Pravachansar-Gujarati (English transliteration).

< Previous Page   Next Page >


Page 208 of 513
PDF/HTML Page 239 of 544

 

सद्द्रव्यं संश्च गुणः संश्चैव च पर्याय इति विस्तारः
यः खलु तस्याभावः स तदभावोऽतद्भावः ।।१०७।।

यथा खल्वेकं मुक्ताफलस्रग्दाम हार इति सूत्रमिति मुक्ताफलमिति त्रेधा विस्तार्यते, तथैकं द्रव्यं द्रव्यमिति गुण इति पर्याय इति त्रेधा विस्तार्यते यथा चैकस्य मुक्ताफलस्रग्दाम्नः शुक्लो गुणः शुक्लो हारः शुक्लं सूत्रं शुक्लं मुक्ताफलमिति त्रेधा विस्तार्यते, तथैकस्य द्रव्यस्य सत्तागुणः सद्द्रव्यं सद्गुणः सत्पर्याय इति त्रेधा विस्तार्यते यथा चैकस्मिन् मुक्ताफलस्रग्दाम्नि यः शुक्लो गुणः स न हारो न सूत्रं न मुक्ताफलं यश्च हारः सूत्रं मुक्ताफलं वा स न शुक्लो गुण इतीतरेतरस्य यस्तस्याभावः स तदभाव- लक्षणोऽतद्भावोऽन्यत्वनिबन्धनभूतः, तथैकस्मिन् द्रव्ये यः सत्तागुणस्तन्न द्रव्यं नान्यो गुणो स्थानीयो योऽसौ शुक्लगुणः स प्रदेशाभेदेन किं किं भण्यते शुक्लो हार इति शुक्लं सूत्रमिति शुक्लं मुक्ताफलमिति भण्यते, यश्च हारः सूत्रं मुक्ताफलं वा तैस्त्रिभिः प्रदेशाभेदेन शुक्लो गुणो भण्यत इति तद्भावस्य लक्षणमिदम् तद्भावस्येति कोऽर्थः हारसूत्रमुक्ताफलानां शुक्लगुणेन सह तन्मयत्वं प्रदेशाभिन्नत्वमिति तथा मुक्तात्मपदार्थे योऽसौ शुद्धसत्तागुणः स प्रदेशाभेदेन किं किं भण्यते सत्तालक्षणः परमात्मपदार्थ इति सत्तालक्षणः केवलज्ञानादिगुण इति सत्तालक्षणः सिद्धपर्याय

anvayArtha[सत् द्रव्यं] ‘sat dravya’ [सत् च गुणः] ‘sat guN’ [च] ane [सत् च एव पर्यायः] ‘sat paryAy’ [इति] em [विस्तारः] (sattAguNano) vistAr chhe. [यः खलु] (temane paraspar) je [तस्य अभावः] ‘teno abhAv’ arthAt ‘te -paNe hovAno abhAv’ chhe [सः] te [तदभावः] ‘tad -abhAv’ [अतद्भावः] eTale ke ‘atadbhAv’ chhe.

TIkAjem ek *mauktikamALA, ‘hAr’ tarIke, ‘dorA’ tarIke, ane ‘motI’ tarIkeem tridhA (traN prakAre) vistAravAmAn Ave chhe, tem ek dravya, ‘dravya’ tarIke, ‘guN’ tarIke ane ‘paryAy’ tarIkeem tridhA vistAravAmAn Ave chhe.

vaLI jem ek mauktikamALAno shuklatvaguN, ‘shukla hAr,’ ‘shukla doro’ ane ‘shukla motI’em tridhA vistAravAmAn Ave chhe, tem ek dravyano sattAguN, ‘sat dravya’, ‘sat guN’ ane ‘sat paryAy’em tridhA vistAravAmAn Ave chhe.

vaLI jevI rIte ek mauktikamALAmAn je shuklatvaguN chhe te hAr nathI, doro nathI ke motI nathI, ane je hAr, doro ke motI chhe te shuklatvaguN nathIem ekabIjAne je ‘teno abhAv’ arthAt ‘te -paNe hovAno abhAv’ chhe te ‘tad -abhAv’ lakShaN ‘atadbhAv’ chhe ke je (atadbhAv) anyatvanun kAraN chhe; tevI rIte ek dravyamAn

208pravachanasAr[ bhagavAnashrIkundakund-

*mauktikamALA = motInI mALA; motIno hAr.