संभवात्संभवविलयस्वरूपे संभवतः । ततो देवादिपर्याये संभवति मनुष्यादिपर्याये विलीयमाने चान्यः संभवोऽन्यो विलय इति कृत्वा संभवविलयवन्तौ देवादिमनुष्यादिपर्यायौ संभाव्येते । ततः प्रतिक्षणं पर्यायैर्जीवोऽनवस्थितः ।।११९।।
तम्हा दु णत्थि कोई सहावसमवट्ठिदो त्ति संसारे । संसारो पुण किरिया संसरमाणस्स दव्वस्स ।।१२०।।
घटाधारभूतमृत्तिकाद्रव्यवत् मनुष्यपर्यायदेवपर्यायाधारभूतसंसारिजीवद्रव्यवद्वा । क्षणभङ्गसमुद्भवे हेतुः
कथ्यते । संभवविलय त्ति ते णाणा संभवविलयौ द्वाविति तौ नाना भिन्नौ यतः कारणात्ततः
पर्यायार्थिकनयेन भङ्गोत्पादौ । तथाहि – य एव पूर्वोक्तमोक्षपर्यायस्योत्पादो मोक्षमार्गपर्यायस्य विनाश-
स्तावेव भिन्नौ न च तदाधारभूतपरमात्मद्रव्यमिति । ततो ज्ञायते द्रव्यार्थिकनयेन नित्यत्वेऽपि
पर्यायरूपेण विनाशोऽस्तीति ।।११९।। अथ विनश्वरत्वे कारणमुपन्यस्यति, अथवा प्रथमस्थलेऽ-
धिकारसूत्रेण मनुष्यादिपर्यायाणां कर्मजनितत्वेन यद्विनश्वरत्वं सूचितं तदेव गाथात्रयेण विशेषेण
anya vilay chhe’ em kahevAmAn AvatAn, te bannenA AdhArabhUt dhrauvyanun anyatva asambhavit hovAthI udbhavanun ne vilayanun svarUp pragaT thAy chhe; tethI devAdiparyAy utpanna thatAn ne manuShyAdiparyAy naShTa thatAn, ‘anya udbhav chhe ane anya vilay chhe’ em gaNavAthI (arthAt evI apekShA levAthI) udbhav ane vilayavALA devAdiparyAy ane manuShyAdiparyAy pragaT thAy chhe( – khyAlamAn Ave chhe). mATe pratikShaN paryAyothI jIv anavasthit chhe. 119.
anvayArtha — [तस्मात् तु] tethI [संसारे] sansAramAn [स्वभावसमवस्थितः इति] svabhAvathI avasthit evun [कश्चित् न अस्ति] koI nathI (arthAt sansAramAn koIno svabhAv kevaL ekarUp rahevAno nathI); [संसार पुनः] sansAr to [संसरतः] *sansaraN karatA [द्रव्यस्य] dravyanI [क्रिया] kriyA chhe.
*sansaraN karavun = goL pharyA karavun; palaTAyA karavun.