Pravachansar-Gujarati (Devanagari transliteration). Gatha: 249.

< Previous Page   Next Page >


Page 459 of 513
PDF/HTML Page 490 of 544

 

कहानजैनशास्त्रमाळा ]
चरणानुयोगसूचक चूलिका
४५९
दर्शनज्ञानोपदेशः शिष्यग्रहणं च पोषणं तेषाम्
चर्या हि सरागाणां जिनेन्द्रपूजोपदेशश्च ।।२४८।।

अनुजिघृक्षापूर्वकदर्शनज्ञानोपदेशप्रवृत्तिः शिष्यसंग्रहणप्रवृत्तिस्तत्पोषणप्रवृत्तिर्जिनेन्द्र- पूजोपदेशप्रवृत्तिश्च शुभोपयोगिनामेव भवन्ति, न शुद्धोपयोगिनाम् ।।२४८।।

अथ सर्वा एव प्रवृत्तयः शुभोपयोगिनामेव भवन्तीत्यवधारयति

उवकुणदि जो वि णिच्चं चादुव्वण्णस्स समणसंघस्स

कायविराधणरहिदं सो वि सरागप्पधाणो से ।।२४९।। दर्शनं मूढत्रयादिरहितं सम्यक्त्वं, ज्ञानं परमागमोपदेशः, तयोरुपदेशो दर्शनज्ञानोपदेशः सिस्सग्गहणं च पोसणं तेसिं रत्नत्रयाराधनाशिक्षाशीलानां शिष्याणां ग्रहणं स्वीकारस्तेषामेव पोषणमशनशयनादिचिन्ता चरिया हि सरागाणं इत्थंभूता चर्या चारित्रं भवति, हि स्फु टम् केषाम् सरागाणां धर्मानुराग- चारित्रसहितानाम् न केवलमित्थंभूता चर्या, जिणिंदपूजोवदेसो य यथासंभवं जिनेन्द्रपूजादि- धर्मोपदेशश्चेति ननु शुभोपयोगिनामपि क्वापि काले शुद्धोपयोगभावना दृश्यते, शुद्धोपयोगिनामपि क्वापि काले शुभोपयोगभावना दृश्यते, श्रावकाणामपि सामायिकादिकाले शुद्धभावना दृश्यते, तेषां कथं विशेषो भेदो ज्ञायत इति परिहारमाहयुक्तमुक्तं भवता, परं किंतु ये प्रचुरेण शुभोपयोगेन वर्तन्ते ते यद्यपि क्वापि काले शुद्धोपयोगभावनां कुर्वन्ति तथापि शुभोपयोगिन एव भण्यन्ते येऽपि शुद्धोपयोगिनस्ते यद्यपि क्वापि काले शुभोपयोगेन वर्तन्ते तथापि शुद्धोपयोगिन एव कस्मात् बहुपदस्य प्रधानत्वादाम्रवननिम्बवनवदिति ।।२४८।। अथ काश्चिदपि याः प्रवृत्तयस्ताः शुभोपयोगि- नामेवेति नियमतिउवकुणदि जो वि णिच्चं चादुव्वण्णस्स समणसंघस्स उपकरोति योऽपि नित्यं कस्य

अन्वयार्थः[दर्शनज्ञानोपदेशः] दर्शनज्ञाननो (सम्यग्दर्शन अने सम्यग्ज्ञाननो) उपदेश, [शिष्यग्रहणं] शिष्योनुं ग्रहण [च] तथा [तेषाम् पोषणं] तेमनुं पोषण, [च] अने [जिनेन्द्र- पूजोपदेशः] जिनेंद्रनी पूजानो उपदेश [हि] खरेखर [सरागाणां चर्या] सरागीओनी चर्या छे.

टीकाःअनुग्रह करवानी इच्छापूर्वक दर्शनज्ञानना उपदेशनी प्रवृत्ति, शिष्यग्रहणनी प्रवृत्ति, तेमना पोषणनी प्रवृत्ति अने जिनेंद्रपूजाना उपदेशनी प्रवृत्ति शुभोपयोगीओने ज होय छे, शुद्धोपयोगीओने नहि. २४८.

हवे, बधीये प्रवृत्तिओ शुभोपयोगीओने ज होय छे एम नक्की करे छेः

वण जीवकायविराधना उपकार जे नित्ये करे
चउविध साधुसंघने, ते श्रमण रागप्रधान छे. २४९.