Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ಶ್ರೀ ದಿಗಂಬರ ಜೈನ ಸ್ವಾಧ್ಯಾಯಮಂದಿರ ಟ್ರಸ್ಟ, ಸೋನಗಢ - ೩೬೪೨೫೦
भावार्थः । तथा चोक्त म् — ‘‘वरं नरकवासोऽपि सम्यक्त्वेन हि संयुतः । न तु सम्यक्त्वहीनस्य
निवासो दिवि राजते ।।’’ ।।५८।।
अथ तमेवार्थ पुनरपि द्रढयति —
१८६) जे णिय - दंसण - अहिमुहा सोक्खु अणंतु लहंति ।
तिं विणु पुण्णु करंता वि दुक्खु अणंतु सहंति ।।५९।।
ये निजदर्शनाभिमुखाः सौख्यमनन्तं लभन्ते ।
तेन विना पुण्यं कुर्वाणा अपि दुःखमनन्तं सहन्ते ।।५९।।
जे णिय इत्यादि । जे ये केचन णिय-दंसण-अहिमुहा निजदर्शनाभिमुखास्ते पुरुषाः
सोक्खु अणंतु लहंति सौख्यमनन्तं लभन्ते । अपरे केचन तिं विणु पुण्णु करंता वि तेन
सम्यक्त्वेन विना पुण्यं कुर्वाणा अपि । दुक्खु अणंतु सहंति दुःखमनन्तं सहन्त इति ।
तथाहि । निजशुद्धात्मतत्त्वोपलब्धिरुचिरूपनिश्चयसम्यक्त्वाभिमुखा ये ते केचनास्मिन्नेव भवे
ಪಛೀ ನರಕಾದಿಮಾಂ ಜಾಯ ಛೇ, ಏವೋ ಭಾವಾರ್ಥ ಛೇ. ಕಹ್ಯುಂ ಪಣ ಛೇ ಕೇ : — ‘‘वरं नरकवासोऽपि सम्यक्त्वेन
हि संयुतः । न तु सम्यक्त्वहीनस्य निवासो दिवि राजते ।।’’ (ಸಮ್ಯಕ್ತ್ವ ಸಹಿತ ನರಕವಾಸ ಪಣ ಸಾರೋ
ಛೇ ಪಣ ಸಮ್ಯಕ್ತ್ವ ವಗರನಾ ಜೀವನೇ ಸ್ವರ್ಗನೋ ನಿವಾಸ ಪಣ ಶೋಭತೋ ನಥೀ.) ೫೮.
ಹವೇ, ತೇ ಜ ಅರ್ಥನೇ ಫರೀಥೀ ದ್ರಢ ಕರೇ ಛೇ : —
ಭಾವಾರ್ಥ: — ನಿಜಶುದ್ಧಾತ್ಮತತ್ತ್ವನೀ ಪ್ರಾಪ್ತಿನೀ ರುಚಿರೂಪ ನಿಶ್ಚಯಸಮ್ಯಕ್ತ್ವನೀ ಸನ್ಮುಖ ಜೇಓ ಛೇ,
ಅಧಿಕಾರ-೨ : ದೋಹಾ-೫೯ ]ಪರಮಾತ್ಮಪ್ರಕಾಶ: [ ೩೧೭
होवेंगे । ऐसा दूसरी जगह भी ‘‘वरं’’ इत्यादि श्लोकसे कहा है, कि सम्यक्त्व सहित
नरकमें रहना भी अच्छा, और सम्यक्त्व रहितका स्वर्गमें निवास भी शोभा नहीं देता ।।५८।।
अब इसी बातको फि र भी दृढ़ करते हैं —
गाथा – ५९
अन्वयार्थ : — [ये ] जो [निजदर्शनाभिमुखाः ] सम्यग्दर्शनके सन्मुख हैं, वे [अनन्तं
सुखं ] अनन्त सुखको [लभन्ते ] पाते हैं, [तेन विना ] और जो जीव सम्यक्त्व रहित हैं, वे
[पुण्यं कुर्वाणा अपि ] पुण्य भी करते हैं, तो भी पुण्यके फ लसे अल्प सुख पाके संसारमें
[अनंतं दुःखम् ] अनन्त दुःख [सहंते ] भोगते हैं ।
भावार्थ : — निज शुद्धात्माकी प्राप्तिरूप निश्चयसम्यक्त्वके सन्मुख हुए जो सत्पुरुष हैं,