Pravachansar-Gujarati (Devanagari transliteration).

< Previous Page   Next Page >


Page 326 of 513
PDF/HTML Page 357 of 544

 

पन्नस्य ग्रहणं यस्येत्यतीन्द्रियज्ञानमयत्वस्य प्रतिपत्तिः न लिंगैरिन्द्रियैर्ग्राह्यतामापन्नस्य ग्रहणं यस्येतीन्द्रियप्रत्यक्षाविषयत्वस्य न लिंगादिन्द्रियगम्याद्धूमादग्नेरिव ग्रहणं यस्येतीन्द्रिय- प्रत्यक्षपूर्वकानुमानाविषयत्वस्य न लिंगादेव परैः ग्रहणं यस्येत्यनुमेयमात्रत्वाभावस्य न लिंगादेव परेषां ग्रहणं यस्येत्यनुमातृमात्रत्वाभावस्य न लिंगात्स्वभावेन ग्रहणं यस्येति प्रत्यक्षज्ञातृत्वस्य न लिंगेनोपयोगाख्यलक्षणेन ग्रहणं ज्ञेयार्थालम्बनं यस्येति बहिरर्थालम्बन- ज्ञानाभावस्य न लिंगस्योपयोगाख्यलक्षणस्य ग्रहणं स्वयमाहरणं यस्येत्यनाहार्यज्ञानत्वस्य न लिंगस्योपयोगाख्यलक्षणस्य ग्रहणं परेण हरणं यस्येत्यहार्यज्ञानत्वस्य न लिंगे ‘फासेहि पोग्गलाणं’ इत्यादि सूत्रद्वयम् ततः परं निश्चयेन द्रव्यबन्धकारणत्वाद्रागादिपरिणाम एव बन्ध इति कथनमुख्यतया ‘रत्तो बंधदि’ इत्यादि गाथात्रयम् अथ भेदभावनामुख्यत्वेन ‘भणिदा पुढवी’ इत्यादि सूत्रद्वयम् तदनन्तरं जीवो रागादिपरिणामानामेव कर्ता, न च द्रव्यकर्मणामिति कथनमुख्यत्वेन

(१) ग्राहक (-ज्ञायक) एवा जेने लिंगो वडे एटले के इन्द्रियो वडे ग्रहण (-जाणवुं) थतुं नथी ते अलिंगग्रहण छे; आ रीते आत्मा अतींद्रियज्ञानमय छे एवा अर्थनी प्राप्ति थाय छे. (२) ग्राह्य (जणावायोग्य) एवा जेनुं, लिंगो वडे एटले के इन्द्रियो वडे ग्रहण (-जाणवुं) थतुं नथी ते अलिंगग्रहण छे; आ रीते आत्मा इन्द्रियप्रत्यक्षनो विषय नथी एवा अर्थनी प्राप्ति थाय छे. (३) जेम धुमाडा द्वारा अग्निनुं ग्रहण थाय छे तेम लिंग द्वारा एटले के इन्द्रियगम्य द्वारा (इन्द्रियोथी जणावायोग्य चिह्म द्वारा) जेनुं ग्रहण (-जाणवुं) थतुं नथी ते अलिंगग्रहण छे; आ रीते आत्मा इन्द्रियप्रत्यक्षपूर्वक अनुमाननो विषय नथी एवा अर्थनी प्राप्ति थाय छे. (४) बीजाओ वडे मात्र लिंग द्वारा ज जेनुं ग्रहण थतुं नथी ते अलिंगग्रहण छे; आ रीते आत्मा अनुमेयमात्र (केवळ अनुमानथी ज जणावायोग्य) नथी एवा अर्थनी प्राप्ति थाय छे. (५) जेने लिंगथी ज परनुं ग्रहण थतुं नथी ते अलिंगग्रहण छे; आ रीते आत्मा अनुमातामात्र (केवळ अनुमान करनारो ज) नथी एवा अर्थनी प्राप्ति थाय छे. (६) लिंग द्वारा नहि पण स्वभाव वडे जेने ग्रहण थाय छे ते अलिंगग्रहण छे; आ रीते आत्मा प्रत्यक्ष ज्ञाता छे एवा अर्थनी प्राप्ति थाय छे. (७) जेने लिंग वडे एटले के उपयोग नामना लक्षण वडे ग्रहण एटले के ज्ञेय पदार्थोनुं आलंबन नथी ते अलिंगग्रहण छे; आ रीते आत्माने बाह्य पदार्थोना आलंबनवाळुं ज्ञान नथी एवा अर्थनी प्राप्ति थाय छे. (८) जे लिंगने एटले के उपयोग नामना लक्षणने ग्रहण करतो नथी एटले के पोते (क्यांय बहारथी) लावतो नथी ते अलिंगग्रहण छे; आ रीते आत्मा जे क्यांयथी लवातुं नथी एवा ज्ञानवाळो छे एवा अर्थनी प्राप्ति थाय छे. (९) जेने लिंगनुं एटले के उपयोग नामना लक्षणनुं ग्रहण एटले के परथी हरण थई शकतुं नथी (-बीजाथी लई जई शकातुं नथी) ते अलिंगग्रहण छे; आ रीते आत्मानुं ज्ञान

३२प्रवचनसार[ भगवानश्रीकुंदकुंद-