अथैवं सति तीर्थकृतां पुण्यविपाकोऽकिंचित्कर एवेत्यवधारयति — पुण्णफला अरहंता तेसिं किरिया पुणो हि ओदइया ।
अर्हन्तः खलु सकलसम्यक्परिपक्वपुण्यकल्पपादपफला एव भवन्ति । क्रिया तु तेषां
या काचन सा सर्वापि तदुदयानुभावसंभावितात्मसंभूतितया किलौदयिक्येव । अथैवंभूतापि सा
प्रयत्नाभावेऽपि श्रीविहारादयः प्रवर्तन्ते । मेघानां स्थानगमनगर्जनजलवर्षणादिवद्वा । ततः स्थितमेतत्
मोहाद्यभावात् क्रियाविशेषा अपि बन्धकारणं न भवन्तीति ।।४४।। अथ पूर्वं यदुक्तं रागादि-
रहितकर्मोदयो बन्धकारणं न भवति विहारादिक्रिया च, तमेवार्थं प्रकारान्तरेण दृढयति ---पुण्णफला अरहंता पञ्चमहाकल्याणपूजाजनकं त्रैलोक्यविजयकरं यत्तीर्थकरनाम पुण्यकर्म तत्फलभूता अर्हन्तो भवन्ति । तेसिं किरिया पुणो हि ओदइया तेषां या दिव्यध्वनिरूपवचनव्यापारादिक्रिया सा निःक्रियशुद्धात्म-
nathI, kAraN ke mohanIyakarmano jyAn sarvathA kShay thayo chhe tyAn tenA kAryabhUt ichchhA kyAthi hoy? A rIte ichchhA vinA ja — moharAgadveSh vinA ja — thatI hovAthI kevaLIbhagavantone te kriyAo bandhanun kAraN thatI nathI. 44.
e pramANe hovAthI tIrthankarone puNyano vipAk akinchitkar ja chhe ( – kAI karato nathI, svabhAvano kinchit ghAt karato nathI) em have nakkI kare chhe —
anvayArtha — [अर्हन्तः] arhantabhagavanto [पुण्यफलाः] puNyanA phaLavALA chhe [पुनः हि] ane [तेषां क्रिया] temanI kriyA [औदयिकी] audayikI chhe; [मोहादिभिः विरहिता] mohAdikathI rahit chhe [ तस्मात् ] tethI [सा] te [क्षायिकी] kShAyikI [इति मता] mAnavAmAn AvI chhe.
TIkA — arhantabhagavanto kharekhar jemane puNyarUpI kalpavRukShanAn samasta phaLo barAbar paripakav thayAn chhe evA ja chhe, ane temane je kAI kriyA chhe te badhIye tenA ( – puNyanA) udayanA prabhAvathI utpanna thaI hovAthI audayikI ja chhe. parantu AvI (puNyanA udayathI