यथा खल्वेकं मुक्ताफलस्रग्दाम हार इति सूत्रमिति मुक्ताफलमिति त्रेधा विस्तार्यते, तथैकं द्रव्यं द्रव्यमिति गुण इति पर्याय इति त्रेधा विस्तार्यते । यथा चैकस्य मुक्ताफलस्रग्दाम्नः शुक्लो गुणः शुक्लो हारः शुक्लं सूत्रं शुक्लं मुक्ताफलमिति त्रेधा विस्तार्यते, तथैकस्य द्रव्यस्य सत्तागुणः सद्द्रव्यं सद्गुणः सत्पर्याय इति त्रेधा विस्तार्यते । यथा चैकस्मिन् मुक्ताफलस्रग्दाम्नि यः शुक्लो गुणः स न हारो न सूत्रं न मुक्ताफलं यश्च हारः सूत्रं मुक्ताफलं वा स न शुक्लो गुण इतीतरेतरस्य यस्तस्याभावः स तदभाव- लक्षणोऽतद्भावोऽन्यत्वनिबन्धनभूतः, तथैकस्मिन् द्रव्ये यः सत्तागुणस्तन्न द्रव्यं नान्यो गुणो स्थानीयो योऽसौ शुक्लगुणः स प्रदेशाभेदेन किं किं भण्यते । शुक्लो हार इति शुक्लं सूत्रमिति शुक्लं मुक्ताफलमिति भण्यते, यश्च हारः सूत्रं मुक्ताफलं वा तैस्त्रिभिः प्रदेशाभेदेन शुक्लो गुणो भण्यत इति तद्भावस्य लक्षणमिदम् । तद्भावस्येति कोऽर्थः । हारसूत्रमुक्ताफलानां शुक्लगुणेन सह तन्मयत्वं प्रदेशाभिन्नत्वमिति । तथा मुक्तात्मपदार्थे योऽसौ शुद्धसत्तागुणः स प्रदेशाभेदेन किं किं भण्यते । सत्तालक्षणः परमात्मपदार्थ इति सत्तालक्षणः केवलज्ञानादिगुण इति सत्तालक्षणः सिद्धपर्याय
anvayArtha — [सत् द्रव्यं] ‘sat dravya’ [सत् च गुणः] ‘sat guN’ [च] ane [सत् च एव पर्यायः] ‘sat paryAy’ — [इति] em [विस्तारः] (sattAguNano) vistAr chhe. [यः खलु] (temane paraspar) je [तस्य अभावः] ‘teno abhAv’ arthAt ‘te -paNe hovAno abhAv’ chhe [सः] te [तदभावः] ‘tad -abhAv’ [अतद्भावः] eTale ke ‘atadbhAv’ chhe.
TIkA — jem ek *mauktikamALA, ‘hAr’ tarIke, ‘dorA’ tarIke, ane ‘motI’ tarIke — em tridhA (traN prakAre) vistAravAmAn Ave chhe, tem ek dravya, ‘dravya’ tarIke, ‘guN’ tarIke ane ‘paryAy’ tarIke — em tridhA vistAravAmAn Ave chhe.
vaLI jem ek mauktikamALAno shuklatvaguN, ‘shukla hAr,’ ‘shukla doro’ ane ‘shukla motI’ — em tridhA vistAravAmAn Ave chhe, tem ek dravyano sattAguN, ‘sat dravya’, ‘sat guN’ ane ‘sat paryAy’ — em tridhA vistAravAmAn Ave chhe.
vaLI jevI rIte ek mauktikamALAmAn je shuklatvaguN chhe te hAr nathI, doro nathI ke motI nathI, ane je hAr, doro ke motI chhe te shuklatvaguN nathI — em ekabIjAne je ‘teno abhAv’ arthAt ‘te -paNe hovAno abhAv’ chhe te ‘tad -abhAv’ lakShaN ‘atadbhAv’ chhe ke je (atadbhAv) anyatvanun kAraN chhe; tevI rIte ek dravyamAn
208pravachanasAr[ bhagavAnashrIkundakund-
*mauktikamALA = motInI mALA; motIno hAr.