लक्षणक्रियाया आत्ममयत्वाभ्युपगमात् । या च क्रिया सा पुनरात्मना स्वतन्त्रेण
प्राप्यत्वात्कर्म । ततस्तस्य परमार्थादात्मा आत्मपरिणामात्मकस्य भावकर्मण एव कर्ता, न
तु पुद्गलपरिणामात्मकस्य द्रव्यकर्मणः । अथ द्रव्यकर्मणः कः कर्तेति चेत् ।
पुद्गलपरिणामो हि तावत्स्वयं पुद्गल एव, परिणामिनः परिणामस्वरूपकर्तृत्वेन परिणामादनन्यत्वात् । यश्च तस्य तथाविधः परिणामः सा पुद्गलमय्येव क्रिया, सर्व- द्रव्याणां परिणामलक्षणक्रियाया आत्ममयत्वाभ्युपगमात् । या च क्रिया सा पुनः
पुद्गलेन स्वतन्त्रेण प्राप्यत्वात्कर्म । ततस्तस्य परमार्थात् पुद्गलात्मा आत्मपरिणामात्मकस्य
अथवा द्वितीयपातनिका – शुद्धपारिणामिकपरमभावग्राहकेण शुद्धनयेन यथैवाकर्ता तथैवाशुद्धनयेनापि
सांख्येन यदुक्तं तन्निषेधार्थमात्मनो बन्धमोक्षसिद्धयर्थं कथंचित्परिणामित्वं व्यवस्थापयतीति पातनिकाद्वयं मनसि संप्रधार्य सूत्रमिदं निरूपयति — परिणामो सयमादा परिणामः स्वयमात्मा, आत्म- परिणामस्तावदात्मैव । कस्मात् । परिणामपरिणामिनोस्तन्मयत्वात् । सा पुण किरिय त्ति होदि सा पुनः
क्रियेति भवति, स च परिणामः क्रिया परिणतिरिति भवति । कथंभूता । जीवमया जीवेन
निर्वृत्तत्वाज्जीवमयी । किरिया कम्म त्ति मदा जीवेन स्वतन्त्रेण स्वाधीनेन शुद्धाशुद्धोपादानकारणभूतेन
प्राप्यत्वात्सा क्रिया कर्मेति मता संमता । कर्मशब्देनात्र यदेव चिद्रूपं जीवादभिन्नं भावकर्मसंज्ञं
निश्चयकर्म तदेव ग्राह्यम् । तस्यैव कर्ता जीवः । तम्हा कम्मस्स ण दु कत्ता तस्माद्द्रव्यकर्मणो न कर्तेति ।
अत्रैतदायाति – यद्यपि कथंचित् परिणामित्वे सति जीवस्य कर्तृत्वं जातं तथापि निश्चयेन स्वकीय-
परिणामानामेव कर्ता, पुद्गलकर्मणां व्यवहारेणेति । तत्र तु यदा शुद्धोपादानकारणरूपेण शुद्धोपयोगेन
pariNAmalakShaN kriyA AtmamayapaNe (potAmayapaNe) svIkAravAmAn AvI chhe; ane vaLI je (jIvamayI) kriyA chhe te AtmA vaDe svatantrapaNe 1prApya hovAthI karma chhe. mATe paramArthathI AtmA potAnA pariNAmasvarUp evA te bhAvakarmano ja kartA chhe, parantu pudgalapariNAmasvarUp dravyakarmano nahi.
have ahIn em prashna thAy ke ‘(jIv bhAvakarmano ja kartA chhe to pachhI) dravyakarmano koN kartA chhe?’ to teno uttar A pramANe chhe — pratham to pudgalano pariNAm kharekhar pote pudgal ja chhe, kAraN ke pariNAmI pariNAmanA svarUpano karanAr hovAne lIdhe pariNAmathI ananya chhe; ane je teno (-pudgalano) tathAvidh pariNAm chhe te pudgalamayI ja kriyA chhe, kAraN ke sarva dravyone pariNAmasvarUp kriyA potAmay hoy chhe em svIkAravAmAn Avyun chhe; ane vaLI je (pudgalamayI) kriyA chhe te pudgal vaDe svatantrapaNe prApya hovAthI karma chhe. mATe paramArthathI pudgal potAnA pariNAmasvarUp evA te dravyakarmanun ja kartA chhe, parantu AtmAnA pariNAmasvarUp bhAvakarmanun nahi. pra. 31
1. prApya = prApta thavA yogya. (je svatantrapaNe kare, te kartA; kartA jene prApta kare — pahonche, te karma.)