Pravachansar-Gujarati (English transliteration). Gatha: 133-134.

< Previous Page   Next Page >


Page 263 of 513
PDF/HTML Page 294 of 544

 

kahAnajainashAstramALA ]
gneyatattva-pragnApan
263

व्यक्तत्वं कादाचित्कपरिणामवैचित्र्यप्रत्ययं नित्यद्रव्यस्वभावप्रतिघाताय ततोऽस्तु शब्दः पुद्गलपर्याय एवेति ।।१३२।। अथामूर्तानां शेषद्रव्याणां गुणान् गृणाति आगासस्सवगाहो धम्मद्दव्वस्स गमणहेदुत्तं धम्मेदरदव्वस्स दु गुणो पुणो ठाणकारणदा ।।१३३।। कालस्स वट्टणा से गुणोवओगो त्ति अप्पणो भणिदो

णेया संखेवादो गुणा हि मुत्तिप्पहीणाणं ।।१३४।। जुगलं अन्येन्द्रियविषयोऽन्येन्द्रियस्य न भवति वस्तुस्वभावादेव, रसादिविषयवत् पुनरपि कतंभूतः चित्तो चित्रः भाषात्मकाभाषात्मकरूपेण प्रायोगिकवैश्रसिकरूपेण च नानाप्रकारः तच्च ‘‘सद्दो खंधप्पभवो’’ इत्यादिगाथायां पञ्चास्तिकाये व्याख्यातं तिष्ठत्यत्रालं प्रसङ्गेन ।।१३२।। अथाकाशाद्यमूर्तद्रव्याणां विशेषगुणान्प्रतिपादयतिआगासस्सवगाहो आकाशस्यावगाहहेतुत्वं, धम्मद्दव्वस्स गमणहेदुत्तं धर्मद्रव्यस्य गमनहेतुत्वं, धम्मेदरदव्वस्स दु गुणो पुणो ठाणकारणदा धर्मेतरद्रव्यस्य तु पुनः स्थानकारणतागुणो भवतीति प्रथमगाथा गता कालस्स वट्टणा से कालस्य वर्तना स्याद्गुणः, गुणोवओगो त्ति अप्पणो भणिदो ज्ञानदर्शनोपयोगद्वयमित्यात्मनो गुणो भणितः णेया संखेवादो गुणा हि मुत्तिप्पहीणाणं एवं संक्षेपादमूर्तद्रव्याणां गुणा ज्ञेया इति तथाहिसर्वद्रव्याणां साधारणमवगाहहेतुत्वं

vaLI kyAnk (koI paryAyamAn) koI guNanun kAdAchitka pariNAmanI vichitratAne kAraNe thatun vyaktapaNun ke avyaktapaNun nityadravyasvabhAvano pratighAt karatun nathI (arthAt anitya pariNAmane lIdhe thatI guNanI pragaTatA ane apragaTatA nitya dravyasvabhAv sAthe kAI virodh pAmatI nathI).

mATe shabda pudgalano paryAy ja ho. 132. have amUrta evAn bAkInAn dravyonA guNo kahe chhe

avagAh guN AkAshano, gatihetutA chhe dharmano,
vaLI sthAnakAraNatArUpI guN jAN dravya adharmano.133.
chhe kALano guN vartanA, upayog bhAkhyo jIvamAn,
e rIt mUrtivihInanA guN jANavA sankShepamAn.134.