Pravachansar-Gujarati (English transliteration). Gatha: 60.

< Previous Page   Next Page >


Page 104 of 513
PDF/HTML Page 135 of 544

 

अथ केवलस्यापि परिणामद्वारेण खेदस्य संभवादैकान्तिकसुखत्वं नास्तीति प्रत्याचष्टे जं केवलं ति णाणं तं सोक्खं परिणमं च सो चेव खेदो तस्स ण भणिदो जम्हा घादी खयं जादा ।।६०।।

यत्केवलमिति ज्ञानं तत्सौख्यं परिणामश्च स चैव
खेदस्तस्य न भणितो यस्मात् घातीनि क्षयं जातानि ।।६०।।

अत्र को हि नाम खेदः कश्च परिणामः कश्च केवलसुखयोर्व्यतिरेकः, यतः केवलस्यैकान्तिक सुखत्वं न स्यात् खेदस्यायतनानि घातिकर्माणि, न नाम केवलं परिणाम- सत्, सर्वशुद्धात्मप्रदेशाधारत्वेनोत्पन्नत्वात्समस्तं सर्वज्ञानाविभागपरिच्छेदपरिपूर्णं सत्, समस्तावरण- क्षयेनोत्पन्नत्वात्समस्तज्ञेयपदार्थग्राहकत्वेन विस्तीर्णं सत्, संशयविमोहविभ्रमरहितत्वेन सूक्ष्मादिपदार्थ- परिच्छित्तिविषयेऽत्यन्तविशदत्वाद्विमलं सत्, क्रमकरणव्यवधानजनितखेदाभावादवग्रहादिरहितं च सत्, यदेवं पञ्चविशेषणविशिष्टं क्षायिकज्ञानं तदनाकुलत्वलक्षणपरमानन्दैकरूपपारमार्थिकसुखात्संज्ञालक्षण- प्रयोजनादिभेदेऽपि निश्चयेनाभिन्नत्वात्पारमार्थिकसुखं भण्यतेइत्यभिप्रायः ।।५९।। अथानन्तपदार्थ- परिच्छेदनात्केवलज्ञानेऽपि खेदोऽस्तीति पूर्वपक्षे सति परिहारमाहजं केवलं ति णाणं तं सोक्खं

bhAvArthakShAyikagnAnkevaLagnAn ekAnt sukhasvarUp chhe. 59.

have ‘kevaLagnAnane paN pariNAm dvArA *khedano sambhav hovAthI kevaLagnAn ekAntik sukh nathI’ evA abhiprAyanun khanDan kare chhe

je gnAn ‘kevaL’ te ja sukh, pariNAm paN vaLI te ja chhe;
bhAkhyo na temAn khed jethI ghAtikarma vinaShTa chhe. 60.

anvayArtha[यत् ] je [केवलम् इति ज्ञानं] ‘kevaL’ nAmanun gnAn chhe [तत् सौख्यं] te sukh chhe. [परिणामः च] pariNAm paN [सः च एव] te ja chhe. [तस्य खेदः न भणितः] tene khed kahyo nathI (arthAt kevaLagnAnamAn sarvagnadeve khed kahyo nathI) [यस्मात् ] kAraN ke [घातीनि] ghAtikarmo [क्षयं जातानि] kShay pAmyAn chhe.

TIkAahIn (kevaLagnAnanI bAbatamAn), (1) khed sho, (2) pariNAm shA tathA (3) kevaLagnAn ane sukhano vyatirek (bhed) sho, ke jethI kevaLagnAnane ekAntik sukhapaNun na hoy?

104pravachanasAr[ bhagavAnashrIkundakund-

* khed = thAk; santAp; dukh.