ओरालिओ य देहो देहो वेउव्विओ य तेजसिओ ।
यतो ह्यौदारिकवैक्रियिकाहारकतैजसकार्मणानि शरीराणि सर्वाण्यपि पुद्गलद्रव्यात्म- कानि, ततोऽवधार्यते न शरीरं पुरुषोऽस्ति ।।१७१।।
अथ किं तर्हिं जीवस्य शरीरादिसर्वपरद्रव्यविभागसाधनमसाधारणं स्वलक्षणमित्या- वेदयति —
मम स्वरूपं न भवन्ति । कस्मादिति चेत् । ममाशरीरचैतन्यचमत्कारपरिणतत्वेन सर्वदैवाचेतनशरीरत्व- विरोधादिति ।।१७१।। एवं पुद्गलस्कन्धानां बन्धव्याख्यानमुख्यतया द्वितीयस्थले गाथापञ्चकं गतम् । इति ‘अपदेसो परमाणू’ इत्यादि गाथानवकेन परमाणुस्कन्धभेदभिन्नपुद्गलानां पिण्डनिष्पत्तिव्याख्यान-
anvayArtha — [औदारिकः च देहः] audArik sharIr, [वैक्रियिकः देहः] vaikriyik sharIr, [तैजसः] taijas sharIr, [आहारकः] AhArak sharIr [च] ane [कार्मणः] kArmaN sharIr — [सर्वे] badhAn [पुद्गलद्रव्यात्मकाः] pudgaladravyAtmak chhe.
TIkA — audArik, vaikriyik, AhArak, taijas ane kArmaN — e sharIro badhay pudgaladravyAtmak chhe tethI nakkI thAy chhe ke AtmA sharIr nathI. 171.
have tyAre jIvanun, sharIrAdi sarva paradravyothI vibhAganA sAdhanabhUt, asAdhAraN svalakShaN shun chhe te kahe chhe —
324pravachanasAr[ bhagavAnashrIkundakund-