bādhit chhe. (jo koī ek shuddha, buddha nitya
mukta chhe te shuddha-buddhane kartāpaṇun, hartāpaṇun sambhavī shakatun nathī, kāraṇ ke bhagavān mohathī
rahit chhe māṭe tene kartā-hartāpaṇānī ichchhā sambhavī shake nahi. te to nirdoṣh chhe māṭe kartā
-hartā bhagavānane mānavāmān pratyakṣha virodh āve chhe) tenā sādhak pramāṇ prameyanī vichāraṇā
nyāyashāstromān karavāmān āvī chhe. ahīn adhyātmashāstra hovāthī tenun vivechan kahevāmān āvatun
nathī, evo abhiprāy chhe. 107.
ही परमविष्णु कहना, परमशिव कहना चाहिये यही अभिप्राय लेकर कोई एक ब्रह्ममयी जगत्
कहते हैं, कोई एक विष्णुमयी कहते हैं, कोई एक शिवमयी कहते हैं यहाँ पर शिष्यने प्रश्न
किया, कि तुम भी जीवोंको परब्रह्म मानते हो, तथा परमविष्णु, परमशिव मानते हो, तो
अन्यमतवालोंको क्यों दूषण देते हो ? उसका समाधान
हम तो पूर्वोक्त नयविभागकर
केवलज्ञानादि गुणकी अपेक्षा वीतराग सर्वज्ञप्रणीत मार्गसे जीवोंको ऐसा मानते हैं, तो दूषण नहीं
है
इस तरह वे नहीं मानते हैं वे एक कोई पुरुष जगत्का कर्त्ता-हर्त्ता मानते हैं इसलिये
उनको दूषण दिया जाता है, क्योंकि जो कोई एक शुद्ध-बुद्ध नित्य मुक्त है, उस शुद्ध-बुद्धको
कर्त्ता-हर्त्तापना हो ही नहीं सकता, और अच्छा है वह मोहकी प्रकृति है
भगवान् मोहसे रहित
हैं, इसलिये कर्त्ता-हर्त्ता नहीं हो सकते कर्त्ता-हर्त्ता मानना प्रत्यक्ष विरोध है हम तो जीव
राशिको परमब्रह्म मानते हैं, उसी जीवराशिसे लोक भरा हुआ है अन्यमती ऐसा मानते हैं, कि
एक ही ब्रह्म अनंतरूप हो रहा है जो वही एक सबरूप हो रहा होवे, तो नरक निगोद स्थानको
कौन भोगे ? इसलिये जीव अनंत हैं इन जीवोंको ही परमब्रह्म, परमशिव कहते हैं, ऐसा तू
निश्चयसे जान ।।१०७।।

Page 397 of 565
PDF/HTML Page 411 of 579
single page version

adhikār-2ḥ dohā-108 ]paramātmaprakāshaḥ [ 397
जीवाः समाना भवन्तीति व्याख्यानमुख्यतया त्रयोदशसूत्रैरन्तरस्थलं गतम् एवं
मोक्षमोक्षफलमोक्षमार्गादिप्रतिपादकद्वितीयमहाधिकारमध्ये चतुर्भिरन्तरस्थलैः शुद्धोपयोगवीतराग-
स्वसंवेदनज्ञानपरिग्रहत्यागसर्वजीवसमानताप्रतिपादनमुख्यत्वेनैकचत्वारिंशत्सूत्रैर्महास्थलं समाप्तम्
अत ऊर्ध्वं ‘परु जाणंतु वि’ इत्यादि सप्ताधिकशतसूत्रपर्यन्ते स्थलसंख्याबहिर्भूतान्
प्रक्षेपकान् विहाय चूलिकाव्याख्यानं करोति इति
२३५) परु जाणंतु वि परममुणि परसंसग्गु चयंति
परसंगइँ परमप्पयहँ लक्खहँ जेण चलंति ।।१०८।।
परं जानन्तोऽपि परममुनयः परसंसर्गं त्यजन्ति
परसंगेन परमात्मनः लक्ष्यस्य येन चलन्ति ।।१०८।।
ā pramāṇe soḷavalā suvarṇanā draṣhṭānt vaḍe kevaḷagnānādi lakṣhaṇathī sarva jīvo samān chhe
evā vyākhyānanī mukhyatāthī ter dohāsūtronun antarasthaḷ samāpta thayun.
e pramāṇe mokṣhamārga, mokṣhaphaḷ, ane mokṣha ādinā pratipādak bījā mahādhikāramān
chār antarasthaḷothī shuddhopayog, vītarāg svasamvedanarūpagnān, parigrahatyāg ane sarva jīvonī
samānatānā pratipādananī mukhyatāthī ekatālīs sūtronun mahāsthaḷ samāpta thayun.
ānā pachhī ‘परू जाणंतु वि’ ityādi ekaso sāt gāthāsūtrothī, sthaḷasaṅkhyāthī bahirbhūt
prakṣhepakone chhoḍīne chūlikānun vyākhyān kare chhe, te ā pramāṇeḥ
इसप्रकार सोलहवानीके सोनेके दृष्टान्त द्वारा केवलज्ञानादि लक्षणसे सब जीव समान
हैं, इस व्याख्यानकी मुख्यतासे तेरह दोहासूत्र कहे इस तरह मोक्षमार्ग, मोक्षफल और मोक्ष
इन तीनोंको कहनेवाले दूसरे महाधिकारमें चार अन्तरस्थलोंका इकतालीस दोहोंका महास्थल
समाप्त हुआ
इसमें शुद्धोपयोग, वीतरागस्वसंवेदनज्ञान, परिग्रहत्याग और सब जीव समान हैं,
ये कथन किया
आगे ‘पर जाणंतु वि’ इत्यादि एकसौ सात दोहा पर्यंत तीसरा महाधिकार कहते हैं,
उसीमें ग्रंथको समाप्त करते हैं
गाथा१०८
अन्वयार्थ :[परममुनयः ] परममुनि [परं जानंतोऽपि ] उत्कृष्ट आत्मद्रव्यको
जानते हुए भी [परसंसर्गं ] परद्रव्य जो द्रव्यकर्म, भावकर्म, नोकर्म उसके सम्बन्धको

