Pravachan Ratnakar-Gujarati (Devanagari transliteration).

< Previous Page   Next Page >


PDF/HTML Page 605 of 4199

 

समयसार गाथा-प०-पप ] [ ८७

णेव य जीवट्ठाणा ण गुणट्ठाणा य अत्थि जीवस्स।
जेण दु एदे सव्वे पोग्गलदव्वस्स परिणामा।। ५५ ।।

जीवस्य नास्ति वर्णो नापि गन्धो नापि रसो नापि च स्पर्शः।
नापि रूपं न शरीरं नापि संस्थानं न संहननम्।। ५० ।।

जीवस्य नास्ति रागो नापि द्वेषो नैव विद्यते मोहः।
नो प्रत्यया न कर्म नोकर्म चापि तस्य नास्ति।। ५१ ।।

जीवस्य नास्ति वर्गो न वर्गणा नैव स्पर्धकानि कानिचित्।
नो अध्यात्मस्थानानि नैव चानुभागस्थानानि।। ५२ ।।

जीवस्य न सन्ति कानिचिद्योगस्थानानि न बन्धस्थानानि वा।
नैव चोदयस्थानानि न मार्गणास्थानानि कानिचित्।। ५३ ।।

नो स्थितिबन्धस्थानानि जीवस्य न संकॢेशस्थानानि वा।
नैव विशुद्धिस्थानानि नो संयमलब्धिस्थानानि वा।। ५४ ।।

_________________________________________________________________

नथी जीवस्थानो जीवने, गुणस्थान पण जीवने नहीं,
परिणाम पुद्गलद्रव्यना आ सर्व होवाथी नक्की. पप.

गाथार्थः– [जीवस्य] जीवने [वर्णः] वर्ण [नास्ति] नथी, [न अपि गन्धः] गंध

पण नथी, [रसः अपि न] रस पण नथी [च] अने [स्पर्शः अपि न] स्पर्श पण नथी, [रूपं अपि न] रूप पण नथी, [न शरीरं] शरीर पण नथी, [संस्थानं अपि न] संस्थान पण नथी, [संहननम् न] संहनन पण नथी; [जीवस्य] जीवने [रागः नास्ति] राग पण नथी, [द्वेषः अपि न] द्वेष पण नथी, [मोहः] मोह पण [न एव विद्यते] विद्यमान नथी, [प्रत्ययाः नो] प्रत्ययो (आस्रवो) पण नथी, [कर्म न] कर्म पण नथी [च] अने [नोकर्म अपि] नोकर्म पण [तस्य नास्ति] तेने नथी; [जीवस्य] जीवने [वर्गः नास्ति] वर्ग नथी, [वर्गणा न] वर्गणा नथी, [कानिचित् स्पर्धकानि न एव] कोई स्पर्धको पण नथी, [अध्यात्मस्थानानि नो] अध्यात्मस्थानो पण नथी [च] अने [अनुभागस्थानानि] अनुभागस्थानो पण [न एव] नथी; [जीवस्य] जीवने [कानिचित् योगस्थानानि] कोई योगस्थानो पण [न सन्ति] नथी [वा] अथवा [बन्धस्थानानि न] बंधस्थानो पण नथी, [च] वळी [उदयस्थानानि] उदयस्थानो पण [न एव] नथी, [कानिचित् मार्गणास्थानानि न] कोई मार्गणास्थानो पण नथी; [जीवस्य] जीवने [स्थितिबन्धस्थानानि नो] स्थितिबंधस्थानो पण नथी [वा] अथवा [संक्लेशस्थानानि न] संकलेशस्थानो पण नथी, [विशुद्धिस्थानानि] विशुद्धिस्थानो पण [न एव] नथी [वा]