Parmatma Prakash (Gujarati Hindi) (Punjabi transliteration). Gatha-9 (Adhikar 2).

< Previous Page   Next Page >


Page 214 of 565
PDF/HTML Page 228 of 579

background image
Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ਸ਼੍ਰੀ ਦਿਗਂਬਰ ਜੈਨ ਸ੍ਵਾਧ੍ਯਾਯਮਂਦਿਰ ਟ੍ਰਸ੍ਟ, ਸੋਨਗਢ - ੩੬੪੨੫੦
१३५) तिहुयणि जीवहँ जत्थि णवि सोक्खहँ कारणु कोइ
मुक्सु मुएविणु एक्कु पर तेणवि चिंतहि सोइ ।।।।
त्रिभुवने जीवानां अस्ति नैव सुखस्य कारणं किमपि
मोक्षं मुक्त्वा एकं परं तेनैव चिन्तय तमेव ।।।।
तिहुयणि इत्यादि तिहुयणि त्रिभुवने जीवहं जीवानां जत्थि णवि अस्ति नैव किं
नास्ति सोक्खहं कारणु सुखस्य कारणम् कोइ किमपि वस्तु किं कृत्वा मुक्सु मुएविणु
एक्कु मोक्षं मुक्त्वेकं पर नियमेन तेणवि तेनैव कारणेन चिंतहि चिंतय सोइ तमेव मोक्षमिति
तथाहि त्रिभुवनेऽपि मोक्षं मुक्त्वा निरन्तरातिशयसुखकारणमन्यत्पञ्चेन्द्रियविषयानुभवरूपं
किमपि नास्ति तेन कारणेन हे प्रभाकरभट्ट वीतरागनिर्विकल्पपरमसामायिके स्थित्वा
गाथा
अन्वयार्थ :[त्रिभुवने ] तीन लोकमें [जीवानां ] जीवोंको [मोक्षं मुक्त्वा ] मोक्षके
सिवाय [किमपि ] कोई भी वस्तु [सुखस्य कारणं ] सुखका कारण [नैव ] नहीं [अस्ति ] है,
एक सुखका कारण मोक्ष ही है [तेन ] इस कारण तू [परं एकं तम् एव ] नियमसे एक
मोक्षका ही [विचिंतय ] चिंतवन कर जिसे कि महामुनि भी चिंतवन करते हैं
भावार्थ :श्रीयोगींद्राचार्य प्रभाकरभट्टसे कहते हैं कि वत्स; मोक्षके सिवाय अन्य
सुखका कारण नहीं है, और आत्मध्यानके सिवाय अन्य मोक्षका कारण नहीं है, इसलिये तू
वीतरागनिर्विकल्पसमाधिमें ठहरकर निज शुद्धात्म स्वभावको ही ध्या यह श्रीगुरुने आज्ञा की
तब प्रभाकरभट्टने बिनती की, हे भगवन्; तुमने निरंतर अतींद्रीय मोक्षसुखका वर्णन किया है,
सो ये जगतके प्राणी अतींद्रिय सुखको जानते ही नहीं हैं, इंद्रिय सुखको ही सुख मानते हैं
तब गुरुने कहा कि हे प्रभाकरभट्ट; कोई एक पुरुष जिसका चित्त व्याकुलता रहित है, पंचेन्द्रियके
ਭਾਵਾਰ੍ਥ:ਸ਼੍ਰੀ ਯੋਗੀਨ੍ਦ੍ਰਾਚਾਰ੍ਯ ਪ੍ਰਭਾਕਰ ਭਟ੍ਟਨੇ ਕਹੇ ਛੇ ਕੇ ਹੇ ਸ਼ਿਸ਼੍ਯ! ਤ੍ਰਣ ਲੋਕਮਾਂ ਪਣ
ਮੋਕ੍ਸ਼ ਸਿਵਾਯ ਪਂਚੇਨ੍ਦ੍ਰਿਯਨਾ ਵਿਸ਼ਯਨਾ ਅਨੁਭਵਰੂਪ ਬੀਜੁਂ ਕੋਈ ਪਣ ਨਿਰਂਤਰ ਅਤਿਸ਼ਯ ਸੁਖਨੁਂ ਕਾਰਣ
ਨਥੀ, ਤੇਥੀ ਹੇ ਪ੍ਰਭਾਕਰਭਟ੍ਟ! ਤੁਂ ਵੀਤਰਾਗ ਨਿਰ੍ਵਿਕਲ੍ਪ ਪਰਮ ਸਾਮਾਯਿਕਮਾਂ ਸ੍ਥਿਤ ਥਈਨੇ ਨਿਜ
ਸ਼ੁਦ੍ਧਾਤ੍ਮਸ੍ਵਭਾਵਨੇ ਧ੍ਯਾਵ.
ਅਹੀਂ, ਪ੍ਰਭਾਕਰਭਟ੍ਟ ਪੂਛੇ ਛੇ ਕੇ ਹੇ ਭਗਵਾਨ! ਆਪ ਅਤੀਨ੍ਦ੍ਰਿਯ ਮੋਕ੍ਸ਼ਸੁਖਨੁਂ ਨਿਰਂਤਰ ਵਰ੍ਣਨ
ਕਰੋ ਛੋ, ਪਰਂਤੁ ਤੇ ਸੁਖਨੇ ਜਗਤਨਾ ਜੀਵੋ ਜਾਣਤਾ ਨਥੀ. (ਤੋ ਤੇ ਸੁਖਨੀ ਅਨ੍ਯ ਜੀਵੋਨੇ ਪ੍ਰਤੀਤਿ
ਸ਼ੀ ਰੀਤੇ ਥਾਯ?)
੨੧੪ ]ਯੋਗੀਨ੍ਦੁਦੇਵਵਿਰਚਿਤ: [ ਅਧਿਕਾਰ-੨ : ਦੋਹਾ-੯