स्वलक्षणं यस्य स लोकः । यत्र यावति पुनराकाशे जीवपुद्गलयोर्गतिस्थिती न संभवतो, धर्माधर्मौ नावस्थितौ, न कालो दुर्ललितस्तावत्केवलमाकाशमात्मत्वेन स्वलक्षणं यस्य सोऽलोकः ।।१२८।।
मुख्यवृत्त्यार्थपर्याय इति व्यवस्थापयति — जायंते जायन्ते । के कर्तारः । उप्पादट्ठिदिभंगा उत्पाद- स्थितिभङ्गाः । कस्य संबन्धिनः । लोगस्स लोकस्य । किंविशिष्टस्य । पोग्गलजीवप्पगस्स पुद्गल- जीवात्मकस्य, पुद्गलजीवावित्युपलक्षणं षड्द्रव्यात्मकस्य । कस्मात्सकाशात् जायन्ते । परिणामादो परिणामात् एकसमयवर्तिनोऽर्थपर्यायात् । संघादादो व भेदादो न केवलमर्थपर्यायात्सकाशाज्जायन्ते जीव- पुद्गलानामुत्पादादयः संघाताद्वा, भेदाद्वा व्यञ्जनपर्यायादित्यर्थः । तथाहि — धर्माधर्माकाशकालानां मुख्यवृत्त्यैकसमयवर्तिनोऽर्थपर्याया एव, जीवपुद्गलानामर्थपर्यायव्यञ्जनपर्यायाश्च । कथमिति चेत् । te lok chhe; ane jyAn jeTalA AkAshamAn jIv tathA pudgalanAn gati -sthiti thatAn nathI, dharma tathA adharma rahelAn nathI ane kAL vartato nathI, teTalun kevaL AkAsh jenun sva -paNe svalakShaN chhe, te alok chhe. 128.
have ‘kriyA’rUp ane ‘bhAv’rUp evA je dravyanA bhAvo temanI apekShAe dravyano visheSh ( – bhed) nakkI kare chhe —
anvayArtha — [पुद्गलजीवात्मकस्य लोकस्य] pudgal -jIvAtmak lokane [परिणामात्] pariNAm dvArA ane [संघातात् वा भेदात्] *sanghAt vA +bhed dvArA [उत्पादस्थितिभंगाः] utpAd, dhrauvya ne vinAsh [जायन्ते] thAy chhe.
*sanghAt = bhegA maLavun te; ekaThA thavun te; milan.
+bhed = chhUTA paDavun te; vikhUTA thavun te.