Pravachansar (Gujarati). Gatha: 249.

< Previous Page   Next Page >


Page 459 of 513
PDF/HTML Page 490 of 544

 

કહાનજૈનશાસ્ત્રમાળા ]
ચરણાનુયોગસૂચક ચૂલિકા
૪૫૯
दर्शनज्ञानोपदेशः शिष्यग्रहणं च पोषणं तेषाम्
चर्या हि सरागाणां जिनेन्द्रपूजोपदेशश्च ।।२४८।।

अनुजिघृक्षापूर्वकदर्शनज्ञानोपदेशप्रवृत्तिः शिष्यसंग्रहणप्रवृत्तिस्तत्पोषणप्रवृत्तिर्जिनेन्द्र- पूजोपदेशप्रवृत्तिश्च शुभोपयोगिनामेव भवन्ति, न शुद्धोपयोगिनाम् ।।२४८।।

अथ सर्वा एव प्रवृत्तयः शुभोपयोगिनामेव भवन्तीत्यवधारयति
उवकुणदि जो वि णिच्चं चादुव्वण्णस्स समणसंघस्स
कायविराधणरहिदं सो वि सरागप्पधाणो से ।।२४९।।

दर्शनं मूढत्रयादिरहितं सम्यक्त्वं, ज्ञानं परमागमोपदेशः, तयोरुपदेशो दर्शनज्ञानोपदेशः सिस्सग्गहणं च पोसणं तेसिं रत्नत्रयाराधनाशिक्षाशीलानां शिष्याणां ग्रहणं स्वीकारस्तेषामेव पोषणमशनशयनादिचिन्ता चरिया हि सरागाणं इत्थंभूता चर्या चारित्रं भवति, हि स्फु टम् केषाम् सरागाणां धर्मानुराग- चारित्रसहितानाम् न केवलमित्थंभूता चर्या, जिणिंदपूजोवदेसो य यथासंभवं जिनेन्द्रपूजादि- धर्मोपदेशश्चेति ननु शुभोपयोगिनामपि क्वापि काले शुद्धोपयोगभावना दृश्यते, शुद्धोपयोगिनामपि क्वापि काले शुभोपयोगभावना दृश्यते, श्रावकाणामपि सामायिकादिकाले शुद्धभावना दृश्यते, तेषां कथं विशेषो भेदो ज्ञायत इति परिहारमाहयुक्तमुक्तं भवता, परं किंतु ये प्रचुरेण शुभोपयोगेन वर्तन्ते ते यद्यपि क्वापि काले शुद्धोपयोगभावनां कुर्वन्ति तथापि शुभोपयोगिन एव भण्यन्ते येऽपि शुद्धोपयोगिनस्ते यद्यपि क्वापि काले शुभोपयोगेन वर्तन्ते तथापि शुद्धोपयोगिन एव कस्मात् बहुपदस्य प्रधानत्वादाम्रवननिम्बवनवदिति ।।२४८।। अथ काश्चिदपि याः प्रवृत्तयस्ताः शुभोपयोगि- नामेवेति नियमतिउवकुणदि जो वि णिच्चं चादुव्वण्णस्स समणसंघस्स उपकरोति योऽपि नित्यं कस्य

અન્વયાર્થઃ[दर्शनज्ञानोपदेशः] દર્શનજ્ઞાનનો (સમ્યગ્દર્શન અને સમ્યગ્જ્ઞાનનો) ઉપદેશ, [शिष्यग्रहणं] શિષ્યોનું ગ્રહણ [च] તથા [तेषाम् पोषणं] તેમનું પોષણ, [च] અને [जिनेन्द्र- पूजोपदेशः] જિનેંદ્રની પૂજાનો ઉપદેશ [हि] ખરેખર [सरागाणां चर्या] સરાગીઓની ચર્યા છે.

ટીકાઃઅનુગ્રહ કરવાની ઇચ્છાપૂર્વક દર્શનજ્ઞાનના ઉપદેશની પ્રવૃત્તિ, શિષ્યગ્રહણની પ્રવૃત્તિ, તેમના પોષણની પ્રવૃત્તિ અને જિનેંદ્રપૂજાના ઉપદેશની પ્રવૃત્તિ શુભોપયોગીઓને જ હોય છે, શુદ્ધોપયોગીઓને નહિ. ૨૪૮.

હવે, બધીયે પ્રવૃત્તિઓ શુભોપયોગીઓને જ હોય છે એમ નક્કી કરે છેઃ
વણ જીવકાયવિરાધના ઉપકાર જે નિત્યે કરે
ચઉવિધ સાધુસંઘને, તે શ્રમણ રાગપ્રધાન છે. ૨૪૯.