Page 398 of 565
PDF/HTML Page 412 of 579
single page version

398 ]
yogīndudevavirachitaḥ
[ adhikār-2ḥ dohā-108
परु जाणंतु वि इत्यादि पदखण्डनारूपेण व्याख्यानं क्रियते परु जाणंतु वि परद्रव्यं
जानन्तोऽपि के ते परम-मुणि वीतरागस्वसंवेदनज्ञानरताः परममुनयः किं कुर्वन्ति पर-
संसग्गु चयंति परसंसर्गं त्यजन्ति निश्चयेनाभ्यन्तरे रागादिभावकर्मज्ञानावरणादिद्रव्यकर्मशरीरादि-
नोकर्म च बहिर्विषये मिथ्यात्वरागादिपरिणतासंवृतजनोऽपि परद्रव्यं भण्यते
तत्संसर्गं परिहरन्ति
यतः कारणात् पर-संगइँ [?] पूर्वोक्त बाह्याभ्यन्तर परद्रव्यसंसर्गेण परमप्पयहं वीतराग-
नित्यानन्दैकस्वभावपरमसमरसीभावपरिणतपरमात्मतत्त्वस्य
कथंभूतस्य लक्खहं लक्ष्यस्य
ध्येयभूतस्य धनुर्विद्याभ्यासप्रस्तावे लक्ष्यरूपस्यैव जेण चलंति येन कारणेन चलन्ति त्रिगुप्तिसमाधेः
सकाशात् च्युता भवन्तीति
अत्र परमध्यानाविघातकत्वान्मिथ्यात्वरागादिपरिणामस्तत्परिणतः
पुरुषरूपो वा परसंसर्गस्त्यजनीय इति भावार्थः ।।१०८।।
bhāvārthavītarāg svasamvedanagnānamān rat paramamunio paradravyane jāṇatā thakā
parasansargane chhoḍe chhenishchayathī abhyantaramān rāgādi bhāvakarma, gnānāvaraṇādi dravyakarma ane sharīrādi
nokarma tathā bahāramān mithyātva, rāgādirūpe pariṇat asamvr̥utajan (asanyamī jīv) e badhun paradravya
kahevāy chhe, teno saṅg chhoḍe chhe; kāraṇ ke jevī rīte dhanurvidyānā abhyās samaye bīje lakṣha jatān,
dhanurdhārī lakṣhyarūpathī chalit thāy chhe tevī rīte munio pūrvokta bāhya, abhyantar paradravyanā sansargathī
dhyeyabhūt, vītarāganityānand ja jeno ek svabhāv chhe evā paramasamarasī bhāvarūpe pariṇat
paramātmatattvathī chalit thāy chhe
traṇ guptiyukta samādhithī chyut thāy chhe.
ahīn, paramadhyānanā vighātak hovāthī mithyātva, rāgādi pariṇāmarūp athavā
mithyātva rāgādi pariṇāmomān pariṇat puruṣharūp evo parasansarga chhoḍavā yogya chhe, evo bhāvārtha
chhe. 108.
[त्यजंति ] छोड़ देते हैं [येन ] क्योंकि [परसंगेन ] परद्रव्यके सम्बन्धसे [लक्ष्यस्य ] ध्यान
करने योग्य जो [परमात्मनः ] परमपद उससे [चलंति ] चलायमान हो जाते हैं
भावार्थ :शुद्धोपयोगी मुनि वीतराग स्वसंवेदनज्ञानमें लीन हुए परद्रव्योंके साथ
सम्बन्ध छोड़ देते हैं अंदरके विकार रागादि भावकर्म और बाहरके शरीरादि ये सब परद्रव्य
कहे जाते हैं वे मुनिराज एक आत्मभावके सिवाय सब परद्रव्यका संसर्ग (सम्बन्ध) छोड़
देते हैं तथा रागी, द्वेषी, मिथ्यात्वी, असंयमी जीवोंका सम्बन्ध छोड़ देते हैं इनके संसर्गसे
परमपद जो वीतरागनित्यानंद अमूर्तस्वभाव परमसमरसीभावरूप जो परमात्मतत्त्व ध्यावने योग्य
है, उससे चलायमान हो जाते हैं, अर्थात् तीन गुप्तिरूप परमसमाधिसे रहित हो जाते हैं
यहाँ
पर परमध्यानके घातक जो मिथ्यात्व रागादि अशुद्ध परिणाम तथा रागी-द्वेषी पुरुषोंका संसर्ग
सर्वथा त्याग करना चाहिये, यह सारांश है
।।१०८।।

