Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ਸ਼੍ਰੀ ਦਿਗਂਬਰ ਜੈਨ ਸ੍ਵਾਧ੍ਯਾਯਮਂਦਿਰ ਟ੍ਰਸ੍ਟ, ਸੋਨਗਢ - ੩੬੪੨੫੦
ਅਧਿਕਾਰ-੨ : ਦੋਹਾ-੮੫ ]ਪਰਮਾਤ੍ਮਪ੍ਰਕਾਸ਼: [ ੩੫੯
रागद्वेषोत्पत्तिर्भवति तेन ज्ञानतपश्चरणादिकं नश्यतीति भावार्थः ।।८४।।
अथ वीतरागस्वसंवेदनज्ञानरहितानां तीर्थभ्रमणेन मोक्षो न भवतीति कथयति —
२१२) तित्थइँ तित्थु भमंताहँ मूढहँ मोक्खु ण होइ ।
णाण-विवज्जिउ जेण जिय मुणिवरु होइ ण सोइ ।।८५।।
तीर्थं तीर्थं भ्रमतां मूढानां मोक्षो न भवति ।
ज्ञानविवर्जितो येन जीव मुनिवरो भवति न स एव ।।८५।।
तीर्थं तीर्थं प्रति भ्रमतां मूढात्मनां मोक्षो न भवति । कस्मादिति चेत् ।
ज्ञानविवर्जितो येन कारणेन हे जीव मुनिवरो न भवति स एवेति । तथाहि । निर्दोषि-
परमात्मभावनोत्पन्नवीतरागपरमाह्लादस्यन्दिसुन्दरानन्दरूपनिर्मलनीरपूरप्रवाहनिर्झरज्ञानदर्शनादिगुणसमूह
ਤਪਸ੍ਵੀਓਨੇ ਦੋਸ਼ ਨ ਦੇਵੋ. ਸ਼ਾ ਮਾਟੇ? ਕੇ ਦੋਸ਼ ਦੇਤਾਂ ਪਰਸ੍ਪਰ ਰਾਗਦ੍ਵੇਸ਼ਨੀ ਉਤ੍ਪਤ੍ਤਿ ਥਾਯ ਛੇ, ਤੇਨਾਥੀ
ਜ੍ਞਾਨਤਪਸ਼੍ਚਰਣ ਵਗੇਰੇ ਨਾਸ਼ ਪਾਮੇ ਛੇ, ਏਵੋ ਭਾਵਾਰ੍ਥ ਛੇ. ੮੪.
ਹਵੇ, ਵੀਤਰਾਗ ਸਂਵੇਦਨਰੂਪ ਜ੍ਞਾਨਥੀ ਰਹਿਤ ਜੀਵੋਨੇ ਤੀਰ੍ਥਭ੍ਰਮਣ ਕਰਵਾਥੀ ਪਣ ਮੋਕ੍ਸ਼ ਥਤੋ ਨਥੀ,
ਏਮ ਕਹੇ ਛੇ : —
ਭਾਵਾਰ੍ਥ: — ਨਿਰ੍ਦੋਸ਼ ਪਰਮਾਤ੍ਮਾਨੀ ਭਾਵਨਾਥੀ ਉਤ੍ਪਨ੍ਨ ਵੀਤਰਾਗ ਪਰਮ ਆਹ੍ਲਾਦ ਝਰਤਾ
ਸੁਂਦਰ ਆਨਂਦਰੂਪ ਨਿਰ੍ਮਲ਼ ਜਲ਼ਨਾ ਪੂਰਨਾ ਪ੍ਰਵਾਹਨਾ ਝਰਣਾਥੀ ਅਨੇ ਜ੍ਞਾਨਦਰ੍ਸ਼ਨਾਦਿ ਗੁਣਨਾ ਸਮੂਹਰੂਪ
होती है, उससे ज्ञान और तपका नाश होता है, यह निश्चयसे जानना ।।८४।।
आगे वीतरागस्वसंवेदनज्ञानसे रहित जीवोंको तीर्थ - भ्रमण करनेसे भी मोक्ष नहीं है, ऐसा
कहते हैं —
गाथा – ८५
अन्वयार्थ : — [तीर्थं तीर्थं ] तीर्थ तीर्थ प्रति [भ्रमतां ] भ्रमण करनेवाले [मूढानां ]
मूर्खोंको [मोक्षः ] मुक्ति [न भवति ] नहीं होती, [जीव ] हे जीव, [येन ] क्योंकि जो
[ज्ञानविवर्जितः ] ज्ञानरहित हैं, [स एव ] वह [मुनिवरः न भवति ] मुनीश्वर नहीं हैं, संसारी
हैं । मुनीश्वर तो वे ही हैं, जो समस्त विकल्पजालोंसे रहित होके अपने स्वरूपमें रमें, वे ही
मोक्ष पाते हैं ।
भावार्थ : — निर्दोष परमात्माकी भावनासे उत्पन्न हुआ जो वीतराग परम आनंदरूप
निर्मल जल उसके धारण करनेवाले और ज्ञान-दर्शनादि गुणोंके समूहरूपी चंदनादि वृक्षोंके