Pravachansar-Gujarati (Devanagari transliteration).

< Previous Page   Next Page >


Page 333 of 513
PDF/HTML Page 364 of 544

 

कहानजैनशास्त्रमाळा ]
ज्ञेयतत्त्व-प्रज्ञापन
३३३
उपयोगमयो जीवो मुह्यति रज्यति वा प्रद्वेष्टि
प्राप्य विविधान् विषयान् यो हि पुनस्तैः स बन्धः ।।१७५।।

अयमात्मा सर्व एव तावत्सविकल्पनिर्विकल्पपरिच्छेदात्मकत्वादुपयोगमयः तत्र यो हि नाम नानाकारान् परिच्छेद्यानर्थानासाद्य मोहं वा रागं वा द्वेषं वा समुपैति स नाम तैः परप्रत्ययैरपि मोहरागद्वेषैरुपरक्तात्मस्वभावत्वान्नीलपीतरक्तोपाश्रयप्रत्ययनीलपीतरक्तत्वैरुपरक्त- स्वभावः स्फ टिकमणिरिव स्वयमेक एव तद्भावद्वितीयत्वाद्बन्धो भवति ।।१७५।। द्वितीया, तत्परिहाररूपेण तृतीया चेति गाथात्रयेण प्रथमस्थलं गतम् अथ रागद्वेषमोहलक्षणं भावबन्ध- स्वरूपमाख्यातिउवओगमओ जीवो उपयोगमयो जीवः, अयं जीवो निश्चयनयेन विशुद्धज्ञान- दर्शनोपयोगमयस्तावत्तथाभूतोऽप्यनादिबन्धवशात्सोपाधिस्फ टिकवत् परोपाधिभावेन परिणतः सन् किं करोति मुज्झदि रज्जेदि वा पदुस्सेदि मुह्यति रज्यति वा प्रद्वेष्टि द्वेषं करोति किं कृत्वा पूर्वं पप्पा प्राप्य कान् विविधे विसये निर्विषयपरमात्मस्वरूपभावनाविपक्षभूतान्विविधपञ्चेन्द्रियविषयान् जो हि पुणो यः पुनरित्थंभूतोऽस्ति जीवो हि स्फु टं, तेहिं संबंधो तैः संबद्धो भवति, तैः पूर्वोक्तराग- द्वेषमोहैः कर्तृभूतैर्मोहरागद्वेषरहितजीवस्य शुद्धपरिणामलक्षणं परमधर्ममलभमानः सन् स जीवो बद्धो भवतीति अत्र योऽसौ रागद्वेषमोहपरिणामः स एव भावबन्ध इत्यर्थः ।।१७५।। अथ भावबन्ध-

अन्वयार्थः[यः हि पुनः] जे [उपयोगमयः जीवः] उपयोगमय जीव [विविधान् विषयान्] विविध विषयो [प्राप्य] पामीने [मुह्यति] मोह करे छे, [रज्यति] राग करे छे [वा] अथवा [प्रद्वेष्टि] द्वेष करे छे, [सः] ते जीव [तैः] तेमना वडे (-मोहरागद्वेष वडे) [बन्धः] बंधरूप छे.

टीकाःप्रथम तो आ आत्मा आखोय उपयोगमय छे, कारण के ते सविकल्प अने निर्विकल्प प्रतिभासस्वरूप छे (अर्थात् ज्ञान अने दर्शनस्वरूप छे). तेमां जे आत्मा विविधाकार प्रतिभास्य (विविध आकारवाळा प्रतिभासवायोग्य) पदार्थोने पामीने मोह, राग अथवा द्वेष करे छे, ते आत्माकाळो, पीळो अने रातो आश्रय जेमनुं निमित्त छे एवा काळापणा, पीळापणा अने रातापणा वडे उपरक्त स्वभाववाळा स्फटिकमणिनी माफक पर जेमनुं निमित्त छे एवा मोह, राग अने द्वेष वडे उपरक्त आत्मस्वभाववाळो होवाथी, पोते एकलो ज बंध (-बंधरूप) छे, कारण के मोहरागद्वेषादिभाव तेनुं द्वितीय छे. १७५.

१. आश्रय = जेमां स्फटिकमणि मूकेलो होय ते वस्तु.
२. उपरक्त = विकारी; मलिन; कलुषित.
३. द्वितीय = बीजु. [‘बंध तो बे वच्चे होय, एकलो आत्मा बंधस्वरूप केम होई शके?’ एवा प्रश्ननो
उत्तर ए छे के, एक तो आत्मा अने बीजो मोहरागद्वेषादिभावएम होवाथी, मोहरागद्वेषादिभाव वडे मलिन स्वभाववाळो आत्मा पोते ज भावबंध छे.]