Page 399 of 565
PDF/HTML Page 413 of 579
single page version

adhikār-2ḥ dohā-109 ]paramātmaprakāshaḥ [ 399
अथ तमेव परद्रव्यसंसर्गं त्यागं कथयति
२३६) जो समभावहँ बाहिरउ तिं सहुं मं करि संगु
चिंता-सायरि पडहि पर अण्णु वि डज्झइ अंगु ।।१०९।।
यः समभावाद् बाह्यः तेन सह मा कुरु संगम्
चिंतासागरे पतसि परं अन्यदपि दह्यते अङ्गः ।।१०९।।
यो इत्यादि जो यः कोऽपि सम-भावहं बाहिरउ जीवितमरणलाभालाभादि
समभावानुकूलविशुद्धज्ञानदर्शनस्वभावज्ञानपरमात्मद्रव्यसम्यक्श्रद्धानज्ञाननुष्ठानरूपसमभावबाह्यः
तिं सहुं मं करि संगु तेन सह संसर्गं मा कुरु हे आत्मन् यतः किम् चिंता-सायरि पडहि
रागद्वेषादिकल्लोलरूपे चिन्तासमुद्रे पतसि पर परं नियमेन अण्णु वि अन्यदपि दूषणं
भवति किम् डज्झइ दह्यते व्याकुलं भवति किं दह्यते अंगु शरीरं इति अयमत्र
have, te ja paradravyanā sansargane chhoḍavānun kahe chheḥ
bhāvārthaje koī jīvit-maraṇ, lābh-alābh ādimān samabhāvane anukūḷ
vishuddhagnān ane vishuddhadarshan jeno svabhāv chhe evā paramātmadravyanān samyakshraddhān, samyaggnān
ane samyag-anuṣhṭhānarūp samabhāvathī bāhya (rahit) chhe tenī sāthe he ātmā! tun sansarga na kar;
kāraṇ ke tenī sāthe sansarga karavāthī tun rāgadveṣhādinā kallolarūp chintāsamudramān paḍīsh. vaḷī, bījun
dūṣhaṇ e āvashe ke sharīr paṇ niyamathī baḷashe-vyākuḷ thashe.
आगे उन्हीं परद्रव्योंके संबंधको फि र छुड़ानेका कथन करते हैं
गाथा१०९
अन्वयार्थ :[यः ] जो कोई [समभावात् ] समभाव अर्थात् निजभावसे [बाह्य ]
बाह्य पदार्थ हैं, [तेन सह ] उनके साथ [संगम् ] संग [मा कुरु ] मत कर क्योंकि उनके
साथ संग करनेसे [चिंतासागरे ] चिंतारूपी समुद्रमें [पतसि ] पड़ेगा, [परं ] केवल
[अन्यदपि ] और भी [अंगः ] शरीर [दह्यते ] दाहको प्राप्त होगा, अर्थात् अंदरसे जलता रहेगा
भावार्थ :जो कोई जीवित, मरण, लाभ, अलाभादिमें तुल्यभाव उसके संमुख जो
निर्मल ज्ञान दर्शन स्वभाव परमात्म द्रव्य उसका सम्यक् श्रद्धान ज्ञान आचरणरूप निजभाव
उसरूप समभावसे जो जुदे पदार्थ हैं, उनका संग छोड़ दे
क्योंकि उनके संगसे चिंतारूपी
समुद्रमें गिर पड़ेगा जो समुद्र राग-द्वेषरूपी कल्लोलोंसे व्याकुल है उनके संगसे मनमें चिंता

