Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
శ్రీ దిగంబర జైన స్వాధ్యాయమందిర ట్రస్ట, సోనగఢ - ౩౬౪౨౫౦
వ్యాఖ్యాన అర్థే అధికారనీ శుద్ధి [పరిపాటీ] కహేవామాం ఆవే ఛే. తే ఆ ప్రమాణే – (౧) ప్రథమ
జ పంచపరమేష్ఠీనా నమస్కారనీ ముఖ్యతాథీ ‘‘जे जाया झाणग्गियए’’ ఇత్యాది సాత దోహక సూత్రో ఛే,
(౨) త్యారపఛీ విజ్ఞాపననీ ముఖ్యతాథీ ‘‘भाविं पणविवि’’ ఇత్యాది త్రణ సూత్రో ఛే, (౩) త్యార-
పఛీ బహిరాత్మా, అన్తరాత్మా, పరమాత్మా ఏ భేదోథీ త్రణ ప్రకారనా ఆత్మానా కథననీ ముఖ్యతాథీ
‘‘-पुणु पुणु पणविवि’’ ఇత్యాది పాంచ సూత్రో ఛే, (౪) త్యారపఛీ ముక్తినే ప్రాప్త థయేలా వ్యక్తిరూప
పరమాత్మానా కథననీ ముఖ్యతాథీ ‘‘तिहुयणवंदिउ’’ ఇత్యాది దస సూత్రో ఛే, (౫) త్యారపఛీ దేహమాం
రహేలా శక్తిరూప పరమాత్మానా కథననీ ముఖ్యతాథీ ‘‘जेहउ णिम्मलु’’ ఇత్యాది పాంచ అన్తర్భూత
ప్రక్షేపకో సహిత చోవీస సూత్రో ఛే, (౬) పఛీ జీవనా నిజదేహప్రమాణనా విషయమాం స్వమత, పరమతనా
విచారనీ ముఖ్యతాథీ ‘‘किं वि भणंति जिउ सव्वगउ’’ ఇత్యాది ఛ సూత్రో ఛే, (౭) త్యారపఛీ
व्याख्यानार्थमधिकारशुद्धिः कथ्यते । तद्यथा — प्रथमतस्तावत्पञ्चपरमेष्ठिनमस्कारमुख्यत्वेन ‘जे
जाया झाणग्गियए’ इत्यादि सप्त दोहकसूत्राणि भवन्ति, तदनन्तरं विज्ञापनमुख्यतया ‘भाविं
पणविवि’ इत्यादिसूत्रत्रयम्, अत ऊर्ध्वं बहिरन्तःपरमभेदेन त्रिधात्मप्रतिपादनमुख्यत्वेन ‘पुणु पुणु
पणविवि’ इत्यादिसूत्रपञ्चकम्, अथानन्तरं मुक्ति गतव्यक्ति रूपपरमात्मकथनमुख्यत्वेन
‘तिहुयणवंदिउ’ इत्यादि सूत्रदशक म्, अत ऊर्ध्वं देहस्थितशक्ति रूपपरमात्मकथनमुख्यत्वेन ‘जेहउ
णिम्मुलु’ इत्यादि अन्तर्भूतप्रक्षेपपञ्चकसहितचतुर्विंशतिसूत्राणि भवन्ति, अथ जीवस्य
स्वदेहप्रमितिविषये स्वपरमतविचारमुख्यतया ‘किं वि भणंति जिउ सव्वगउ’ इत्यादिसूत्रषट्कं,
౨ ]యోగీన్దుదేవవిరచిత: [ పాతనికా
चिदानंदचिद्रूप है, उनके लिये मेरा सदाकाल नमस्कार होवे, किस लिये ? परमात्माके स्वरूपके
प्रकाशनेके लिये । कैसे हैं वे भगवान् ? शुद्ध परमात्मस्वरूपके प्रकाशक हैं, अर्थात् निज और
पर सबके स्वरूपको प्रकाशते हैं । फि र कैसे हैं ? ‘सिद्धात्मने’ जिनका आत्मा कृतकृत्य है ।
सारांश यह है कि नमस्कार करने योग्य परमात्मा ही है, इसलिये परमात्माको नमस्कार कर
परमात्मप्रकाशनामा ग्रंथका व्याख्यान करता हूँ ।
श्रीयोगीन्द्रदेवकृत परमात्मप्रकाश नामा दोहक छंद ग्रंथमें प्रक्षेपक दोहोंको छोड़कर
व्याख्यानके लिये अधिकारोंकी परिपाटी कहते हैं — प्रथम ही पंच परमेष्ठीके नमस्कारकी
मुख्यताकर ‘जे जाया झाणग्गियए’ इत्यादि सात दोहे जानना, विज्ञापना की मुख्यताकर ‘भाविं
पणविवि’ इत्यादि तीन दोहे, बहिरात्मा, अंतरात्मा, परमात्मा, इन भेदोंसे तीन प्रकार आत्माके
कथनकी मुख्यताकर ‘पुणु पुणु पणविवि’ इत्यादि पाँच दोहे, मुक्तिको प्राप्त हुए जो प्रगटस्वरूप
परमात्मा उनके कथनकी मुख्यताकर ‘तिहुयण वंदिउ’ इत्यादि दस दोहे, देहमें तिष्ठे हुए शक्तिरूप
परमात्माके कथनकी मुख्यतासे ‘जेहउ णिम्मलु’ इत्यादि पाँच क्षेपकों सहित चौवीस दोहे, जीवके
निजदेह प्रमाण कथनमें स्वमत-परमतके विचारकी मुख्यताकर ‘कि वि भणंति जिउ सव्वगउ’