Pravachansar-Gujarati (English transliteration). Gatha: 187.

< Previous Page   Next Page >


Page 347 of 513
PDF/HTML Page 378 of 544

 

kahAnajainashAstramALA ]
gneyatattva-pragnApan
347
अथ किं कृ तं पुद्गलक र्मणां वैचित्र्यमिति निरूपयति

परिणमदि जदा अप्पा सुहम्हि असुहम्हि रागदोसजुदो तं पविसदि कम्मरयं णाणावरणादिभावेहिं ।।१८७।।

परिणमति यदात्मा शुभेऽशुभे रागद्वेषयुतः
तं प्रविशति कर्मरजो ज्ञानावरणादिभावैः ।।१८७।।

अस्ति खल्वात्मनः शुभाशुभपरिणामकाले स्वयमेव समुपात्तवैचित्र्यकर्मपुद्गलपरिणामः, नवघनाम्बुनो भूमिसंयोगपरिणामकाले समुपात्तवैचित्र्यान्यपुद्गलपरिणामवत् तथाहियथा यदा नवघनाम्बु भूमिसंयोगेन परिणमति तदान्ये पुद्गलाः स्वयमेव समुपात्तवैचित्र्यैः नन्दैकलक्षणपरमसुखामृतव्यक्तिरूपकार्यसमयसारसाधकनिश्चयरत्नत्रयात्मककारणसमयसारविलक्षणस्य मिथ्यात्वरागादिविभावरूपस्य स्वकीयपरिणामस्य पुनरपि किंविशिष्टस्य दव्वजादस्स स्वकीयात्म- द्रव्योपादानकारणजातस्य आदीयदे कदाई कम्मधूलीहिं आदीयते बध्यते काभिः कर्मधूलीभिः कर्तृ- भूताभिः कदाचित्पूर्वोक्तविभावपरिणामकाले न केवलमादीयते, विमुच्चदे विशेषेण मुच्यते त्यज्यते ताभिः कर्मधूलीभिः कदाचित्पूर्वोक्तकारणसमयसारपरिणतिकाले एतावता किमुक्तं भवति अशुद्ध- परिणामेन बध्यते शुद्धपरिणामेन मुच्यत इति ।।१८६।। अथ यथा द्रव्यकर्माणि निश्चयेन स्वयमेवोत्पद्यन्ते तथा ज्ञानावरणादिविचित्रभेदरूपेणापि स्वयमेव परिणमन्तीति कथयति ---परिणमदि जदा अप्पा परिणमति यदात्मा समस्तशुभाशुभपरद्रव्यविषये परमोपेक्षालक्षणं शुद्धोपयोगपरिणामं मुक्त्वा यदायमात्मा परिणमति क्व सुहम्हि असुहम्हि शुभेऽशुभे वा परिणामे कथंभूतः सन् रागदोसजुदो

have pudgalakarmonA vaichitryane (gnAnAvaraN, darshanAvaraN ityAdi anekaprakAratAne) koN kare chhe tenun nirUpaN kare chhe

jIv rAgadveShathI yukta jyAre pariName shubh -ashubhamAn,
gnAnAvaraNaityAdibhAve karmadhUli pravesh tyAn. 187.

anvayArtha[यदा] jyAre [आत्मा] AtmA [रागद्वेषयुतः] rAgadveShayukta thayo thako [शुभे अशुभे] shubh ane ashubhamAn [परिणमति] pariName chhe, tyAre [कर्मरजः] karmaraj [ज्ञानावरणादिभावैः] gnAnAvaraNAdibhAve [तं] tenAmAn [प्रविशति] praveshe chhe.

TIkAjem navA meghajaLanA bhUmisanyogarUp pariNAmanA kALe svayamev vaichitryane pAmelA anyapudgalapariNAm (anya pudgalanA pariNAm) hoy chhe, tem AtmAnA shubhAshubh pariNAmanA kALe svayamev vaichitryane pAmelA karmapudgalapariNAm (karmapudgalanA pariNAm) kharekhar hoy chhe. te A pramANe jem jyAre navun meghajaL bhUmisanyogarUpe