Page 400 of 565
PDF/HTML Page 414 of 579
single page version

400 ]
yogīndudevavirachitaḥ
[ adhikār-2ḥ dohā-110
भावार्थः वीतरागनिर्विकल्पसमाधिभावनाप्रतिपक्षभूतरागादिस्वकीयपरिणाम एव निश्चयेन पर
इत्युच्यते व्यवहारेण तु मिथ्यात्वरागादिपरिणतपुरुषः सोऽपि कथंचित्, नियमो नास्तीति ।।
१०९ ।।
अथैतदेव परसंसर्गदूषणं द्रष्टान्तेन समर्थयति
२३७) भल्लाहँ वि णासंति गुण जहँ संसग्ग खलेहिं
वइसाणरु लोहहँ मिलिउ तें पिट्टियइ घणेहिं ।।११०।।
भद्राणामपि नश्यन्ति गुणाः येषां संसर्गः खलैः
वैश्वानरो लोहेन मिलितः तेन पिट्टयते घनैः ।।११०।।
भल्लाहं वि इत्यादि भल्लाहं वि भद्राणामपि स्वस्वभावसहितानामपि णासन्ति गुण
नश्यन्ति परमात्मोपलब्धिलक्षणगुणाः येषां किम् जहँ संसग्ग येषां संसर्गः कै सह खलेहिं
ahīn, ā bhāvārtha chhe ke vītarāg nirvikalpa samādhinī bhāvanāthī pratipakṣhabhūt rāgādirūp
svakīy pariṇām ja nishchayathī ‘par’ (‘paradravya’) kahevāy chhe ane vyavahārathī mithyātva, rāgādirūpe
pariṇat puruṣh te paṇ kathañchit, (par kahevāy chhe,) niyam nathī. 109.
have, paradravyano sansarga dūṣhaṇ chhe e ja kathanane draṣhṭānt vaḍe draḍh kare chheḥ
bhāvārthasvasvabhāvasahit bhadra jīvonā paramātmānī prāptisvarūp guṇo,
उत्पन्न होगी, और शरीरमें दाह होगा यहाँ तात्पर्य यह है, कि वीतराग निर्विकल्प परमसमाधिकी
भावनासे विपरीत जो रागादि अशुद्ध परिणाम वे ही परद्रव्य कहे जाते हैं, और व्यवहारनयकर
मिथ्यात्वी रागी
द्वेषी पुरुष पर कहे गये हैं इन सबकी संगति सर्वदा दुःख देनेवाली है, किसी
प्रकार सुखदायी नहीं है, ऐसा निश्चय है ।।१०९।।
आगे परद्रव्यका प्रसंग महान् दुःखरूप हैं, यह कथन दृष्टांतसे दृढ़ करते हैं
गाथा११०
अन्वयार्थ :[खलैः सह ] दुष्टोंके साथ [येषां ] जिनका [संसर्गः ] संबंध है, वह
[भद्राणाम् अपि ] उन विवेकी जीवोंके भी [गुणाः ] सत्य शीलादि गुण [नश्यन्ति ] नष्ट हो
जाते हैं, जैसे [वैश्वानरः ] आग [लोहेन ] लोहेसे [मिलितः ] मिल जाती है, [तेन ] तभी
[घनैः ] घनोंसे [पिट्टयते ] पीटी
कूटी जाती है
भावार्थ :विवेकी जीवोंके शीलादि गुण मिथ्यादृष्टि रागी द्वैषी अविवेकी जीवोंकी

Page 401 of 565
PDF/HTML Page 415 of 579
single page version

adhikār-2ḥ dohā-111 ]paramātmaprakāshaḥ [ 401
परमात्मपदार्थप्रतिपक्षभूतैर्निश्चयनयेन स्वकीयबुद्धिदोषरूपैः रागद्वेषादिपरिणामैः खलैर्दुष्टैर्व्यवहारेण
तु मिथ्यात्वरागादिपरिणतपुरुषैः
अस्मिन्नर्थे द्रष्टान्तमाह वइसाणरु लोहहं मिलिउ वैश्वानरो
लोहमिलितः तें तेन कारणेन पिट्टियइघणेहिं पिट्टनक्रियां लभते कैः घनैरिति
अत्रानाकुलत्वसौख्यविघातको येन द्रष्टश्रुतानुभूतभोगकांक्षारूपनिदानबन्धाद्यपध्यानपरिणाम एव
परसंसर्गस्त्याज्यः व्यवहारेण तु परपरिणतपुरुष इत्याभिप्रायः ।।११०।।
अथ मोहपरित्यागं दर्शयति
२३८) जोइय मोहु परिच्चयहि मोहु ण भल्लउ होइ
मोहासत्तउ सयलु जगु दुक्खु सहंतउ जोइ ।।१११।।
योगिन् मोहं परित्यज मोहो न भद्रो भवति
मोहासक्तं सकलं जगद् दुःखं सहमानं पश्य ।।१११।।
paramātmapadārthanā pratipakṣhabhūt ane nishchayanayathī svakīyabuddhidoṣharūp duṣhṭa rāgadveṣh ādi pariṇāmo
ane vyavahāranayathī mithyātva, rāgādirūpe pariṇat duṣhṭa puruṣho sāthenā sansargathī, nāsh pāme chhe.
ānun samarthan karavā māṭe draṣhṭānt kahe chhe. agni loḍhāno saṅg pāme chhe tethī ghaṇ vaḍe ṭipāyā
kare chhe.
ahīn, anākuḷatārūp sukhanā vighātak, dekhelā, sāmbhaḷelā ane anubhavelā bhogonī
vāñchhārūp nidānabandh ādi apadhyānarūp pariṇāmarūp ja parasansarga tyājya chhe ane vyavahārathī
parapariṇat puruṣh tyājya chhe, evo abhiprāy chhe. 110.
have, mohano tyāg karavānun darshāve chheḥ
संगतिसे नाश हो जाते हैं अथवा आत्माके निजगुण मिथ्यात्व रागादि अशुद्ध भावोंके संबंधसे
मलिन हो जाते हैं जैसे अग्नि लोहेके संगमें पीटीकूटी जाती है यद्यपि आगको घन कूट
नहीं सकता, परंतु लोहेकी संगतिसे अग्नि भी कूटनेमें आती है, उसी तरह दोषोंके संगसे गुण
भी मलिन हो जाते हैं
यह कथन जानकर आकुलता रहित सुखके घातक जो देखे, सुने, अनुभव
किये भोगोंकी वाँछारूप निदानबंध आदि खोटे परिणामरूपी दुष्टोंकी संगति नहीं करना, अथवा
अनेक दोषोंकर सहित रागी-द्वेषी जीवोंकी भी संगति कभी नहीं करना, यह तात्पर्य है
।।११०।।
आगे मोहका त्याग करना दिखलाते हैं
गाथा१११
अन्वयार्थ :[योगिन् ] हे योगी, तू [मोहं ] मोहको [परित्यज ] बिलकुल छोड़ दे,

