Pravachansar-Gujarati (Devanagari transliteration). Gatha: 224.

< Previous Page   Next Page >


Page 409 of 513
PDF/HTML Page 440 of 544

 

कहानजैनशास्त्रमाळा ]
चरणानुयोगसूचक चूलिका
४०९
अप्रतिक्रुष्टमुपधिमप्रार्थनीयमसंयतजनैः
मूर्च्छादिजननरहितं गृह्णातु श्रमणो यद्यप्यल्पम् ।।२२३।।

यः किलोपधिः सर्वथा बन्धासाधकत्वादप्रतिक्रुष्टः, संयमादन्यत्रानुचितत्वादसंयतजना- प्रार्थनीयो, रागादिपरिणाममन्तरेण धार्यमाणत्वान्मूर्च्छादिजननरहितश्च भवति, स खल्वप्रतिषिद्धः अतो यथोदितस्वरूप एवोपधिरुपादेयो, न पुनरल्पोऽपि यथोदितविपर्यस्तस्वरूपः ।।२२३।।

अथोत्सर्ग एव वस्तुधर्मो, न पुनरपवाद इत्युपदिशति किं किंचण त्ति तक्कं अपुणब्भवकामिणोध देहे वि

संग त्ति जिणवरिंदा अप्पडिकम्मत्तमुद्दिट्ठा ।।२२४।। परमात्मद्रव्यविलक्षणबहिर्द्रव्यममत्वरूपमूर्च्छारक्षणार्जनसंस्कारादिदोषजननरहितम्, गेण्हदु समणो जदि वि अप्पं गृह्णातु श्रमणो यमप्यल्पं पूर्वोक्तमुपकरणोपधिं यद्यप्यल्पं तथापि पूर्वोक्तोचितलक्षणमेव ग्राह्यं, न च तद्विपरीतमधिकं वेत्यभिप्रायः ।।२२३।। अथ सर्वसङ्गपरित्याग एव श्रेष्ठः, शेषमशक्यानुष्ठानमिति प्ररूपयतिकिं किंचण त्ति तक्कं किं किंचनमिति तर्कः, किं किंचनं परिग्रह इति तर्को विचारः क्रियते तावत् कस्य अपुणब्भवकामिणो अपुनर्भवकामिनः अनन्तज्ञानादिचतुष्टयात्मकमोक्षाभिलाषिणः अध अहो, देहो वि देहोऽपि संग त्ति सङ्गः परिग्रह इति हेतोः जिणवरिंदा जिनवरेन्द्राः कर्तारः

अन्वयार्थः[यद्यपि अल्पम्] भले थोडो होय तोपण, [अप्रतिक्रुष्टम्] जे अनिंदित होय, [असंयतजनैः अप्रार्थनीयं] असंयत जनोथी अप्रार्थनीय होय अने [मूर्च्छादिजननरहितं] जे मूर्च्छादिना जनन रहित होय[उपधिं] एवा ज उपधिने [श्रमणः] श्रमण [गृह्णातु] ग्रहण करो.

टीकाःजे उपधि सर्वथा बंधनो असाधक होवाथी अनिंदित छे, संयम सिवाय अन्यत्र अनुचित होवाथी असंयत जनो वडे *अप्रार्थनीय छे अने रागादिपरिणाम विना धारण करवामां आवतो होवाथी मूर्छादिना उत्पादन रहित छे, ते खरेखर अनिषिद्ध छे. आथी यथोक्त स्वरूपवाळो उपधि ज उपादेय छे, परंतु थोडो पण यथोक्त स्वरूपथी विपरीत स्वरूपवाळो उपधि उपादेय नथी. २२३.

हवे, ‘उत्सर्ग ज वस्तुधर्म छे, अपवाद नहि’ एम उपदेशे छेः

क्यम अन्य परिग्रह होय ज्यां कही देहने परिग्रह अहो!
मोक्षेच्छुने देहेय निष्प्रतिकर्म उपदेशे जिनो? २२४.
प्र. ५२

*अप्रार्थनीय = नहि इच्छवायोग्य; अनिच्छित.