समयपदार्थस्य सिद्धयति सद्भावः । यदि विशेषसामान्यास्तित्वे सिद्धयतस्तदा त अस्तित्व- मन्तरेण न सिद्धयतः कथंचिदपि ।।१४३।।
जस्स ण संति पदेसा पदेसमेत्तं व तच्चदो णादुं । सुण्णं जाण तमत्थं अत्थंतरभूदमत्थीदो ।।१४४।।
संभवस्थितिनाशसंज्ञिता अर्थाः धर्माः स्वभावा इति यावत् । कस्य संबन्धिनः । समयस्स
समयरूपपर्यायस्योत्पादकत्वात् समयः कालाणुस्तस्य । सव्वकालं यद्येकस्मिन् वर्तमानसमये सर्वदा
तथैव । एस हि कालाणुसब्भावो एषः प्रत्यक्षीभूतो हि स्फु टमुत्पादव्ययध्रौव्यात्मककालाणुसद्भाव इति ।
तद्यथा — यथा पूर्वमेकसमयोत्पादप्रध्वंसाधारेणाङ्गुलिद्रव्यादिदृष्टान्तेन वर्तमानसमये कालद्रव्यस्यो-
त्पादव्ययध्रौव्यत्वं स्थापितं तथा सर्वसमयेषु ज्ञातव्यमिति । अत्र यद्यप्यतीतानन्तकाले दुर्लभायाः
सर्वप्रकारोपादेयभूतायाः सिद्धगतेः काललब्धिरूपेण बहिरङ्गसहकारी भवति कालस्तथापि निश्चयनयेन निजशुद्धात्मतत्त्वसम्यक्श्रद्धानज्ञानानुष्ठानसमस्तपरद्रव्येच्छानिरोधलक्षणतपश्चरणरूपा या तु निश्चयचतु- र्विधाराधना सैव तत्रोपादानकारणं, न च कालस्तेन कारणेन स हेय इति भावार्थः ।।१४३।।
nahi. A ja kALapadArthanA sadbhAvanI (astitvanI) siddhi chhe; (kAraN ke) jo visheSh astitva ane sAmAnya astitva siddha thAy chhe to teo astitva vinA koI paN rIte siddha thatA nathI. 143.
have kALapadArthanA astitvanI anyathA anupapatti hovAthI (arthAt kALapadArthanun astitva bIjI koI rIte nahi banI shakatun hovAthI) tenun pradeshamAtrapaNun siddha kare chhe —
anvayArtha — [यस्य] je padArthane [प्रदेशाः] pradesho [प्रदेशमात्रं वा] athavA ek pradesh paN [तत्त्वतः ज्ञातुम् न सन्ति] paramArthe jaNAto nathI, [तम् अर्थम्] te padArthane [शून्यं जानीहि] shUnya jAN — [अस्तित्वात् अर्थान्तरभूतम्] ke je astitvathI arthAntarabhUt ( – anya) chhe.
284pravachanasAr[ bhagavAnashrIkundakund-