Page 402 of 565
PDF/HTML Page 416 of 579
single page version

402 ]
yogīndudevavirachitaḥ
[ adhikār-2ḥ dohā-111
जोइय इत्यादि जोइय हे योगिन् मोहु परिच्चयहि निर्मोहपरमात्मस्वरूपभावना-
प्रतिपक्षभूतं मोहं त्यज कस्मात् मोहु ण भल्लउ होइ मोहो भद्रः समीचीनो न भवति
तदपि कस्मात् मोहासत्तउ सयलु जगु मोहासक्तं समस्तं जगत् निर्मोहशुद्धात्मभावनारहितं
दुक्खु सहंतउ जोइ अनाकुलत्वलक्षणपारमार्थिकसुखविलक्षणमाकुलत्वोपादकं दुःखं सहमानं
पश्येति
अत्रास्तां तावद् बहिरङ्गपुत्रकलत्रादौ पूर्वं परित्यक्ते पुनर्वासनावशेन स्मरणरूपो मोहो
न कर्तव्यः शुद्धात्मभावनास्वरूपं तपश्चरणं तत्साधकभूतशरीरं तस्यापि स्थित्यर्थमशनपानादिकं
यद्गृह्यमाणं तत्रापि मोहो न कर्तव्य इति भावार्थः ।।१११।।
अथ स्थलसंख्याबहिर्भूतमाहारमोहविषयनिराकरणसमर्थनार्थं प्रक्षेपकत्रयमाह तद्यथा
bhāvārthahe yogī! tun nirmoh evā paramātmasvarūpanī bhāvanāthī pratipakṣhabhūt evā
mohane tun chhoḍ, kāraṇ ke moh samīchīn nathī. shā māṭe? kāraṇ ke nirmoh evā shuddha ātmānī
bhāvanāthī rahit mohāsakta samasta jagatane, ākuḷatā jenun lakṣhaṇ chhe evā pāramārthik sukhathī
vilakṣhaṇ ane ākuḷatānā utpādak evā duḥkhane sahan karatun, tun dekh.
ahīn, kahe chhe ke pūrve chhoḍī dīdhel bahiraṅg strī, putrādimān pharīthī vāsanānā vashe
smaraṇarūp moh to na karavo e to ṭhīk, parantu shuddhātmānī bhāvanāsvarūp je tapashcharaṇ tenā
sādhakabhūt je sharīr tenī sthiti māṭe (tene ṭakāvavā māṭe) paṇ je anna, jaḷādik levāmān
āve chhe temanī upar paṇ moh na karavo, evo bhāvārtha chhe. 111.
have, āhāranā mohanā tyāganun samarthan karavā māṭe sthaḷasaṅkhyāthī bahār traṇ prakṣhepak
gāthāsūtro kahe chheḥ
क्योंकि [मोहः ] मोह [भद्रः न भवति ] अच्छा नहीं होता है, [मोहासक्तं ] मोहसे आसक्त
[सकलं जगत् ] सब जगत् जीवोंको [दुःखं सहमानं ] क्लेश भोगते हुए [पश्य ] देख
भावार्थ :जो आकुलता रहित है, वह दुःखका मूल मोह है मोही जीवोंको दुःख
सहित देखो वह मोह परमात्मस्वरूपकी भावनाका प्रतिपक्षी दर्शनमोह चारित्रमोहरूप है
इसलिये तू उसको छोड़ पुत्र, स्त्री आदिकमें तो मोहकी बात दूर रहे, यह तो प्रत्यक्षमें त्यागने
योग्य ही है, और विषयवासनाके वश देह आदिक परवस्तुओंका रागरूप मोह - जाल है, वह भी
सर्वथा त्यागना चाहिये अंतर बाह्य मोहका त्यागकर सम्यक् स्वभाव अंगीकार करना शुद्धात्मा
की भावनारूप जो तपश्चरण उसका साधक जो शरीर उसकी स्थितिके लिये अन्न जलादिक लिये
जाते हैं, तो भी विशेष राग न करना, राग रहित नीरस आहार लेना चाहिये
।।१११।।
आगे स्थलसंख्याके सिवाय जो प्रक्षेपक दोहे हैं, उनके द्वारा आहारका मोह निवारण
करते हैं

