Pravachansar-Gujarati (Devanagari transliteration). Gatha: 180.

< Previous Page   Next Page >


Page 338 of 513
PDF/HTML Page 369 of 544

 

द्रव्यकर्मणा रागपरिणतो न मुच्यते, वैराग्यपरिणत एव; बध्यत एव संस्पृशतैवाभिनवेन
द्रव्यकर्मणा चिरसञ्चितेन पुराणेन च न मुच्यते रागपरिणतः; मुच्यत एव संस्पृशतैवाभिनवेन
द्रव्यकर्मणा चिरसञ्चितेन पुराणेन च वैराग्यपरिणतो न बध्यते; ततोऽवधार्यते द्रव्यबन्धस्य
साधकतमत्वाद्रागपरिणाम एव निश्चयेन बन्धः
।।१७९।।
अथ परिणामस्य द्रव्यबन्धसाधकतमरागविशिष्टत्वं सविशेषं प्रकटयति

परिणामादो बंधो परिणामो रागदोसमोहजुदो

असुहो मोहपदोसो सुहो व असुहो हवदि रागो ।।१८०।।
परिणामाद्बन्धः परिणामो रागद्वेषमोहयुतः
अशुभौ मोहप्रद्वेषौ शुभो वाशुभो भवति रागः ।।१८०।।

बध्नाति कर्म रक्त एव कर्म बध्नाति, न च वैराग्यपरिणतः मुच्चदि कम्मेहिं रागरहिदप्पा मुच्यते कर्मभ्यां रागरहितात्मा मुच्यत एव शुभाशुभकर्मभ्यां रागरहितात्मा, न च बध्यते एसो बंधसमासो एष प्रत्यक्षीभूतो बन्धसंक्षेपः जीवाणं जीवानां सम्बन्धी जाण णिच्छयदो जानीहि त्वं हे शिष्य, निश्चयतो निश्चयनयाभिप्रायेणेति एवं रागपरिणाम एव बन्धकारणं ज्ञात्वा समस्तरागादिविकल्पजालत्यागेन विशुद्धज्ञानदर्शनस्वभावनिजात्मतत्त्वे निरन्तरं भावना कर्तव्येति ।।१७९।। अथ जीवपरिणामस्य


नथी; रागपरिणत जीव नवा द्रव्यकर्मथी मुकातो नथी, वैराग्यपरिणत ज मुकाय छे; राग- परिणत जीव संस्पर्श करता (-संबंधमां आवता) एवा नवा द्रव्यकर्मथी अने चिरसंचित (लांबा काळथी संचय पामेला) एवा जूना द्रव्यकर्मथी बंधाय ज छे, मुकातो नथी; वैराग्यपरिणत जीव संस्पर्श करता (-संबंधमां आवता) एवा नवा द्रव्यकर्मथी अने चिरसंचित एवा जूना द्रव्यकर्मथी मुकाय ज छे, बंधातो नथी; माटे नक्की थाय छे के द्रव्यबंधनो साधकतम (-उत्कृष्ट हेतु) होवाथी रागपरिणाम ज निश्चयथी बंध छे. १७९.

हवे परिणामनुं द्रव्यबंधना साधकतम रागथी विशिष्टपणुं सविशेष प्रगट करे छे (अर्थात् परिणाम द्रव्यबंधना उत्कृष्ट हेतुभूत रागथी विशेषतावाळो होय छे एम भेदो सहित प्रगट करे छे)ः

परिणामथी छे बंध, राग -विमोह -द्वेषथी युक्त जे;
छे मोह -द्वेष अशुभ, राग अशुभ वा शुभ होय छे. १८०.

अन्वयार्थः[परिणामात् बन्धः] परिणामथी बंध छे, [परिणामः रागद्वेषमोहयुतः] (जे) परिणाम राग -द्वेष -मोहयुक्त छे. [मोहप्रद्वेषौ अशुभौ] (तेमां) मोह अने द्वेष अशुभ

३३प्रवचनसार[ भगवानश्रीकुंदकुंद-