अयमत्र सिद्धान्तो यद्दिव्यवैक्रियिकत्वेऽपि शरीरं न खलु सुखाय कल्प्येतेतीष्टानाम- निष्टानां वा विषयाणां वशेन सुखं वा दुःखं वा स्वयमेवात्मा स्यात् ।।६६।। अथात्मनः स्वयमेव सुखपरिणामशक्तियोगित्वाद्विषयाणामकिंचित्करत्वं द्योतयति — तिमिरहरा जइ दिट्ठी जणस्स दीवेण णत्थि कायव्वं ।
तह सोक्खं सयमादा विसया किं तत्थ कुव्वंति ।।६७।। पुनरचेतनत्वात्सुखं न भवतीति । अयमत्रार्थः – कर्मावृतसंसारिजीवानां यदिन्द्रियसुखं तत्रापि जीव उपादानकारणं, न च देहः । देहकर्मरहितमुक्तात्मनां पुनर्यदनन्तातीन्द्रियसुखं तत्र विशेषेणात्मैव कारणमिति ।।६५।। अथ मनुष्यशरीरं मा भवतु, देवशरीरं दिव्यं तत्किल सुखकारणं भविष्यतीत्याशङ्कां निराकरोति — एगंतेण हि देहो सुहं ण देहिस्स कुणदि एकान्तेन हि स्फु टं देहः कर्ता सुखं न करोति । कस्य । देहिनः संसारिजीवस्य । क्व । सग्गे वा आस्तां तावन्मनुष्याणां मनुष्यदेहः सुखं न करोति, स्वर्गे
anvayArtha — [एकान्तेन हि] ekAnte arthAt niyamathI [स्वर्गे वा] svargamAn paN [देहः] deh [देहिनः] dehIne ( – AtmAne) [सुखं न करोति] sukh karato nathI; [विषयवशेन तु] parantu viShayonA vashe [सौख्यं दुःखं वा] sukh athavA dukharUp [स्वयं आत्मा भवति] svayam AtmA thAy chhe.
TIkA — A ahIn siddhAnt chhe ke — ‘sharIr, bhale tene divya vaikriyikapaNun hoy topaN, sukh karI shaktun nathI;’ mATe, iShTa athavA aniShTa viShayonA vashe sukh athavA dukharUp svayamev AtmA thAy chhe.
bhAvArtha — sharIr sukhadukh karatun nathI. devanun uttam vaikriyik sharIr sukhanun kAraN nathI ke nArakanun sharIr dukhanun kAraN nathI. AtmA pote ja iShTa -aniShTa viShayone vash thaI sukh -dukhanI kalpanArUpe pariName chhe. 66.
have, AtmA svayamev sukhapariNAmanI shaktivALo hovAthI viShayonun akinchitkarapaNun prakAshe chhe —