Page 403 of 565
PDF/HTML Page 417 of 579
single page version

adhikār-2ḥ dohā-1112 ]paramātmaprakāshaḥ [ 403
२३९) काऊण णग्गरूवं बीभस्सं दड्ढ-मडय-सारिच्छं
अहिलससि किं ण लज्जसि भिक्खाए भोयणं मिट्ठं ।।१११।।
कृत्वा नग्नरूपं बीभत्सं दग्धमृतकसद्रशम्
अभिलषसि किं न लज्जसे भिक्षायां भोजनं मिष्टम् ।।१११।।
काऊण इत्यादि काऊण कृत्वा किम् णग्गरूवं नग्नरूपं निर्ग्रन्थं जिनरूपम्
कथंभूतम् बीभस्सं (च्छं ?) भयानकम् पुनरपि कथंभूतम् दड्ढ-मडय-सारिच्छं दग्धमृतक-
द्रशम् एवंविधिं रूपं धृत्वा हे तपोधन अहिलससि अभिलाषं करोषि किं ण लज्जसि लज्जां
किं न करोषि किं कुर्वाणः सन् भिक्खाए भोयणं मिट्ठं भिक्षायां भोजनं मिष्टं इति मन्यमानः
सन्निति श्रावकेण तावदाहाराभयभैषज्यशास्त्रदानं तात्पर्येण दातव्यम् आहारदानं येन दत्तं तेन
bhāvārthashrāvake to tātparyapūrvak āhār, abhay, bhaiṣhajya ane shāstra e chār
prakāranun dān āpavun joīe. jeṇe āhāradān āpyun teṇe shuddha ātmānī anubhūtinun sādhak bāhya
abhyantar bhedathī bhedavāḷun bār prakāranun tapashcharaṇanun dān āpyun chhe. teṇe shuddha ātmānī
bhāvanāsvarūp sanyamanā sādhak evā dehanī sthiti paṇ karī chhe ane teṇe shuddhātmopalambhanī
prāptirūp mokṣhagati paṇ āpī chhe.
joke ā pramāṇenā guṇathī vishiṣhṭa chār prakāranā dān shrāvako āpe chhe topaṇ nishchay
गाथा१११
अन्वयार्थ :[बीभत्सं ] भयानक देहके मैलसे युक्त [दग्धमृतकसदृशम् ] जले हुए
मुरदेके समान रूपरहित ऐसे [नग्नरूपं ] वस्त्र रहित नग्नरूपको [कृत्वा ] धारण करके हे साधु,
तू [भिक्षायां ] परके घर भिक्षाको भ्रमता हुआ उस भिक्षामें [मिष्टम् ] स्वादयुक्त [भोजनं ]
आहारकी [अभिलषसि ] इच्छा करता है, तो तू [किं न लज्जस ] क्यों नहीं शरमाता ? यह
बड़ा आश्चर्य है
भावार्थ :पराये घर भिक्षाको जाते मिष्ट आहारकी इच्छा धारण करता है, सो तुझे
लाज नहीं आती ? इसलिये आहारका राग छोड़ अल्प और नीरस, आहार उत्तम कुली श्रावकके
घर साधुको लेना योग्य है
मुनिको रागभाव रहित आहार लेना चाहिये स्वादिष्ट सुंदर
आहारका राग करना योग्य नहीं है और श्रावकको भी यही उचित है, कि भक्तिभावसे
मुनिको निर्दोष आहार देवे, जिसमें शुभका दोष न लगे और आहारके समय ही आहारमें मिली
हुई निर्दोष औषधि दे, शास्त्रदान करे, मुनियोंका भय दूर करे, उपसर्ग निवारण करे यही

