यः किलोपधिः सर्वथा बन्धासाधकत्वादप्रतिक्रुष्टः, संयमादन्यत्रानुचितत्वादसंयतजना- प्रार्थनीयो, रागादिपरिणाममन्तरेण धार्यमाणत्वान्मूर्च्छादिजननरहितश्च भवति, स खल्वप्रतिषिद्धः । अतो यथोदितस्वरूप एवोपधिरुपादेयो, न पुनरल्पोऽपि यथोदितविपर्यस्तस्वरूपः ।।२२३।।
अथोत्सर्ग एव वस्तुधर्मो, न पुनरपवाद इत्युपदिशति — किं किंचण त्ति तक्कं अपुणब्भवकामिणोध देहे वि ।
संग त्ति जिणवरिंदा अप्पडिकम्मत्तमुद्दिट्ठा ।।२२४।। परमात्मद्रव्यविलक्षणबहिर्द्रव्यममत्वरूपमूर्च्छारक्षणार्जनसंस्कारादिदोषजननरहितम्, गेण्हदु समणो जदि वि अप्पं गृह्णातु श्रमणो यमप्यल्पं पूर्वोक्तमुपकरणोपधिं यद्यप्यल्पं तथापि पूर्वोक्तोचितलक्षणमेव ग्राह्यं, न च तद्विपरीतमधिकं वेत्यभिप्रायः ।।२२३।। अथ सर्वसङ्गपरित्याग एव श्रेष्ठः, शेषमशक्यानुष्ठानमिति प्ररूपयति — किं किंचण त्ति तक्कं किं किंचनमिति तर्कः, किं किंचनं परिग्रह इति तर्को विचारः क्रियते तावत् । कस्य । अपुणब्भवकामिणो अपुनर्भवकामिनः अनन्तज्ञानादिचतुष्टयात्मकमोक्षाभिलाषिणः । अध अहो, देहो वि देहोऽपि संग त्ति सङ्गः परिग्रह इति हेतोः जिणवरिंदा जिनवरेन्द्राः कर्तारः
anvayArtha — [यद्यपि अल्पम्] bhale thoDo hoy topaN, [अप्रतिक्रुष्टम्] je anindit hoy, [असंयतजनैः अप्रार्थनीयं] asanyat janothI aprArthanIy hoy ane [मूर्च्छादिजननरहितं] je mUrchchhAdinA janan rahit hoy — [उपधिं] evA ja upadhine [श्रमणः] shramaN [गृह्णातु] grahaN karo.
TIkA — je upadhi sarvathA bandhano asAdhak hovAthI anindit chhe, sanyam sivAy anyatra anuchit hovAthI asanyat jano vaDe *aprArthanIy chhe ane rAgAdipariNAm vinA dhAraN karavAmAn Avato hovAthI mUrchhAdinA utpAdan rahit chhe, te kharekhar aniShiddha chhe. AthI yathokta svarUpavALo upadhi ja upAdey chhe, parantu thoDo paN yathokta svarUpathI viparIt svarUpavALo upadhi upAdey nathI. 223.
have, ‘utsarga ja vastudharma chhe, apavAd nahi’ em upadeshe chhe —
*aprArthanIy = nahi ichchhavAyogya; anichchhit.