यदा हि समधिगतशुद्धात्मवृत्तेः श्रमणस्य तत्प्रच्यावनहेतोः कस्याप्युपसर्गस्योपनिपातः स्यात्, स शुभोपयोगिनः स्वशक्त्या प्रतिचिकीर्षा प्रवृत्तिकालः । इतरस्तु स्वयं शुद्धात्मवृत्तेः समधिगमनाय केवलं निवृत्तिकाल एव ।।२५२।।
अथ लोकसम्भाषणप्रवृत्तिं सनिमित्तविभागं दर्शयति —
त्वाच्छ्रमणस्तं श्रमणम् । दिट्ठा दृष्टवा । कथंभूतम् । रूढं रूढं व्याप्तं पीडितं कदर्थितम् । केन । रोगेण वा अनाकुलत्वलक्षणपरमात्मनो विलक्षणेनाकुलत्वोत्पादकेन रोगेण व्याधिविशेषेण वा, छुधाए क्षुधया, तण्हाए वा तृष्णया वा, समेण वा मार्गोपवासादिश्रमेण वा । अत्रेदं तात्पर्यम् — स्वस्थभावनाविघातक- रोगादिप्रस्तावे वैयावृत्त्यं करोति, शेषकाले स्वकीयानुष्ठानं करोतीति ।।२५२।। अथ शुभोपयोगिनां तपोधनवैयावृत्त्यनिमित्तं लौकिकसंभाषणविषये निषेधो नास्तीत्युपदिशति — ण णिंदिदा शुभोपयोगि-
अन्वयार्थः — [रोगेण वा] रोगथी, [क्षुधया] क्षुधाथी, [तृष्णया वा] तृषाथी [श्रमेण वा] अथवा श्रमथी [रूढम्] आक्रांत [श्रमणं] श्रमणने [दृष्टवा] देखीने [साधुः] साधु [आत्मशक्त्या] पोतानी शक्ति अनुसार [प्रतिपद्यताम्] वैयावृत्त्यादिक करो.
टीकाः — ज्यारे शुद्धात्मपरिणतिने पामेला श्रमणने तेमांथी च्युत करे एवुं कारण — कोई पण उपसर्ग — आवी पडे, त्यारे ते काळ शुभोपयोगीने पोतानी शक्ति अनुसार *प्रतिकार करवानी इच्छारूप प्रवृत्तिनो काळ छे; अने ते सिवायनो काळ पोताने शुद्धात्मपरिणतिनी प्राप्ति माटे केवळ निवृत्तिनो काळ छे.
भावार्थः — ज्यारे शुद्धात्मपरिणतिने प्राप्त श्रमणने स्वस्थ भावनो नाश करनार रोगादिक आवी पडे, त्यारे ते प्रसंगे शुभोपयोगी साधुने तेमनी सेवानी इच्छारूप प्रवृत्ति होय छे, अने बाकीना काळे शुद्धात्मपरिणतिने प्राप्त करवा माटे निज अनुष्ठान होय छे. २५२.
हवे लोकनी साथे वातचीतनी प्रवृत्ति तेना निमित्तना विभाग सहित दर्शावे छे (अर्थात् शुभोपयोगी श्रमणे लोकनी साथे वातचीतनी प्रवृत्ति कया निमित्ते करवायोग्य छे अने कया निमित्ते करवायोग्य नथी ते कहे छे)ः —
४६४प्रवचनसार[ भगवानश्रीकुंदकुंद-
*प्रतिकार = उपाय; सहाय.