Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ਸ਼੍ਰੀ ਦਿਗਂਬਰ ਜੈਨ ਸ੍ਵਾਧ੍ਯਾਯਮਂਦਿਰ ਟ੍ਰਸ੍ਟ, ਸੋਨਗਢ - ੩੬੪੨੫੦
१८२) जो णवि मण्णइ जीउ समु पुण्णु वि पाउ वि दोइ ।
सो चिरु दुक्खु सहंतु जिय मोहिं हिंडइ लोइ ।।५५।।
यः नैव मन्यते जीवः समाने पुण्यमपि पापमपि द्वे ।
स चिरं दुःखं सहमानः जीव मोहेन हिण्डते लोके ।।५५।।
जो इत्यादि । जो णवि मण्णइ यः कर्ता नैव मन्यते जीउ जीवः । किं न मन्यते ।
समु समाने । के । पुण्णु वि पाउ वि दोइ पुण्यमपि पापमपि द्वे सो स जीवः चिरु दुक्खु
सहंतु चिरं बहुतरं कालं दुःखं सहमानः सन् जिय हे जीव मोहिं हिंडइ लोइ मोहेन मोहितः
सन् हिण्डते भ्रमति । क्व । लोके संसारे इति । तथा च । यद्यप्यसद्भूतव्यवहारेण द्रव्यपुण्यपापे
परस्परभिन्ने भवतस्तथैवाशुद्धनिश्चयेन भावपुण्यपापे भिन्ने भवतस्तथापि शुद्धनिश्चयनयेन
ਭਾਵਾਰ੍ਥ: — ਜੋ, ਕੇ ਅਸਦ੍ਭੂਤ ਵ੍ਯਵਹਾਰਨਯਥੀ ਦ੍ਰਵ੍ਯਪੁਣ੍ਯ ਅਨੇ ਦ੍ਰਵ੍ਯਪਾਪ ਪਰਸ੍ਪਰ ਭਿਨ੍ਨ
ਛੇ ਤੇਮ ਜ ਅਸ਼ੁਦ੍ਧਨਿਸ਼੍ਚਯਨਯਥੀ ਭਾਵਪੁਣ੍ਯ ਅਨੇ ਭਾਵਪਾਪ ਭਿਨ੍ਨ ਛੇ ਤੋਪਣ ਸ਼ੁਦ੍ਧਨਿਸ਼੍ਚਯਨਯਥੀ
ਪੁਣ੍ਯਪਾਪਰਹਿਤ ਸ਼ੁਦ੍ਧ ਆਤ੍ਮਾਥੀ ਵਿਲਕ੍ਸ਼ਣ ਤੇਓ, ਜੇਮ ਸੋਨਾਨੀ ਅਨੇ ਲੋਢਾਨੀ ਬੇਡੀ ਬਂਧਨਨੀ ਅਪੇਕ੍ਸ਼ਾਏ
ਸਮਾਨ ਛੇ ਤੇਮ, ਬਂਧਨੀ ਅਪੇਕ੍ਸ਼ਾਏ ਸਮਾਨ ਜ ਛੇ – ਏ ਪ੍ਰਮਾਣੇ ਨਯਵਿਭਾਗਥੀ ਜੇ ਪੁਣ੍ਯ-ਪਾਪ ਬਨ੍ਨੇਨੇ
ਸਮਾਨ ਮਾਨਤੋ ਨਥੀ ਤੇ ਨਿਰ੍ਮੋਹ ਸ਼ੁਦ੍ਧਾਤ੍ਮਾਥੀ ਵਿਪਰੀਤ ਮੋਹਥੀ ਮੋਹਿਤ ਥਤੋ ਸਂਸਾਰਮਾਂ ਪਰਿਭ੍ਰਮਣ
ਕਰੇ ਛੇ.
੩੧੦ ]ਯੋਗੀਨ੍ਦੁਦੇਵਵਿਰਚਿਤ: [ ਅਧਿਕਾਰ-੨ : ਦੋਹਾ-੫੫
गाथा – ५५
अन्वयार्थ : — [यः ] जो [जीवः ] जीव [पुण्यमपि पापमपि द्वे ] पुण्य और पाप
दोनोंको [समाने ] समान [नैव मन्यते ] नहीं मानता, [सः ] वह जीव [मोहेन ] मोहसे मोहित
हुआ [चिरं ] बहुत काल तक [दुःखं सहमानः ] दुःख सहता हुआ [लोके ] संसारमें [हिंडते ]
भटकता है ।
भावार्थ : — यद्यपि असद्भूत (असत्य) व्यवहारनयसे द्रव्यपुण्य और द्रव्यपाप ये
दोनों एक दूसरेसे भिन्न हैं, और अशुद्धनिश्चयनयसे भावपुण्य और भावपाप ये दोनों भी आपसमें
भिन्न हैं, तो भी शुद्ध निश्चयनयकर पुण्य-पाप रहित शुद्धात्मासे दोनों ही भिन्न हुए बंधरूप
होनेसे दोनों समान ही हैं । जैसे सोनेकी बेड़ी और लोहेकी बेड़ी ये दोनों ही बंधका कारण
हैं — इससे समान हैं । इस तरह नयविभागसे जो पुण्य-पापको समान नहीं मानता, वह निर्मोही
शुद्धात्मासे विपरीत जो मोहकर्म उससे मोहित हुआ संसारमें भ्रमण करता है । ऐसा कथन सुनकर