द्रव्यकर्मण एव कर्ता, न त्वात्मपरिणामात्मक स्य भावकर्मणः । तत आत्मात्मस्वरूपेण परिणमति, न पुद्गलस्वरूपेण परिणमति ।।१२२।। अथ किं तत्स्वरूपं येनात्मा परिणमतीति तदावेदयति — परिणमदि चेदणाए आदा पुण चेदणा तिधाभिमदा ।
यतो हि नाम चैतन्यमात्मनः स्वधर्मव्यापकत्वं ततश्चेतनैवात्मनः स्वरूपं, तया परिणमति तदा मोक्षं साधयति, अशुद्धोपादानकारणेन तु बन्धमिति । पुद्गलोऽपि जीववन्निश्चयेन स्वकीयपरिणामानामेव कर्ता, जीवपरिणामानां व्यवहारेणेति ।।१२२।। एवं रागादिपरिणामाः कर्मबन्ध- कारणं, तेषामेव कर्ता जीव इतिकथनमुख्यतया गाथाद्वयेन तृतीयस्थलं गतम् । अथ येन परिणामेनात्मा परिणमति तं परिणामं कथयति — परिणमदि चेदणाए आदा परिणमति चेतनया करणभूतया । स कः । आत्मा । यः कोऽप्यात्मनः शुद्धाशुद्धपरिणामः स सर्वोऽपि चेतनां न त्यजति इत्यभिप्रायः । पुण चेदणा तिधाभिमदा सा सा चेतना पुनस्त्रिधाभिमता । कुत्र कुत्र । णाणे ज्ञानविषये कम्मे कर्मविषये फलम्मि
tethI (em samajavun ke) AtmA AtmasvarUpe pariName chhe, pudgalasvarUpe nathI pariNamato. 122.
have, shun te svarUp chhe ke je -rUpe AtmA pariName chhe — te kahe chhe —
anvayArtha — [आत्मा] AtmA [चेतनया] chetanArUpe [परिणमति] pariName chhe. [पुनः] vaLI [चेतना] chetanA [त्रिधा अभिमता] traN prakAre mAnavAmAn AvI chhe; [पुनः] ane [सा] tene [ज्ञाने] gnAn sambandhI, [कर्मणि] karma sambandhI [वा] athavA [कर्मणः फले] karmanA phaL sambandhI — [भणिता] em kahevAmAn AvI chhe.
TIkA — jethI chaitanya te AtmAnun 1svadharmavyApakapaNun chhe tethI chetanA ja AtmAnun
242pravachanasAr[ bhagavAnashrIkundakund-
1. svadharmavyApakapaNun = potAnA dharmomAn vyApakapaNun – phelAvApaNun.