Pravachansar-Gujarati (Devanagari transliteration). Gatha: 269.

< Previous Page   Next Page >


Page 482 of 513
PDF/HTML Page 513 of 544

 

अथ लौकिकलक्षणमुपलक्षयति

णिग्गंथं पव्वइदो वट्टदि जदि एहिगेहिं कम्मेहिं सो लोगिगो त्ति भणिदो संजमतवसंपजुत्तो वि ।।२६९।।

नैर्ग्रन्थ्यं प्रव्रजितो वर्तते यद्यैहिकैः कर्मभिः
स लौकिक इति भणितः संयमतपःसम्प्रयुक्तोऽपि ।।२६९।।

प्रतिज्ञातपरमनैर्ग्रन्थ्यप्रव्रज्यत्वादुदूढसंयमतपोभारोऽपि मोहबहुलतया श्लथीकृत- शुद्धचेतनव्यवहारो मुहुर्मनुष्यव्यवहारेण व्याघूर्णमानत्वादैहिकक र्मानिवृत्तौ लौकिक इत्युच्यते ।।२६९।।

अथानुकम्पालक्षणं कथ्यते

तिसिदं बुभुक्खिदं वा दुहिदं दट्ठूण जो हि दुहिदमणो
पडिवज्जदि तं किवया तस्सेसा होदि अणुकं पा ।।“३६।।

तिसिदं बुभुक्खिदं वा दुहिदं दट्ठूण जो हि दुहिदमणो पडिवज्जदि तृषितं वा बुभुक्षितं वा दुःखितं वा दृष्टवा कमपि प्राणिनं यो हि स्फु टं दुःखितमनाः सन् प्रतिपद्यते स्वीकरोति कं कर्मतापन्नम् तं तं प्राणिनम् कया किवया कृपया दयापरिणामेन तस्सेसा होदि अणुकं पा तस्य पुरुषस्यैषा प्रत्यक्षीभूता शुभोपयोगरूपानुकम्पा दया भवतीति इमां चानुकम्पां ज्ञानी स्वस्थभावनामविनाशयन्

हवे ‘लौकिक’नुं (अर्थात् लौकिक जननुं) लक्षण कहे छेः

निर्ग्रंथरूप दीक्षा वडे संयमतपे संयुक्त जे,
लौकिक कह्यो तेने य, जो छोडे न ऐहिक कर्मने. २६९.

अन्वयार्थः[नैर्ग्रन्थ्यं प्रव्रजितः] जे (जीव) निर्ग्रंथपणे दीक्षित होवाथी [संयमतपःसम्प्रयुक्तः अपि] संयमतपसंयुक्त होय तेने पण, [यदि सः] जो ते [ऐहिकैः कर्मभिः वर्तते] ऐहिक कार्यो सहित वर्ततो होय तो, [लौकिकः इति भणितः] ‘लौकिक’ कह्यो छे.

टीकाःपरम निर्ग्रंथतारूप प्रव्रज्यानी प्रतिज्ञा लीधी होवाथी जे जीव संयमतपना भारने वहेतो होय तेने पण, जो ते मोहनी बहुलताने लीधे शुद्धचेतनव्यवहारने छोडीने निरंतर मनुष्यव्यवहार वडे घूमरी खातो होवाथी ऐहिक कर्मोथी अनिवृत्त होय तो, ‘लौकिक’ कहेवाय छे. २६९.

४८प्रवचनसार[ भगवानश्रीकुंदकुंद-

१. घूमरी खातो = आम -तेम भमतो; चक्कर चक्कर फरतो; डामाडोळ वर्ततो.
२. ऐहिक = दुन्वयी; लौकिक.