Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ਸ਼੍ਰੀ ਦਿਗਂਬਰ ਜੈਨ ਸ੍ਵਾਧ੍ਯਾਯਮਂਦਿਰ ਟ੍ਰਸ੍ਟ, ਸੋਨਗਢ - ੩੬੪੨੫੦
द्रव्याणि सकलानि उदरे स्थितानि नियमेन यस्य वसन्ति ।
तत् नभः द्रव्यं विजानीहि त्वं जिनवरा एतद् भणन्ति ।।२०।।
दव्वइं द्रव्याणि । कतिसंख्योपेतानि । सयलइं समस्तानि उवरि उदरे ठियइं स्थितानि णियमें
निश्चयेन जासु यस्य वसन्ति आधाराधेयभावेन तिष्ठन्ति तं तत् णहु दव्वु नभ आकाशद्रव्यं वियाणि
विजानीहि तुहुं त्वं हे प्रभाकरभट्ट जिणवर जिनवराः वीतरागसर्वज्ञाः एउ भणंति एतद्भणन्ति
कथयन्तीति । अयमत्र तात्पर्यार्थः । यद्यपि परस्परैकक्षेत्रावगाहेन तिष्ठत्याकाशं तथापि साक्षादुपादेय-
भूतादनन्तसुखस्वरूपात्परमात्मनः सकाशादत्यन्तभिन्नत्वाद्धेयमिति ।।२०।।
अथ —
१४७) कालु मुणिज्जहि दव्वु तुहुँ वट्टण – लक्खणु एउ ।
रयणहँ रासि विभिण्ण जिम तसु अणुयहँ तह भेउ ।।२१।।
आगे आकाशका स्वरूप कहते हैं —
गाथा – २०
अन्वयार्थ : — [यस्य ] जिसके [उदरे ] अंदर [सकलानि द्रव्याणि ] सब द्रव्यें
[स्थितानि ] स्थित हुई [नियमेन वसंति ] निश्चयसे आधार आधेयरूप होकर रहती हैं, [तत् ]
उसको [त्वं ] तू [नभः द्रव्यं ] आकाशद्रव्य [विजानीहि ] जान, [एतत् ] ऐसा [जिनवराः ]
जिनेन्द्रदेव [भणंति ] कहते हैं । लोकाकाश आधार है, अन्य सब द्रव्य आधेय है ।
भावार्थ : — यद्यपि ये सब द्रव्य आकाशमें परस्पर एक क्षेत्रावगाहसे ठहरी हुई हैं, तो
भी आत्मासे अत्यंत भिन्न हैं, इसलिये त्यागने योग्य हैं, और आत्मा साक्षात् आराधने योग्य हैं,
अनंतसुखस्वरूप है ।।२०।।
आगे कालद्रव्यका व्याख्यान करते हैं —
ਹਵੇ, ਆਕਾਸ਼ਨੁਂ ਸ੍ਵਰੂਪ ਕਹੇ ਛੇ : —
ਭਾਵਾਰ੍ਥ: — ਜੋਕੇ ਸਰ੍ਵ ਦ੍ਰਵ੍ਯੋ ਪਰਸ੍ਪਰ ਏਕਕ੍ਸ਼ੇਤ੍ਰਾਵਗਾਹਥੀ ਆਕਾਸ਼ਮਾਂ ਰਹੇ ਛੇ ਤੋਪਣ ਤੇ
(ਆਕਾਸ਼) ਸਾਕ੍ਸ਼ਾਤ੍ ਉਪਾਦੇਯਭੂਤ ਅਨਂਤਚਤੁਸ਼੍ਟਯ ਸ੍ਵਰੂਪ ਪਰਮਾਤ੍ਮਾਥੀ ਅਤ੍ਯਂਤ ਭਿਨ੍ਨ ਹੋਵਾਥੀ ਹੇਯ
ਛੇ. ੨੦.
ਹਵੇ, ਕਾਲ਼ਦ੍ਰਵ੍ਯਨੁਂ ਵ੍ਯਾਖ੍ਯਾਨ ਕਰੇ ਛੇ : —
ਅਧਿਕਾਰ-੨ : ਦੋਹਾ-੨੧ ]ਪਰਮਾਤ੍ਮਪ੍ਰਕਾਸ਼: [ ੨੩੭