Page 404 of 565
PDF/HTML Page 418 of 579
single page version

404 ]
yogīndudevavirachitaḥ
[ adhikār-2ḥ dohā-111
3
शुद्धात्मानुभूतिसाधकं बाह्याभ्यन्तरभेदभिन्नं द्वादशविधं तपश्चरणं दत्तं भवति शुद्धात्मभावना-
लक्षणसंयमसाधकस्य देहस्यापि स्थितिः कृता भवति शुद्धात्मोपलंभप्राप्तिरूपा भवान्तरगतिरपि
दत्ता भवति यद्यप्येवमादिगुणविशिष्टं चतुर्विधदानं श्रावकाः प्रयच्छन्ति तथापि निश्चयव्यवहार-
रत्नत्रयाराधकतपोधनेन बहिरङ्गसाधनीभूतमाहारादिकं किमपि गृह्णतापि स्वस्वभावप्रतिपक्षभूतो
मोहो न कर्तव्य इति तात्पर्यम्
।।१११।।
अथ :
२४०) जइ इच्छसि भो साहू बारह-विह-तवहलं महा-विउलं
तो मण-वयणे काए भोयण-गिद्धी विवज्जेसु ।।१११।।
यदि इच्छसि भो साधो द्वादशविघतपःफलं महद्विपुलम्
ततः मनोवचनयोः काये भोजनगृद्धिं विवर्जयस्व ।।१११।।
vyavahāraratnatrayanā ārādhak evā tapodhane bahiraṅg sādhanabhūt koī paṇ āhārādikane grahaṇ
karatān chhatān paṇ, svasvabhāvathī pratipakṣhabhūt moh na karavo, evun tātparya chhe. 111
2.
have, pharī paṇ bhojananī lālasāno tyāg karāve chheḥ
गृहस्थको योग्य है जिस गृहस्थने यतीको आहार दिया, उसने तपश्चरण दिया, क्योंकि
संयमका साधन शरीर है, और शरीरकी स्थिति अन्न जलसे है आहारके ग्रहण करनेसे तपस्याकी
बढ़वारी होती है इसलिये आहारका दान तपका दान है यह तपसंयम शुद्धात्माकी
भावनारूप है, और ये अंतर बाह्य बारह प्रकारका तप शुद्धात्माकी अनुभूतिका साधक है तप
संयमका साधन दिगम्बर का शरीर है इसलिये आहारके देनेवालेने यतीके देहकी रक्षा की,
और आहारके देनेवालेने शुद्धात्माकी प्राप्तिरूप मोक्ष दी क्योंकि मोक्षका साधन मुनिव्रत है,
और मुनिव्रतका साधन शरीर है, तथा शरीरका साधन आहार है इसप्रकार अनेक गुणोंको उत्पन्न
करनेवाला आहारादि चार प्रकारका दान उसको श्रावक भक्तिसे देता है, तो भी निश्चय व्यवहार
रत्नत्रयके आराधक योगीश्वर महातपोधन आहारको ग्रहण करते हुए भी राग नहीं करते हैं
राग-द्वेष-मोहादि परिणाम निजभावके शत्रु हैं, यह सारांश हुआ ।।१११।।
आगे फि र भी भोजनकी लालसाको त्याग कराते हैं
गाथा१११
अन्वयार्थ :[भो साधो ] हे योगी, [यदि ] जो तू [द्वादशविधतपः फलं ] बारह
प्रकार तपका फल [महद्विफलं ] बड़ा भारी स्वर्ग मोक्ष [इच्छसि ] चाहता है, [ततः ] तो

Page 405 of 565
PDF/HTML Page 419 of 579
single page version

adhikār-2ḥ dohā-1114 ]paramātmaprakāshaḥ [ 405
जइ इच्छसि यदि इच्छसि भो साधो द्वादशविधतपःफलम् कथंभूतम् महद्विपुलं
स्वर्गापवर्गरूपं ततः कारणात् वीतरागनिजानन्दैकसुखरसास्वादानुभवेन तृप्तो भूत्वा
मनोवचनकायेषु भोजनगृद्धिं वर्जय इति तात्पर्यम्
।।१११।।
उक्तं च
२४१) जे सरसिं संतुट्ठ-मण विरसि कसाउ वहंति
ते मुणि भोयण-घार गणि णवि परमत्थु मुणंति ।।१११।।
ये सरसेन संतुष्टमनसः विरसे कषायं वहन्ति
ते मुनयः भोजनगृध्राः गणय नैव परमार्थं मन्यन्ते ।।१११।।
जे इत्यादि जे सरसिं संतुट्ठमण ये केचन सरसेन सरसाहारेण संतुष्टमनसः विरसि
कसाउ वहंति विरसे विरसाहारे सति कषायं वहन्ति कुर्वन्ति े ते पूर्वोक्ताः मुणि
bhāvārthahe yogī! jo tun bār prakāranā tapanun mahān bhāre phaḷ evā svarga-mokṣhane
ichchhe chhe, to vītarāg nijānand ek sukharasano āsvādarūp anubhavathī tr̥upta thayo thako, man,
vachan ane kāyāthī bhojananī lolupatāno tyāg kar! e sārānsh chhe. 111
3.
vaḷī, kahyun chhe keḥ
bhāvārthagr̥uhasthono āhāradānādik ja param dharma chhe, samyaktva sahit tenāthī
(āhārādikathī) ja teo paramparāe mokṣha meḷave chhe shā māṭe gr̥uhasthono te ja param dharma chhe?
वीतराग निजानंद एक सुखरसका आस्वाद उसके अनुभवसे तृप्त हुआ [मनोवचनयोः ] मन,
वचन और [काये ] कायसे [भोजनगृद्धिं ] भोजनकी लोलुपता को [विवर्जयस्व ] त्याग कर
दे
यह सारांश है ।।१११।।
और भी कहा है
गाथा१११
अन्वयार्थ :[ये ] जो जोगी [सरसेन ] स्वादिष्ट आहारसे [संतुष्टमनसः ] हर्षित
होते हैं, और [विरसे ] नीरस आहारमें [कषायं ] क्रोधादि कषाय [वहंति ] करते हैं, [ते
मुनयः ] वे मुनि [भोजन गृध्राः ] भोजनके विषयमें गृद्धपक्षीके समान हैं, ऐसा तू [गणय ]
समझ
वे [परमार्थं ] परमतत्त्वको [नैव मन्यंते ] नहीं समझते हैं
भावार्थ :जो कोई वीतरागके मार्गसे विमुख हुए योगी रस सहित स्वादिष्ट आहारसे
खुश होते हैं, कभी किसीके घर छह रसयुक्त आहार पावें तो मनमें हर्ष करें, आहारके देनेवालेसे

