सर्वेष्टोपलम्भाच्च । यतो हि केवलावस्थायां सुखप्रतिपत्तिविपक्षभूतस्य दुःखस्य साधनतामुप- गतमज्ञानमखिलमेव प्रणश्यति, सुखस्य साधनीभूतं तु परिपूर्णं ज्ञानमुपजायते, ततः केवलमेव सौख्यमित्यलं प्रपञ्चेन ।।६१।।
णो सद्दहंति सोक्खं सुहेसु परमं ति विगदघादीणं । सुणिदूण ते अभव्वा भव्वा वा तं पडिच्छंति ।।६२।।
सुखप्रतिपक्षभूतमाकुलत्वोत्पादकमनिष्टं दुःखमज्ञानं च नष्टं, यतश्च पूर्वोक्तलक्षणसुखाविनाभूतं त्रैलोक्योदरविवरवर्तिसमस्तपदार्थयुगपत्प्रकाशकमिष्टं ज्ञानं च लब्धं, ततो ज्ञायते केवलिनां ज्ञानमेव सुखमित्यभिप्रायः ।।६१।। अथ पारमार्थिकसुखं केवलिनामेव, संसारिणां ये मन्यन्ते तेऽभव्या इति निरूपयति — णो सद्दहंति नैव श्रद्दधति न मन्यन्ते । किम् । सोक्खं निर्विकारपरमाह्लादैकसुखम् । कथंभूतं न मन्यन्ते । सुहेसु परमं ति सुखेषु मध्ये तदेव परमसुखम् । केषां संबन्धि यत्सुखम् । विगदघादीणं विगतघातिकर्मणां केवलिनाम् । किं कृत्वापि न मन्यन्ते । सुणिदूण ‘जादं सयं समत्तं’ इत्यादि- पूर्वोक्तगाथात्रयकथितप्रकारेण श्रुत्वापि । ते अभव्वा ते अभव्याः । ते हि जीवा वर्तमानकाले
(bIjI rIte kevaLanun sukhasvarUpapaNun samajAvavAmAn Ave chhe) vaLI, kevaL arthAt kevaLagnAn sukh ja chhe, kAraN ke sarva aniShTano nAsh thayo chhe ane sarva iShTanI prApti thaI chhe. kevaL -avasthAmAn, sukhopalabdhinA vipakShabhUt je dukh tenA sAdhanabhUt agnAn Akhuny nAsh pAme chhe ane sukhanA sAdhanabhUt paripUrNa gnAn Upaje chhe, tethI kevaL ja sukh chhe. visheSh vistArathI bas thAo. 61.
have, kevaLIone ja pAramArthik sukh hoy chhe em shraddhA karAve chhe —
anvayArtha — ‘[ विगतघातिनां ] jemanAn ghAtikarmo nAsh pAmyAn chhe temanun [ सौख्यं ] sukh [ सुखेषु परमं ] (sarva) sukhomAn param arthAt utkRuShTa chhe’ [ इति श्रुत्वा ] evun vachan sAmbhaLIne [ न श्रद्दधति ] jeo tene shraddhatA nathI [ ते अभव्याः ] teo abhavya chhe; [ भव्याः वा ] ane bhavyo [ तत् ] teno [ प्रतीच्छन्ति ] svIkAr ( – Adar, shraddhA) kare chhe.
108pravachanasAr[ bhagavAnashrIkundakund-