Pravachansar-Gujarati (Devanagari transliteration). Gatha: 178.

< Previous Page   Next Page >


Page 336 of 513
PDF/HTML Page 367 of 544

 

कर्मपुद्गलयोः परस्परपरिणामनिमित्तमात्रत्वेन विशिष्टतरः परस्परमवगाहः स तदुभय-
बन्धः
।।१७७।।
अथ द्रव्यबन्धस्य भावबन्धहेतुकत्वमुज्जीवयति
सपदेसो सो अप्पा तेसु पदेसेसु पोग्गला काया
पविसंति जहाजोग्गं चिट्ठंति य जंति बज्झंति ।।१७८।।
सप्रदेशः स आत्मा तेषु प्रदेशेषु पुद्गलाः कायाः
प्रविशन्ति यथायोग्यं तिष्ठन्ति च यान्ति बध्यन्ते ।।१७८।।

अयमात्मा लोकाकाशतुल्यासंख्येयप्रदेशत्वात्सप्रदेशः अथ तेषु तस्य प्रदेशेषु कायवाङ्मनोवर्गणालम्बनः परिस्पन्दो यथा भवति तथा कर्मपुद्गलकायाः स्वयमेव परिस्पन्द- स्वसंवेदनज्ञानरहितत्वेन स्निग्धरूक्षस्थानीयरागद्वेषपरिणतजीवस्य बन्धयोग्यस्निग्धरूक्षपरिणामपरिणत- पुद्गलस्य च योऽसौ परस्परावगाहलक्षणः स इत्थंभूतबन्धो जीवपुद्गलबन्ध इति त्रिविधबन्धलक्षणं ज्ञातव्यम् ।।१७७।। अथ ‘बन्धो जीवस्स रागमादीहिं’ पूर्वसूत्रे यदुक्तं तदेव रागत्वं द्रव्यबन्धस्य कारणमिति विशेषेण समर्थयतिसपदेसो सो अप्पा स प्रसिद्धात्मा लोकाकाशप्रमितासंख्येयप्रदेश- त्वात्तावत्सप्रदेशः तेसु पदेसेसु पोग्गला काया तेषु प्रदेशेषु कर्मवर्गणायोग्यपुद्गलकायाः कर्तारः पविसंति प्रविशन्ति कथम् जहाजोग्गं मनोवचनकायवर्गणालम्बनवीर्यान्तरायक्षयोपशमजनितात्मप्रदेशपरिस्पन्द-


जे परस्पर परिणामना निमित्तमात्रपणे विशिष्टतर परस्पर अवगाह ते उभयबंध छे [अर्थात् जीव अने कर्मपुद्गल एकबीजाने परिणाममां निमित्तमात्र थाय एवो (खास प्रकारनो) जे तेमनो एकक्षेत्रावगाहसंबंध ते पुद्गलजीवात्मक बंध छे]. १७७.

हवे द्रव्यबंधनो हेतु भावबंध छे एम प्रगट करे छेः

सप्रदेश छे ते जीव, जीवप्रदेशमां आवे अने पुद्गलसमूह रहे यथोचित, जाय छे, बंधाय छे.१७८.

अन्वयार्थः[सः आत्मा] ते आत्मा [सप्रदेशः] सप्रदेश छे; [तेषु प्रदेशेषु] प्रदेशोमां [पुद्गलाः कायाः] पुद्गलसमुहो [प्रविशन्ति] प्रवेशे छे, [यथायोग्यं तिष्ठन्ति] यथायोग्य रहे छे, [यान्ति] जाय छे [च] अने [बध्यन्ते] बंधाय छे.

टीकाःआ आत्मा लोकाकाशतुल्य असंख्य प्रदेशवाळो होवाथी सप्रदेश छे. तेना ए प्रदेशोमां कायवर्गणा, वचनवर्गणा अने मनोवर्गणाना आलंबनवाळो परिस्पंद (कंप)

३३प्रवचनसार[ भगवानश्रीकुंदकुंद-