Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ਸ਼੍ਰੀ ਦਿਗਂਬਰ ਜੈਨ ਸ੍ਵਾਧ੍ਯਾਯਮਂਦਿਰ ਟ੍ਰਸ੍ਟ, ਸੋਨਗਢ - ੩੬੪੨੫੦
ਅਧਿਕਾਰ-੨ : ਦੋਹਾ-੮੪ ]ਪਰਮਾਤ੍ਮਪ੍ਰਕਾਸ਼: [ ੩੫੭
अथ बोधार्थं शास्त्रं पठन्नपि यस्य विशुद्धात्मप्रतीतिलक्षणो बोधो नास्ति स मूढो भवतीति
प्रतिपादयति —
२११) बोह-णिमित्तेँ सत्थु किल लोइ पढिज्जइ इत्थु ।
तेण वि बोहु ण जासु वरु सो किं मूढु ण तत्थु ।।८४।।
बोधनिमित्तेन शास्त्रं किल लोके पठयते अत्र ।
तेनापि बोधो न यस्य वरः स किं मूढो न तथ्यम् ।।८४।।
बोह इत्यादि । बोधनिमित्तेन किल शास्त्रं लोके पठयते अत्र तेनैव कारणेन
बोधो न यस्य कथंभूतः । वरो विशिष्टः । स किं मूढो न भवति किंतु भवत्येव
तथ्यमिति । तद्यथा । अत्र यद्यपि लोकव्यवहारेण कविगमकवादित्ववाग्मित्वादिलक्षणशास्त्र-
जनितो बोधो भण्यते तथापि निश्चयेन परमात्मप्रकाशकाध्यात्मशास्त्रोत्पन्नो वीतरागस्व-
ਹਵੇ, ਬੋਧਾਰ੍ਥੇ....(ਜ੍ਞਾਨ ਮਾਟੇ) ਸ਼ਾਸ੍ਤ੍ਰ ਭਣੀਨੇ ਪਣ ਜੇਨੇ ਵਿਸ਼ੁਦ੍ਧ ਆਤ੍ਮਾਨੀ ਪ੍ਰਤੀਤਿਸ੍ਵਰੂਪ
ਬੋਧ ਥਤੋ ਨਥੀ ਤੇ ਮੂਢ ਛੇ, ਏਮ ਕਹੇ ਛੇ : —
ਭਾਵਾਰ੍ਥ: — ਅਹੀਂ ਜੋ ਕੇ ਲੋਕਵ੍ਯਵਹਾਰਥੀ (ਨਵੀਨ ਕਵਿਤਾਨਾ ਕਰਨਾਰ) ਕਵਿ, (ਪ੍ਰਾਚੀਨ
ਕਾਵ੍ਯੋਨੀ ਟੀਕਾਨਾ ਕਰਨਾਰ) ਗਮਕ, (ਜੇਨੇ ਵਾਦਮਾਂ ਕੋਈ ਨ ਜੀਤੀ ਸ਼ਕੇ ਏਵੁਂ) ਵਾਦਿਤ੍ਵ, ਅਨੇ
(ਸ਼੍ਰੋਤਾਓਨਾ ਮਨਨੇ ਰਂਜਕ ਕਰਨਾਰ ਏਵਾ ਸ਼ਾਸ੍ਤ੍ਰਵਕ੍ਤਾ ਹੋਵਾ ਰੂਪ) ਵਾਗ੍ਮਿਤ੍ਵ, ਇਤ੍ਯਾਦਿ ਲਕ੍ਸ਼ਣਵਾਲ਼ੁਂ
ਸ਼ਾਸ੍ਤ੍ਰਜਨਿਤ ਜ੍ਞਾਨ ਕਹੇਵਾਯ ਛੇ ਤੋਪਣ ਨਿਸ਼੍ਚਯਨਯਥੀ ਪਰਮਾਤ੍ਮਸ੍ਵਰੂਪਨਾ ਪ੍ਰਕਾਸ਼ਕ ਅਧ੍ਯਾਤ੍ਮਸ਼ਾਸ੍ਤ੍ਰਥੀ
आगे ज्ञानके लिए शास्त्रको पढ़ते हुए भी जिसके आत्म - ज्ञान नहीं, वह मूर्ख है, ऐसा
कथन करते हैं —
गाथा – ८४
अन्वयार्थ : — [अत्र लोके ] इस लोकमें [किल ] नियमसे [बोधनिमित्तेन ] ज्ञानके
निमित्त [शास्त्रं ] शास्त्र [पठ्यते ] पढ़े जाते हैं, [तेनापि ] परंतु शास्त्रके पढ़नेसे भी [यस्य ]
जिसको [वरः बोधः न ] उत्तम ज्ञान नहीं हुआ, [स ] वह [किं ] क्या [मूढः न ] मूर्ख नहीं
है ? [तथ्यम् ] मूर्ख ही है, इसमें संदेह नहीं ।
भावार्थ : — इस लोकमें यद्यपि लोक व्यवहारसे नवीन कविताका कर्ता कवि,
प्राचीन काव्योंकी टीकाके कर्त्ताको गमक, जिससे वादमें कोई न जीत सके ऐसा वादित्व,
और श्रोताओं के मनको अनुरागी करनेवाला शास्त्रका वक्ता होनेरूप वाग्मित्व, इत्यादि
लक्षणोंवाला शास्त्रजनित ज्ञान होता है, तो भी निश्चयनयसे वीतरागस्वसंवेदनरूप ही ज्ञानकी