Pravachansar-Gujarati (Devanagari transliteration). Gatha: 171-172.

< Previous Page   Next Page >


Page 324 of 513
PDF/HTML Page 355 of 544

 

ओरालिओ य देहो देहो वेउव्विओ य तेजसिओ

आहारय कम्मइओ पोग्गलदव्वप्पगा सव्वे ।।१७१।।
औदारिकश्च देहो देहो वैक्रियिकश्च तैजसः
आहारकः कार्मणः पुद्गलद्रव्यात्मकाः सर्वे ।।१७१।।

यतो ह्यौदारिकवैक्रियिकाहारकतैजसकार्मणानि शरीराणि सर्वाण्यपि पुद्गलद्रव्यात्म- कानि, ततोऽवधार्यते न शरीरं पुरुषोऽस्ति ।।१७१।।

अथ किं तर्हिं जीवस्य शरीरादिसर्वपरद्रव्यविभागसाधनमसाधारणं स्वलक्षणमित्या- वेदयति

अरसमरूवमगंधं अव्वत्तं चेदणागुणमसद्दं
जाण अलिंगग्गहणं जीवमणिद्दिट्ठसंठाणं ।।१७२।।

मम स्वरूपं न भवन्ति कस्मादिति चेत् ममाशरीरचैतन्यचमत्कारपरिणतत्वेन सर्वदैवाचेतनशरीरत्व- विरोधादिति ।।१७१।। एवं पुद्गलस्कन्धानां बन्धव्याख्यानमुख्यतया द्वितीयस्थले गाथापञ्चकं गतम् इति ‘अपदेसो परमाणू’ इत्यादि गाथानवकेन परमाणुस्कन्धभेदभिन्नपुद्गलानां पिण्डनिष्पत्तिव्याख्यान-

जे देह औदारिक, ने वैक्रियतैजस देह छे,
कार्मणअहारक देह जे, ते सर्व पुद्गलरूप छे. १७१.

अन्वयार्थः[औदारिकः च देहः] औदारिक शरीर, [वैक्रियिकः देहः] वैक्रियिक शरीर, [तैजसः] तैजस शरीर, [आहारकः] आहारक शरीर [च] अने [कार्मणः] कार्मण शरीर[सर्वे] बधां [पुद्गलद्रव्यात्मकाः] पुद्गलद्रव्यात्मक छे.

टीकाःऔदारिक, वैक्रियिक, आहारक, तैजस अने कार्मणए शरीरो बधांय पुद्गलद्रव्यात्मक छे तेथी नक्की थाय छे के आत्मा शरीर नथी. १७१.

हवे त्यारे जीवनुं, शरीरादि सर्व परद्रव्योथी विभागना साधनभूत, असाधारण स्वलक्षण शुं छे ते कहे छेः

छे चेतनागुण, गंध -रूप -रस -शब्द -व्यक्ति न जीवने,
वळी लिंगग्रहण नथी अने संस्थान भाख्युं न तेहने. १७२.

३२प्रवचनसार[ भगवानश्रीकुंदकुंद-