अथ ते पुनस्त्रिदशावसानाः कृत्स्नसंसारिणः समुदीर्णतृष्णाः पुण्यनिर्वर्तिताभिरपि जीवाणं देवदंताणं दृष्टश्रुतानुभूतभोगाकाङ्क्षारूपनिदानबन्धप्रभृतिनानामनोरथहयरूपविकल्पजालरहित- परमसमाधिसमुत्पन्नसुखामृतरूपां सर्वात्मप्रदेशेषु परमाह्लादोत्पत्तिभूतामेकाकारपरमसमरसीभावरूपां विषयाकाङ्क्षाग्निजनितपरमदाहविनाशिकां स्वरूपतृप्तिमलभमानानां देवेन्द्रप्रभृतिबहिर्मुखसंसारि- जीवानामिति । इदमत्र तात्पर्यम् – यदि तथाविधा विषयतृष्णा नास्ति तर्हि दुष्टशोणिते जलयूका इव कथं ते विषयेषु प्रवृत्तिं कुर्वन्ति । कुर्वन्ति चेत् पुण्यानि तृष्णोत्पादकत्वेन दुःखकारणानि इति ज्ञायन्ते ।।७४।। अथ पुण्यानि दुःखकारणानीति पूर्वोक्तमेवार्थं विशेषेण समर्थयति — ते पुण उदिण्णतण्हा सहजशुद्धात्म- तृप्तेरभावात्ते निखिलसंसारिजीवाः पुनरुदीर्णतृष्णाः सन्तः दुहिदा तण्हाहिं स्वसंवित्तिसमुत्पन्नपारमार्थिक- सुखाभावात्पूर्वोक्ततृष्णाभिर्दुःखिताः सन्तः । किं कुर्वन्ति । विसयसोक्खाणि इच्छंति निर्विषयपरमात्म-
bhAvArtha — 73mI gAthAmAn kahyun tem anek prakAranAn puNyo vidyamAn chhe, to bhale ho. teo sukhanAn sAdhan nathI paN dukhanA bIjarUp tRuShNAnAn ja sAdhan chhe. 74.
have, puNyamAn dukhanA bIjano vijay jAher kare chhe (arthAt puNyamAn tRuShNAbIj dukhavRukSharUpe vRuddhi pAme chhe — phAle chhe em jAher kare chhe) —
anvayArtha — [पुनः] vaLI, [उदीर्णतृष्णाः ते] jemane tRuShNA udit chhe evA te jIvo [तृष्णाभिः दुःखिताः] tRuShNAo vaDe dukhI vartatA thakA, [आमरणं] maraNaparyant [विषयसौख्यानि इच्छन्ति] viShayasukhone ichchhe chhe [च] ane [दुःखसंतप्ताः] dukhathI santapta thayA thakA ( – dukhadAhane nahi sahI shaktA thakA) [अनुभवन्ति] temane bhogave chhe.
TIkA — vaLI, jemane tRuShNA udit chhe evA te devaparyant samasta sansArIo, tRuShNA