Pravachansar-Gujarati (English transliteration).

< Previous Page   Next Page >


Page 269 of 513
PDF/HTML Page 300 of 544

 

kahAnajainashAstramALA ]
gneyatattva-pragnApan
269

आकाशं हि तावत् लोकालोकयोरपि, षड्द्रव्यसमवायासमवाययोरविभागेन वृत्तत्वात् धर्माधर्मौ सर्वत्र लोके, तन्निमित्तगमनस्थानानां जीवपुद्गलानां लोकाद्बहिस्तदेकदेशे च गमनस्थानासंभवात् कालोऽपि लोके, जीवपुद्गलपरिणामव्यज्यमानसमयादिपर्यायत्वात्, स तु लोकैकप्रदेश एवाप्रदेशत्वात् जीवपुद्गलौ तु युक्तित एव लोके, षड्द्रव्यसमवायात्मक- त्वाल्लोकस्य किंतु जीवस्य प्रदेशसंवर्तविस्तारधर्मत्वात्, पुद्गलस्य बन्धहेतुभूतस्निग्धरूक्षगुण-

एदाणि पंचदव्वाणि एतानि पूर्वसूत्रोक्तानि जीवादिषड्द्रव्याण्येव उज्झिय कालं तु कालद्रव्यं विहाय अत्थिकाय त्ति भण्णंते अस्तिकायाः पञ्चास्तिकाया इति भण्यन्ते काया पुण कायाः कायशब्देन पुनः किं भण्यते बहुप्पदेसाण पचयत्तं बहुप्रदेशानां संबन्धि प्रचयत्वं समूह इति अत्र पञ्चास्ति- कायमध्ये जीवास्तिकाय उपादेयस्तत्रापि पञ्चपरमेष्ठिपर्यायावस्था, तस्यामप्यर्हत्सिद्धावस्था, तत्रापि सिद्धावस्था वस्तुतस्तु रागादिसमस्तविकल्पजालपरिहारकाले सिद्धजीवसदृशा स्वकीयशुद्धात्मावस्थेति भावार्थः ।।११।। एवं पञ्चास्तिकायसंक्षेपसूचनरूपेण चतुर्थस्थले गाथाद्वयं गतम् अथ द्रव्याणां लोकाकाशेऽवस्थानमाख्यातिलोगालोगेसु णभो लोकालोकयोरधिकरणभूतयोर्णभ आकाशं तिष्ठति धम्माधम्मेहिं आददो लोगो धर्माधर्मास्तिकायाभ्यामाततो व्याप्तो भृतो लोकः किं कृत्वा सेसे पडुच्च शेषौ जीवपुद्गलौ प्रतीत्याश्रित्य अयमत्रार्थःजीवपुद्गलौ तावल्लोके तिष्ठतस्तयोर्गतिस्थित्योः कारणभूतौ धर्माधर्मावपि लोके कालो कालोऽपि शेषौ जीवपुद्गलौ प्रतीत्य लोके क स्मादिति चेत् जीवपुद्गलाभ्यां नवजीर्णपरिणत्या व्यज्यमानसमयघटिकादिपर्यायत्वात् शेषशब्देन किं भण्यते जीवा पुण पोग्गला सेसा जीवाः पुद्गलाश्च पुनः शेषा भण्यन्त इति अयमत्र भावःयथा सिद्धा भगवन्तो यद्यपि निश्चयेन लोकाकाशप्रमितशुद्धासंख्येयप्रदेशे केवलज्ञानादिगुणाधारभूते स्वकीयस्वकीयभावे तिष्ठन्ति तथापि व्यवहारेण मोक्षशिलायां तिष्ठन्तीति भण्यन्ते तथा सर्वे पदार्था यद्यपि निश्चयेन

TIkApratham to AkAsh lok tem ja alokamAn chhe, kAraN ke chha dravyonA samavAy ne asamavAyamAn vibhAg vinA rahelun chhe. dharma ne adharma sarvatra lokamAn chhe, kAraN ke temanA nimitte jemanI gati ne sthiti thAy chhe evAn jIv ne pudgalonI gati ke sthiti lokanI bahAr thatI nathI tem ja lokanA ek deshamAn thatI nathI (lokamAn sarvatra thAy chhe). kAL paN lokamAn chhe, kAraN ke jIv ane pudgalonA pariNAmo dvArA (kALanA) samayAdi paryAyo vyakta thAy chhe; ane te kAL lokanA ek pradeshamAn ja chhe kAraN ke apradeshI chhe. jIv ane pudgal to yuktithI ja lokamAn chhe, kAraN ke lok chha dravyonA samavAyasvarUp chhe.

vaLI A uparAnt (eTalun visheSh samajavun ke), pradeshono sankochavistAr thavo te jIvano dharma hovAthI ane bandhanA hetubhUt *snigdha -rUkSha guNo te pudgalano dharma hovAthI

*snigdha eTale chIkaNun, ane rUkSha eTale lUkhun.