Pravachan Ratnakar-Gujarati (Devanagari transliteration).

< Previous Page   Next Page >


PDF/HTML Page 521 of 4199

 

समयसार गाथा ३९ थी ४३ ] [

कम्मस्सुदयं जीवं अवरे कम्माणुभागमिच्छंति।
तिव्वत्तणमंदत्तणगुणेहिं जो सो हवदि जीवो।। ४१ ।।
जीवो कम्मं उहयं दोण्णि वि खलु केइ जीवमिच्छंति।
अवरे संजोगेण दु कम्माणं जीवमिच्छंति।। ४२ ।।
एवंविहा बहुविहा परमप्पाणं वदंति दुम्मेहा।
ते ण परमट्ठवादी णिच्छयवादीहिं णिद्दिट्ठा।। ४३ ।।

आत्मानमजानन्तो मूढास्तु परात्मवादिनः केचित्।
जीवमध्यवसानं कर्म च तथा प्ररूपयन्ति।। ३९ ।।
अपरेऽध्यवसानेषु तीव्रमन्दानुभागगं जीवम्।
मन्यन्ते तथाऽपरे नोकर्म चापि जीव इति।। ४० ।।
कर्मण उदयं जीवमपरे कर्मानुभागमिच्छन्ति।
तीव्रत्वमन्दत्वगुणाभ्यां यः स भवति जीवः।। ४१ ।।

_________________________________________________________________

को अन्य माने आतमा कर्मोतणा वळी उद्रयने,
को तीव्रमंद–गुणोसहित कर्मोतणा अनुभागने! ४१.
को कर्म ने जीव उभयमिलने जीवनी आशा धरे,
कर्मोतणा संयोगथी अभिलाष को जीवनी करे! ४२.
दुर्बुद्धिओ बहुविध आवा, आतमा परने कहे,
ते सर्वने परमार्थवादी कह्या न निश्चयवादीए. ४३.

गाथार्थः– [आत्मानम् अजानन्तः] आत्माने नहि जाणता थका [परात्मवादिनः]

परने आत्मा कहेनारा [केचित् मूढाः तु] कोई मूढ, मोही, अज्ञानीओ तो [अध्यवसानं] अध्यवसानने [तथा च] अने कोई [कर्म] कर्मने [जीवम् प्ररूपयन्ति] जीव कहे छे. [अपरे] बीजा कोई [अध्यवसानेषु] अध्यवसानोमां [तीव्रमन्दानुभागगं] तीव्रमंद अनुभागगतने [जीवं मन्यन्ते] जीव माने छे [तथा] अने [अपरे] बीजा कोई [नोकर्म अपि च] नोकर्मने [जीवः इति] जीव माने छे. [अपरे] अन्य कोई [कर्मणः उदयं] कर्मना उद्रयने [जीवम्] जीव माने छे, कोई [यः] जे [तीव्रत्वमन्दत्वगुणाभ्यां]