Pravachansar-Gujarati (English transliteration). Gatha: 230.

< Previous Page   Next Page >


Page 424 of 513
PDF/HTML Page 455 of 544

 

अथोत्सर्गापवादमैत्रीसौस्थित्यमाचरणस्योपदिशति

बालो वा वुड्ढो वा समभिहदो वा पुणो गिलाणो वा

चरियं चरदु सजोग्गं मूलच्छेदो जधा ण हवदि ।।२३०।।
बालो वा वृद्धो वा श्रमाभिहतो वा पुनर्ग्लानो वा
चर्यां चरतु स्वयोग्यां मूलच्छेदो यथा न भवति ।।२३०।।

भणित इत्यध्याहारः स कः उववादो व्यवहारनयेनोत्पादः किंविशिष्टः संतत्तियं सान्ततिको निरन्तरः केषां संबन्धी णिगोदाणं निश्चयेन शुद्धबुद्धैकस्वभावानामनादिनिधनत्वेनोत्पादव्यय- रहितानामपि निगोदजीवानाम् पुनरपि कथंभूतानाम् तज्जादीणं तद्वर्णतद्गन्धतद्रसतत्स्पर्शत्वेन तज्जातीनां मांसजातीनाम् कास्वधिकरणभूतासु मंसपेसीसु मांसपेशीषु मांसखण्डेषु कथंभूतासु पक्केसु अ आमेसु अ विपच्चमाणासु पक्वासु चामासु च विपच्यमानास्विति प्रथमगाथा जो पक्कमपक्कं वा यः कर्ता पक्वामपक्वां वा पेसीं पेशीं खण्डम् कस्य मंसस्स मांसस्य खादि निजशुद्धात्मभावनोत्पन्न- सुखसुधाहारमलभमानः सन् खादति भक्षति, फासदि वा स्पर्शति वा, सो किल णिहणदि पिंडं स कर्ता किल लोकोक्त्या परमागमोक्त्या वा निहन्ति पिण्डम् केषाम् जीवाणं जीवानाम् कति- संख्योपेतानाम् अणेगकोडीणं अनेककोटीनामिति अत्रेदमुक्तं भवतिशेषकन्दमूलाद्याहाराः केचनानन्त- काया अप्यग्निपक्वाः सन्तः प्रासुका भवन्ति, मांसं पुनरनन्तकायं भवति तथैव चाग्निपक्वमपक्वं पच्यमानं वा प्रासुकं न भवति तेन कारणेनाभोज्यमभक्षणीयमिति ।।“३२३३।। अथ पाणिगताहारः प्रासुकोऽप्यन्यस्मै न दातव्य इत्युपादिशति

अप्पडिकु ट्ठं पिंडं पाणिगयं णेव देयमण्णस्स
दत्ता भोत्तुमजोग्गं भुत्तो वा होदि पडिकु ट्ठो ।।“३४।।

have utsarga ane apavAdanI maitrI vaDe AcharaNanun 1susthitapaNun upadeshe chhe

vRuddhatva, bALapaNA viShe, glAnatva, shrAnt dashA viShe,
charyA charo nijayogya, je rIt mULachhed na thAy chhe. 230.

anvayArtha[बालः वा] bAL, [वृद्धः वा] vRuddha, [श्रमाभिहतः वा] 2shrAnt [पुनः ग्लानः वा] ke 3glAn shramaN [मूलच्छेदः] mULano chhed [यथा न भवति] je rIte na thAy te rIte [स्वयोग्यां] potAne yogya [चर्यां चरतु] AcharaN Acharo.

424pravachanasAr[ bhagavAnashrIkundakund-

1. susthit = sArI sthitivALun; AbAd; draDh.
2. shrAnt = shramit; thAkelo. 3. glAn = vyAdhigrasta; rogI; durbaL.