संसारावस्थायामेव जीवस्य वर्णादितादात्म्यमित्यभिनिवेशेऽप्ययमेव दोषः–
तम्हा संसारत्था जीवा रूवित्तमावण्णा।। ६३ ।।
णिव्वाणमुवगदो वि य जीवत्तं णोग्गलो पत्तो।। ६४ ।।
तस्मात्संसारस्था जीवा रूपित्वमापन्नाः।। ६३ ।।
एवं पुद्गलद्रव्यं जीवस्तथालक्षणेन मूढमते।
निर्वाणमुपगतोऽपि च जीवत्वं पुद्गलः प्राप्तः।। ६४ ।।
_________________________________________________________________
हवे, ‘मात्र संसार-अवस्थामां ज जीवने वर्णादिक साथे तादात्म्य छे’ एवा अभिप्रायमां पण आ ज दोष आवे छे एम कहे छेः-
संसारमां स्थित सौ जीवो पाम्या तद्रा रूपित्वने; ६३.
ने मोक्षप्राप्त थतांय पुद्गलद्रव्य पाम्युं जीवत्वने! ६४.
गाथार्थः– [अथ] अथवा जो [तव] तारो मत एम होय के [संसारस्थानां जीवानां] संसारमां स्थित जीवोने ज [वर्णादयः] वर्णादिक (तादात्म्यस्वरूपे) [भवन्ति] छे, [तस्मात्] तो ते कारणे [संसारस्थाः जीवाः] संसारमां स्थित जीवो [रूपित्वम् आपन्नाः] रूपीपणाने पाम्या; [एवं] एम थतां, [तथालक्षणेन] तेवुं लक्षण तो (अर्थात् रूपीपणुं लक्षण तो) पुद्गलद्रव्यनुं होवाथी, [मूढमते] हे मूढबुद्धि! [पुद्गलद्रव्यं] पुद्गलद्रव्य ते ज [जीवः] जीव ठर्युं [च] अने (मात्र संसारअवस्थामां ज नहि पण) [निर्वाणम् उपगतः अपि] निर्वाण पाम्ये पण [पुद्गलः] पुद्गल ज [जीवत्वं] जीवपणाने [प्राप्तः] पाम्युं!