मूलभूतस्य छेदो न यथा स्यात्तथा संयतस्य स्वस्य योग्यमतिकर्कशमप्याचरणमाचरणीय-
मित्युत्सर्गसापेक्षोऽपवादः । अतः सर्वथोत्सर्गापवादमैत्र्या सौस्थित्यमाचरणस्य विधेयम् ।।२३०।।
आहारे व विहारे देसं कालं समं खमं उवधिं ।
जाणित्ता ते समणो वट्टदि जदि अप्पलेवी सो ।।२३१।। सकाशादन्यद्बाह्याभ्यन्तरपरिग्रहरूपं सर्वं त्याज्यमित्युत्सर्गो निश्चयनयः सर्वपरित्यागः परमोपेक्षासंयमो वीतरागचारित्रं शुद्धोपयोग इति यावदेकार्थः । तत्रासमर्थः पुरुषः शुद्धात्मभावनासहकारिभूतं किमपि प्रासुकाहारज्ञानोपकरणादिकं गृह्णातीत्यपवादो व्यवहारनय एकदेशपरित्यागः तथाचापहृतसंयमः सरागचारित्रं शुभोपयोग इति यावदेकार्थः । तत्र शुद्धात्मभावनानिमित्तं सर्वत्यागलक्षणोत्सर्गे दुर्धरानुष्ठाने प्रवर्तमानस्तपोधनः शुद्धात्मतत्त्वसाधकत्वेन मूलभूतसंयमस्य संयमसाधकत्वेन मूलभूतशरीरस्य वा यथा छेदो विनाशो न भवति तथा किमपि प्रासुकाहारादिकं गृह्णातीत्यपवादसापेक्ष उत्सर्गो भण्यते । यदा पुनरपवादलक्षणेऽपहृतसंयमे प्रवर्तते तदापि शुद्धात्मतत्त्वसाधकत्वेन मूलभूतसंयमस्य संयमसाधकत्वेन मूलभूतशरीरस्य वा यथोच्छेदो विनाशो न भवति तथोत्सर्गसापेक्षत्वेन प्रवर्तते । तथाप्रवर्तते इति कोऽर्थः । यथा संयमविराधना न भवति तथेत्युत्सर्गसापेक्षोऽपवाद इत्यभिप्रायः ।।२३०।। अथापवादनिरपेक्षमुत्सर्गं तथैवोत्सर्गनिरपेक्षमपवादं च
bAL -vRuddha -shrAnt -glAne sharIrano — ke je shuddhAtmatattvanA sAdhanabhUt sanyamanun sAdhan hovAthI mULabhUt chhe teno — chhed je rIte na thAy te rIte bAL -vRuddha -shrAnt -glAn evA potAne yogya mRudu AcharaN AcharatAn, (teNe) sanyamano — ke je shuddhAtmatattvanun sAdhan hovAthI mULabhUt chhe teno (paN) — chhed je rIte na thAy te rIte sanyat evA potAne yogya ati karkash AcharaN paN Acharavun, e pramANe utsargasApekSha apavAd chhe.
AthI (em kahyun ke) sarvathA (sarva prakAre) utsarga ne apavAdanI maitrI vaDe AcharaNanun susthitapaNun karavun. 230.
have utsarga ane apavAdanA virodh ( – amaitrI) vaDe AcharaNanun 1dusthitapaNun thAy chhe em upadeshe chhe —
426pravachanasAr[ bhagavAnashrIkundakund-
1. dusthit = kharAb sthitivALun; barabAd; khuvAr; pAyamAl.