Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ಶ್ರೀ ದಿಗಂಬರ ಜೈನ ಸ್ವಾಧ್ಯಾಯಮಂದಿರ ಟ್ರಸ್ಟ, ಸೋನಗಢ - ೩೬೪೨೫೦
स एव पुण्यपापद्वयं निश्चयनयेन हेयमपि मोहवशात्पुण्यमुपादेयं करोति पापं हेयं करोतीति
भावार्थः ।।५३।।
अथ सम्यग्दर्शनज्ञानचारित्रपरिणतमात्मानं योऽसौ मुक्ति कारणं न जानाति स
पुण्यपापद्वयं करोतीति दर्शयति —
१८१) दंसण-णाण-चरित्तमउ जो णवि अप्पु मुणेइ ।
मोक्खहँ कारणु भणिवि जिय सो पर ताइँ करेइ ।।५४।।
दर्शनज्ञानचारित्रमयं यः नैवात्मानं मनुते ।
मोक्षस्य कारणं भणित्वा जीव स परं ते करोति ।।५४।।
दंसणणाणचरित्त इत्यादि । दंसण-णाण-चरित्तमउ सम्यग्दर्शनज्ञानचारित्रमयं जो णवि
अप्पु मुणेइ यः कर्ता नैवात्मानं मनुते जानाति । किं कृत्वा न जानाति । मोक्खहं कारणु भणिवि
ತೋಪಣ — ಮೋಹನಾ ವಶೇ ಪುಣ್ಯನೇ ಉಪಾದೇಯ ಕರೇ ಛೇ ಅನೇ ಪಾಪನೇ ಹೇಯ ಕರೇ ಛೇ, ಏವೋ ಭಾವಾರ್ಥ ಛೇ. ೫೩.
ಹವೇ, ಸಮ್ಯಗ್ದರ್ಶನ, ಸಮ್ಯಗ್ಜ್ಞಾನ ಅನೇ ಸಮ್ಯಕ್ಚಾರಿತ್ರರೂಪೇ ಪರಿಣತ ಆತ್ಮಾ ಮುಕ್ತಿನುಂ ಕಾರಣ ಛೇ,
ಏಮ ಜೇ ಕೋಈ ಜಾಣತೋ ನಥೀ ತೇ ಪುಣ್ಯ ಅನೇ ಪಾಪ ಬನ್ನೇನೇ ಕರೇ ಛೇ, ಏಮ ದರ್ಶಾವೇ ಛೇ.
ಭಾವಾರ್ಥ: — ನಿಜಶುದ್ಧಾತ್ಮಭಾವನಾಥೀ ಉತ್ಪನ್ನ ವೀತರಾಗ ಸಹಜಾನಂದ ಜೇನುಂ ಏಕ ರೂಪ ಛೇ ಏವಾ ಸುಖ-
ರಸನಾ ಆಸ್ವಾದನೀ ರುಚಿರೂಪ ಸಮ್ಯಗ್ದರ್ಶನ ಛೇ, ತೇ ಜ ಸ್ವಶುದ್ಧಾತ್ಮಾಮಾಂ ಏಕ (ಕೇವಳ) ವೀತರಾಗ ಸಹಜಾನಂದ-
೩೦೮ ]ಯೋಗೀನ್ದುದೇವವಿರಚಿತ: [ ಅಧಿಕಾರ-೨ : ದೋಹಾ-೫೪
कारण ऐसा जो नहीं जानता है, वही मोहके वशसे पुण्य-पापका कर्ता होता है । पुण्यको उपादेय
जानके करता है, पापको हेय समझता है ।।५३।।
आगे सम्यग्दर्शन, सम्यग्ज्ञान, सम्यक्चारित्ररूप परिणमता जो आत्मा वह ही मुक्तिका
कारण है, जो ऐसा भेद नहीं जानता है, वही पुण्य-पाप दोनोंका कर्ता है, ऐसा दिखलाते हैं —
गाथा – ५४
अन्वयार्थ : — [यः ] जो [दर्शनज्ञानचारित्रमयं ] सम्यग्दर्शन ज्ञान चारित्रमयी
[आत्मानं ] आत्माको [नैव मनुते ] नहीं जानता, [स एव ] वही [जीव ] हे जीव; [ते ] उन
पुण्य-पाप दोनोंको [मोक्षस्य कारणं ] मोक्षके कारण [भणित्वा ] जानकर [करोति ] करता
है ।
भावार्थ : — निज शुद्धात्माकी भावनासे उत्पन्न जो वीतराग सहजानंद एकरूप
सुखरसका आस्वाद उसकी रुचिरूप सम्यग्दर्शन, उसी शुद्धात्मामें वीतराग नित्यानंद