य एते पृथिवीप्रभृतयः षड्जीवनिकायास्त्रसस्थावरभेदेनाभ्युपगम्यन्ते ते खल्व- चेतनत्वादन्ये जीवात्, जीवोऽपि च चेतनत्वादन्यस्तेभ्यः । अत्र षड्जीवनिकाया आत्मनः परद्रव्यमेक एवात्मा स्वद्रव्यम् ।।१८२।।
अथ जीवस्य स्वपरद्रव्यप्रवृत्तिनिमित्तत्वेन स्वपरविभागज्ञानाज्ञाने अवधारयति —
बन्ध इति कथनमुख्यतया गाथात्रयेण चतुर्थस्थलं गतम् । अथ जीवस्य स्वद्रव्यप्रवृत्तिपरद्रव्य- निवृत्तिनिमित्तं षड्जीवनिकायैः सह भेदविज्ञानं दर्शयति --भणिदा पुढविप्पमुहा भणिताः परमागमे कथिताः पृथिवीप्रमुखाः । ते के । जीवणिकाया जीवसमूहाः । अध अथ । कथंभूताः । थावरा य तसा स्थावराश्च त्रसाः । ते च किंविशिष्टाः । अण्णा ते अन्ये भिन्नास्ते । कस्मात् । जीवादो शुद्धबुद्धैकजीवस्वभावात् । जीवो वि य तेहिंदो अण्णो जीवोऽपि च तेभ्योऽन्य इति । तथाहि – टङ्कोत्कीर्णज्ञायकैक स्वभावपरमात्म- तत्त्वभावनारहितेन जीवेन यदुपार्जितं त्रसस्थावरनामकर्म तदुदयजनितत्वादचेतनत्वाच्च त्रसस्थावर- जीवनिकायाः शुद्धचैतन्यस्वभावजीवाद्भिन्नाः । जीवोऽपि च तेभ्यो विलक्षणत्वाद्भिन्न इति । अत्रैवं भेदविज्ञाने जाते सति मोक्षार्थी जीवः स्वद्रव्ये प्रवृत्तिं परद्रव्ये निवृत्तिं च करोतीति भावार्थः ।।१८२।।
TIkA — je A pRithvI vagere ShaT jIvanikAyo tras ane sthAvar evA bhedapUrvak mAnavAmAn Ave chhe, te kharekhar achetanapaNAne lIdhe jIvathI anya chhe ane jIv paN chetanapaNAne lIdhe temanAthI anya chhe. ahIn (em kahyun ke), ShaT jIvanikAy AtmAne paradravya chhe, AtmA ek ja svadravya chhe. 182.
have jIvane svadravyamAn pravRuttinun nimitta svaparanA vibhAganun gnAn chhe ane paradravyamAn pravRuttinun nimitta sva -paranA vibhAganun agnAn chhe em nakkI kare chhe —
anvayArtha — [यः] je [एवं] e rIte [स्वभावम् आसाद्य] svabhAvane pAmIne (jIvapudgalanA svabhAvane nakkI karIne) [परम् आत्मानं] parane ane svane [न एव जानाति] jANato nathI, [मोहात्] te mohathI ‘[अहम्] A hun chhun, [इदं मम] A mArun chhe’ [इति] em [अध्यवसानं] adhyavasAn [कुरुते] kare chhe.
342pravachanasAr[ bhagavAnashrIkundakund-