Pravachansar-Gujarati (Devanagari transliteration). Gatha: 174.

< Previous Page   Next Page >


Page 330 of 513
PDF/HTML Page 361 of 544

 

यथोदितस्निग्धरूक्षत्वस्पर्शविशेषासंभावनया चैकाङ्गविकलत्वात् ।।१७३।।
अथैवममूर्तस्याप्यात्मनो बन्धो भवतीति सिद्धान्तयति

रूवादिएहिं रहिदो पेच्छदि जाणादि रूवमादीणि

दव्वाणि गुणे य जधा तह बंधो तेण जाणीहि ।।१७४।।
रूपादिकै रहितः पश्यति जानाति रूपादीनि
द्रव्याणि गुणांश्च यथा तथा बन्धस्तेन जानीहि ।।१७४।।

येन प्रकारेण रूपादिरहितो रूपीणि द्रव्याणि तद्गुणांश्च पश्यति जानाति च, तेनैव प्रकारेण रूपादिरहितो रूपिभिः कर्मपुद्गलैः किल बध्यते; अन्यथा कथममूर्तो मूर्तं पश्यति पौद्गलं कर्म कथं बध्नाति, न कथमपीति पूर्वपक्षः ।।१७३।। अथैवममूर्तस्याप्यात्मनो नयविभागेन बन्धो भवतीति प्रत्युत्तरं ददाति ---रूवादिएहिं रहिदो अमूर्तपरमचिज्ज्योतिःपरिणतत्वेन तावदयमात्मा रूपादिरहितः तथाविधः सन् किं करोति पेच्छदि जाणादि मुक्तावस्थायां युगपत्परिच्छित्तिरूप- सामान्यविशेषग्राहककेवलदर्शनज्ञानोपयोगेन यद्यपि तादात्म्यसंबन्धो नास्ति तथापि ग्राह्यग्राहकलक्षण- संबन्धेन पश्यति जानाति कानि कर्मतापन्नानि रूवमादीणि दव्वाणि रूपरसगन्धस्पर्शसहितानि मूर्तद्रव्याणि न केवलं द्रव्याणि गुणे य जधा तद्गुणांश्च यथा अथवा यथा कश्चित्संसारी


विशेषनो असंभव होवाने लीधे एक अंग विकळ छे (अर्थात् बंधयोग्य बे अंगोमांथी एक अंग खामीवाळुं छेस्पर्शगुण विनानुं होवाथी बंधनी योग्यतावाळुं नथी). १७३.

हवे आत्मा अमूर्त होवा छतां तेने आ प्रमाणे बंध थाय छे एवो सिद्धांत नक्की करे छेः

जे रीत दर्शन -ज्ञान थाय रूपादिनुंगुण -द्रव्यनुं,
ते रीत बंधन जाण मूर्तिरहितने पण मूर्तनुं. १७४.

अन्वयार्थः[यथा] जे रीते [रूपादिकैः रहितः] रूपादिरहित (जीव) [रूपादीनि] रूपादिकने[द्रव्याणि गुणान् च] द्रव्योने तथा गुणोने (रूपी द्रव्योने तथा तेमना गुणोने) [पश्यति जानाति] देखे छे अने जाणे छे, [तथा] ते रीते [तेन] तेनी साथे (-अरूपीने रूपी साथे) [बंधः जानीहि] बंध जाण.

टीकाःजे प्रकारे रूपादिरहित (जीव) रूपी द्रव्योने तथा तेमना गुणोने देखे छे अने जाणे छे, ते ज प्रकारे रूपादिरहित (जीव) रूपी कर्मपुद्गलो साथे बंधाय छे; कारण

३३०प्रवचनसार[ भगवानश्रीकुंदकुंद-