Pravachansar-Gujarati (English transliteration). Gatha: 197.

< Previous Page   Next Page >


Page 362 of 513
PDF/HTML Page 393 of 544

 

अथोपलब्धशुद्धात्मा सकलज्ञानी किं ध्यायतीति प्रश्नमासूत्रयति
णिहदघणघादिकम्मो पच्चक्खं सव्वभावतच्चण्हू
णेयंतगदो समणो झादि कमट्ठं असंदेहो ।।१९७।।
निहतघनघातिकर्मा प्रत्यक्षं सर्वभावतत्त्वज्ञः
ज्ञेयान्तगतः श्रमणो ध्यायति कमर्थमसन्देहः ।।१९७।।

लोको हि मोहसद्भावे ज्ञानशक्तिप्रतिबन्धकसद्भावे च सतृष्णत्वादप्रत्यक्षार्थत्वा- इति ततः स्थितं शुद्धात्मध्यानाज्जीवो विशुद्धो भवतीति किंच ध्यानेन किलात्मा शुद्धो जातः तत्र विषये चतुर्विधव्याख्यानं क्रियते तथाहिध्यानं ध्यानसन्तानस्तथैव ध्यानचिन्ता ध्यानान्वय- सूचनमिति तत्रैकाग्रचिन्तानिरोधो ध्यानम् तच्च शुद्धाशुद्धरूपेण द्विधा अथ ध्यानसन्तानः कथ्यते यत्रान्तर्मुहूर्तपर्यन्तं ध्यानं, तदनन्तरमन्तर्मुहूर्तपर्यन्तं तत्त्वचिन्ता, पुनरप्यन्तर्मुहूर्तपर्यन्तं ध्यानं, पुनरपि तत्त्वचिन्तेति प्रमत्ताप्रमत्तगुणस्थानवदन्तर्मुहूर्तेऽन्तर्मुहूर्ते गते सति परावर्तनमस्ति स ध्यानसन्तानो भण्यते स च धर्म्यध्यानसंबन्धी शुक्लध्यानं पुनरुपशमश्रेणिक्षपकश्रेण्यारोहणे भवति तत्र चाल्पकालत्वात्परावर्तनरूपध्यानसन्तानो न घटते इदानीं ध्यानचिन्ता कथ्यतेयत्र ध्यानसन्तान- वद्धयानपरावर्तो नास्ति, ध्यानसंबन्धिनी चिन्तास्ति, तत्र यद्यपि क्वापि काले ध्यानं करोति तथापि सा ध्यानचिन्ता भण्यते अथ ध्यानान्वयसूचनं कथ्यतेयत्र ध्यानसामग्रीभूता द्वादशानुप्रेक्षा अन्यद्वा ध्यानसंबन्धि संवेगवैराग्यवचनं व्याख्यानं वा तत् ध्यानान्वयसूचनमिति अन्यथा वा चतुर्विधं ध्यानव्याख्यानंध्याता ध्यानं फलं ध्येयमिति अथवार्तरौद्रधर्म्यशुक्लविभेदेन चतुर्विधं ध्यानव्याख्यानं

have jemaNe shuddha AtmAne upalabdha karyo chhe evA sakaLagnAnI (sarvagna) shun dhyAve chhe evo prashna sUtra dvArA kare chhe

shA arthane dhyAve shramaN, je naShTaghAtikarma chhe,
pratyakShasarvapadArtha ne gneyAntaprApta, nishank chhe?197.

anvayArtha[निहतघनघातिकर्मा] jemaNe ghanaghAtikarmano nAsh karyo chhe, [प्रत्यक्षं सर्वभावतत्त्वज्ञः] je sarva padArthonA svarUpane pratyakSha jANe chhe ane [ज्ञेयान्तगतः] je gneyanA pArane pAmelA chhe [असन्देहः श्रमणः] evA sandeh rahit shramaN [कम् अर्थं] kayA padArthane [ध्यायति] dhyAve chhe?

TIkAlokane (1) mohano sadbhAv hovAne lIdhe tem ja (2) gnAnashaktinA

362pravachanasAr[ bhagavAnashrIkundakund-

*pratibandhakano sadbhAv hovAne lIdhe, (1) te tRuShNA sahit chhe tem ja (2) tene padArtho

*gnAnAvaraNIy karma gnAnashaktinun pratibandhak arthAt gnAn rokAvAmAn nimittabhUt chhe.