Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ಶ್ರೀ ದಿಗಂಬರ ಜೈನ ಸ್ವಾಧ್ಯಾಯಮಂದಿರ ಟ್ರಸ್ಟ, ಸೋನಗಢ - ೩೬೪೨೫೦
१९४) सुद्धहँ संजमु सीलु तउ सुद्धहँ दंसणु णाणु ।
सुद्धहँ कम्मक्खउ हवइ सुद्धउ तेण पहाणु ।।६७।।
शुद्धानां संयमः शीलं तपः शुद्धानां दर्शनं ज्ञानम् ।
शुद्धानां कर्मक्षयो भवति शुद्धो तेन प्रधानः ।।६७।।
सुद्धहं इत्यादि । सुद्धहं शुद्धोपयोगिनां संजमु इन्द्रियसुखाभिलाषनिवृत्तिबलेन षड्जीव-
निकायहिंसानिवृत्तिबलेनात्मा आत्मनि संयमनं नियमनं संयमः स पूर्वोक्त : शुद्धोपयोगिनामेव ।
अथवोपेक्षासंयमापहृतसंयमौ वीतरागसरागापरनामानौ तावपि तेषामेव संभवतः । अथवा
सामायिकच्छेदोपस्थापनापरिहारविशुद्धिसूक्ष्मसंपराययथाख्यातभेदेन पञ्चधा संयमः सोऽपि लभ्यते
तेषामेव । सीलु स्वात्मना कृत्वा स्वात्मनिवृत्तिर्वर्तनं इति निश्चयव्रतं, व्रतस्य रागादिपरिहारेण
೩೩೦ ]ಯೋಗೀನ್ದುದೇವವಿರಚಿತ: [ ಅಧಿಕಾರ-೨ : ದೋಹಾ-೬೭
गाथा – ६७
अन्वयार्थ : — [शुद्धानां ] शुद्धोपयोगियोंके ही [संयमः शील तपः ] पाँच इन्द्री छट्ठे
मनको रोकनेरूप संयम, शील और तप [भवति ] होते हैं, [शुद्धानां ] शुद्धोंके ही [दर्शनं ज्ञानम् ]
सम्यग्दर्शन और वीतरागस्वसंवेदनज्ञान और [शुद्धानां ] शुद्धोपयोगियोंके ही [कर्मक्षयः ] कर्मोंका
नाश होता है, [तेन ] इसलिये [शुद्धः ] शुद्धोपयोग ही [प्रधानः ] जगतमें मुख्य है ।
भावार्थ : — शुद्धोपयोगियोंके पाँच इन्द्री छट्ठे मनका रोकना, विषयाभिलाषकी निवृत्ति,
और छह कायके जीवोंकी हिंसासे निवृत्ति, उसके बलसे आत्मामें निश्चल रहना, उसका नाम
संयम है, वह होता है, अथवा उपेक्षासंयम अर्थात् तीन गुप्तिमें आरूढ़ और उपहृतसंयम अर्थात्
पाँच समितिका पालना, अथवा सरागसंयम अर्थात् शुभोपयोगरूप संयम और वीतरागसंयम
अर्थात् शुद्धोपयोगरूप परमसंयम वह उन शुद्ध चेतनोपयोगियोंके ही होता है । शील अर्थात्
ಭಾವಾರ್ಥ: — ‘संजमु’ ಇನ್ದ್ರಿಯಸುಖನೀ ಅಭಿಲಾಷಾನೀ ನಿವೃತ್ತಿನಾ ಬಳಥೀ ತಥಾ ಛ ಕಾಯನಾ
ಜೀವೋನೀ ಹಿಂಸಾನೀ ನಿವೃತ್ತಿನಾ ಬಳಥೀ ಆತ್ಮಾಥೀ ಆತ್ಮಾಮಾಂ ಸಂಯಮನ-ನಿಯಮನ-(ನಿಶ್ಚಳ ರಹೇವುಂ) ತೇ ಸಂಯಮ
ಛೇ, ತೇ ಸಂಯಮ ಪೂರ್ವೋಕ್ತ ಶುದ್ಧ-ಉಪಯೋಗೀಓನೇ ಜ ಹೋಯ ಛೇ, ಅಥವಾ ಉಪೇಕ್ಷಾ ಸಂಯಮ ಅನೇ ಅಪಹೃತ ಸಂಯಮ
ಕೇ ಜೇನುಂ ಬೀಜುಂ ನಾಮ (ಅನುಕ್ರಮೇ) ವೀತರಾಗ ಸಂಯಮ ಅನೇ ಸರಾಗ ಸಂಯಮ ಛೇ ತೇ ಪಣ ತೇಮನೇ ಜ (ತೇ
ಶುದ್ಧೋಪಯೋಗೀಓನೇ ಜ) ಹೋಯ ಛೇ. ಅಥವಾ ಸಾಮಾಯಿಕಸಂಯಮ, ಛೇದೋಪಸ್ಥಾಪನಸಂಯಮ ಪರಿಹಾರವಿಶುದ್ಧಿಸಂಯಮ,
ಸೂಕ್ಷ್ಮಸಂಪರಾಯಸಂಯಮ ಅನೇ ಯಥಾಖ್ಯಾತಸಂಯಮ ಏವಾ ಪಾಂಚ ಪ್ರಕಾರನಾ ಸಂಯಮ ಛೇ ತೇ ಪಣ ತೇಮನೇ ಜ ಪ್ರಾಪ್ತ
ಹೋಯ ಛೇ.
‘सीलु’ ಪೋತಾನಾ ಆತ್ಮಾ ವಡೇ ಪೋತಾನಾ ಆತ್ಮಾಮಾಂ ವೃತ್ತಿ ಅರ್ಥಾತ್ ವರ್ತವುಂ ತೇ ನಿಶ್ಚಯವ್ರತ ಛೇ.