Parmatma Prakash (Gujarati Hindi) (Punjabi transliteration). Gatha-26 (Adhikar 2).

< Previous Page   Next Page >


Page 251 of 565
PDF/HTML Page 265 of 579

background image
Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ਸ਼੍ਰੀ ਦਿਗਂਬਰ ਜੈਨ ਸ੍ਵਾਧ੍ਯਾਯਮਂਦਿਰ ਟ੍ਰਸ੍ਟ, ਸੋਨਗਢ - ੩੬੪੨੫੦
ਭਰੇਲੋ ਛੇ.
ਅਹੀਂ, ਏ ਭਾਵਾਰ੍ਥ ਛੇ ਕੇ ਜੋ ਕੇ ਸਰ੍ਵਦ੍ਰਵ੍ਯ ਏਕਕ੍ਸ਼ੇਤ੍ਰਾਵਗਾਹਥੀ ਰਹੇ ਛੇ ਤੋਪਣ ਸ਼ੁਦ੍ਧਨਿਸ਼੍ਚਯਨਯਥੀ
ਜੀਵੋ ਕੇਵਲ਼ਜ੍ਞਾਨਾਦਿ ਅਨਂਤ ਗੁਣਸ੍ਵਰੂਪਨੇ ਛੋਡਤਾ ਨਥੀ ਅਨੇ ਪੁਦ੍ਗਲੋ ਵਰ੍ਣਾਦਿਸ੍ਵਰੂਪਨੇ ਛੋਡਤਾਂ ਨਥੀ
ਅਨੇ ਬਾਕੀਨਾਂ ਦ੍ਰਵ੍ਯੋ ਪੋਤਪੋਤਾਨੁਂ ਸ੍ਵਰੂਪ ਛੋਡਤਾਂ ਨਥੀ. ੨੫.
ਹਵੇ, ਬਾਕੀਨਾਂ ਪਾਂਚ ਦ੍ਰਵ੍ਯੋ ਜੀਵਨੇ ਵ੍ਯਵਹਾਰਥੀ ਉਪਕਾਰ ਕਰੇ ਛੇ, ਏਮ ਕਹੇ ਛੇ ਅਨੇ ਤੇ ਜ
ਜੀਵਨੇ ਨਿਸ਼੍ਚਯਥੀ ਤੇਓ ਜ ਦੁਃਖਨਾਂ ਕਾਰਣੋ ਛੇ, ਏਮ ਕਹੇ ਛੇ :
शुद्धनिश्चयेन जीवाः केवलज्ञानाद्यनन्तगुणस्वरूपं न त्यजन्ति पुद्गलाश्च वर्णादिस्वरूपं न त्यजन्ति
शेषद्रव्याणि च स्वकीयस्वकीयस्वरूपं न त्यजन्ति
।।२५।।
अथ जीवस्य व्यवहारेण शेषपञ्चद्रव्यकृतमुपकारं कथयति, तस्यैव जीवस्य निश्चयेन
तान्येव दुःखकारणानि च कथयति
१५२) एयइँ दव्वइँ देहियहँ णियणियकज्जु जणंति
चउ-गइ-दुक्ख सहंत जिय तेँ संसारु भमंति ।।२६।।
एतानि द्रव्याणि देहिनां निजनिजकार्यं जनयन्ति
चतुर्गतिदुःखं सहमानाः जीवाः तेन संसारं भ्रमन्ति ।।२६।।
एयइं इत्यादि एयइं एतानि दव्वइं जीवादन्यद्रव्याणि देहियहं देहिनां संसारिजीवानाम्
एक क्षेत्रावगाहकर रहते हैं, तो भी शुद्धनिश्चयनयकर जीव केवल ज्ञानादि अनंतगुणरूप अपने
स्वरूपको नहीं छोड़ते हैं, पुद्गलद्रव्य अपने वर्णादि स्वरूपको नहीं छोड़ता, और धर्मादि अन्य
द्रव्य भी अपने अपने स्वरूपको नहीं छोड़ते हैं
।।२५।।
आगे जीवका व्यवहारनयकर अन्य पाँचों द्रव्य उपकार करते हैं, ऐसा कहते हैं, तथा
उसी जीवके निश्चयसे वे ही दुःखके कारण हैं, ऐसा कहते हैं
गाथा२६
अन्वयार्थ :[एतानि ] ये [द्रव्याणि ] द्रव्य [देहिनां ] जीवोंके [निजनिजकार्यं ]
अपने अपने कार्यको [जनयंति ] उपजाते हैं, [तेन ] इस कारण [चतुर्गतिदुःखं सहमानाः
जीवाः ] नरकादि चारों गतियोंके दुःखोंको सहते हुए जीव [संसारं ] संसारमें [भ्रमंति ]
भटकते हैं
भावार्थ :ये द्रव्य जो जीवका उपकार करते हैं, उसको दिखलाते हैं पुद्गल तो
ਅਧਿਕਾਰ-੨ : ਦੋਹਾ-੨੬ ]ਪਰਮਾਤ੍ਮਪ੍ਰਕਾਸ਼: [ ੨੫੧