Page 406 of 565
PDF/HTML Page 420 of 579
single page version

406 ]
yogīndudevavirachitaḥ
[ adhikār-2ḥ dohā-111
4
मुनयस्तपोधनाः भोयणधार गणि भोजनविषये गृध्रसद्रशान् गणय मन्यस्व जानीहि इत्थंभूताः
सन्तः णवि परमत्थु मुणंति नैव परमार्थं मन्यन्ते जानन्तीति अयमत्र भावार्थः
गृहस्थानामाहारदानादिकमेव परमो धर्मस्तेनैव सम्यक्त्वपूर्वेण परंपरया मोक्षं लभन्ते कस्मात् स
एव परमो धर्म इति चेत्, निरन्तरविषयकषायाधीनतया आर्तरौद्रध्यानरतानां निश्चयरत्नत्रय-
लक्षणस्य शुद्धोपयोगपरमधर्मस्यावकाशो नास्तीति
शुद्धोपयोगपरमधर्मरतैस्तपोधनैस्त्वन्नपानादि-
विषये मानापमानसमतां कृत्वा यथालाभेन संतोषः कर्तव्य इति ।।१११।।
अथ शुद्धात्मोपलम्भाभावे सति पञ्चेन्द्रियविषयासक्त जीवानां विनाशं दर्शयति
(e kāraṇe ke) nirantar viṣhayakaṣhāyane ādhīn hovāthī tevā ārta ane raudradhyānamān rat jīvone
nishchayaratnatrayasvarūpe shuddhopayogarūp paramadharmano to avakāsh nathī. (arthāt gr̥uhasthone
shubhopayoganī ja mukhyatā chhe.)
shuddhopayogarūp paramadharmamān rat tapodhanoe to anna-pānādi bābatamān mān-apamānamān
samatā dhārīne yathālābhathī (je maḷe temān) santoṣh karī levo joīe(santoṣh rākhavo
joīe). 1114.
have, shuddhātmānī prāptino abhāv hotān, pāñch indriyanā viṣhayamān āsakta jīvono
vināsh thāy chhe, em darshāve chheḥ
प्रसन्न होते हैं, यदि किसीके घर रस रहित भोजन मिले तो कषाय करते हैं, उस गृहस्थको बुरा
समझते हैं, वे तपोधन नहीं हैं, भोजनके लोलुपी हैं
गृद्धपक्षीके समान हैं ऐसे लोलुपी यती देहमें
अनुरागी होते हैं, परमात्म - पदार्थको नहीं जानते गृहस्थोंके तो दानादिक ही बड़े धर्म हैं जो
सम्यक्त्व सहित दानादि करे, तो परम्परासे मोक्ष पावे क्योंकि श्रावकका दानादिक ही परमधर्म
है वह ऐसे हैं, कि ये गृहस्थलोग हमेशा विषय कषायके आधीन हैं, इससे इनके आर्त रौद्र ध्यान
उत्पन्न होते रहते हैं, इस कारण निश्चय रत्नत्रयरूप शुद्धोपयोग परमधर्मका तो इनके ठिकाना ही
नहीं है, अर्थात् गृहस्थोंके शुभोपयोगकी ही मुख्यता है
और शुद्धोपयोगी मुनि इनके घर आहार
लेवें, तो इसके समान अन्य क्या ? श्रावकका तो यही बड़ा धरम है, जो कि यती, अर्जिका,
श्रावक, श्राविका इन सबको विनयपूर्वक आहार दे
और यतीका यही धर्म है, अन्न जलादिमें राग
न करे, और मान-अपमानमें समताभाव रक्खे गृहस्थके घर जो निर्दोष आहारादिक जैसा मिले
वैसा लेवे, चाहे चावल मिले, चाहे अन्य कुछ मिले जो मिले उसमें हर्ष विषाद न करे दूध,
दहीं, घी, मिष्टान्न, इनमें इच्छा न करे यही जिनमार्गमें यतीकी रीति हैं ।।१११।।
आगे शुद्धात्माकी प्राप्तिके अभावमें जो विषयी जीव पाँच इंद्रियोंके विषयोंमें आसक्त
हैं, उनका अकाज (विनाश) होता है, ऐसा दिखलाते हैं