रूवादिएहिं रहिदो पेच्छदि जाणादि रूवमादीणि ।
येन प्रकारेण रूपादिरहितो रूपीणि द्रव्याणि तद्गुणांश्च पश्यति जानाति च, तेनैव
प्रकारेण रूपादिरहितो रूपिभिः कर्मपुद्गलैः किल बध्यते; अन्यथा कथममूर्तो मूर्तं पश्यति
पौद्गलं कर्म कथं बध्नाति, न कथमपीति पूर्वपक्षः ।।१७३।। अथैवममूर्तस्याप्यात्मनो नयविभागेन
बन्धो भवतीति प्रत्युत्तरं ददाति ---रूवादिएहिं रहिदो अमूर्तपरमचिज्ज्योतिःपरिणतत्वेन तावदयमात्मा
रूपादिरहितः । तथाविधः सन् किं करोति । पेच्छदि जाणादि मुक्तावस्थायां युगपत्परिच्छित्तिरूप-
सामान्यविशेषग्राहककेवलदर्शनज्ञानोपयोगेन यद्यपि तादात्म्यसंबन्धो नास्ति तथापि ग्राह्यग्राहकलक्षण- संबन्धेन पश्यति जानाति । कानि कर्मतापन्नानि । रूवमादीणि दव्वाणि रूपरसगन्धस्पर्शसहितानि मूर्तद्रव्याणि । न केवलं द्रव्याणि गुणे य जधा तद्गुणांश्च यथा । अथवा यथा कश्चित्संसारी
विशेषनो असंभव होवाने लीधे एक अंग विकळ छे (अर्थात् बंधयोग्य बे अंगोमांथी एक अंग खामीवाळुं छे — स्पर्शगुण विनानुं होवाथी बंधनी योग्यतावाळुं नथी). १७३.
हवे आत्मा अमूर्त होवा छतां तेने आ प्रमाणे बंध थाय छे एवो सिद्धांत नक्की करे छेः —
अन्वयार्थः — [यथा] जे रीते [रूपादिकैः रहितः] रूपादिरहित (जीव) [रूपादीनि] रूपादिकने — [द्रव्याणि गुणान् च] द्रव्योने तथा गुणोने (रूपी द्रव्योने तथा तेमना गुणोने) — [पश्यति जानाति] देखे छे अने जाणे छे, [तथा] ते रीते [तेन] तेनी साथे (-अरूपीने रूपी साथे) [बंधः जानीहि] बंध जाण.
टीकाः — जे प्रकारे रूपादिरहित (जीव) रूपी द्रव्योने तथा तेमना गुणोने देखे छे अने जाणे छे, ते ज प्रकारे रूपादिरहित (जीव) रूपी कर्मपुद्गलो साथे बंधाय छे; कारण
३३०प्रवचनसार[ भगवानश्रीकुंदकुंद-