समधिगतशुद्धात्मवृत्तीनां ग्लानगुरुबालवृद्धश्रमणानां वैयावृत्त्यनिमित्तमेव शुद्धात्मवृत्ति- शून्यजनसम्भाषणं प्रसिद्धं, न पुनरन्यनिमित्तमपि ।।२५३।।
अथैवमुक्तस्य शुभोपयोगस्य गौणमुख्यविभागं दर्शयति — एसा पसत्थभूदा समणाणं वा पुणो घरत्थाणं । चरिया परेत्ति भणिदा ताएव परं लहदि सोक्खं ।।२५४।। तपोधनानां न निन्दिता, न निषिद्धा । का कर्मतापन्ना । लोगिगजणसंभासा लौकिकजनैः सह संभाषा वचनप्रवृत्तिः । सुहोवजुदा वा अथवा सापि शुभोपयोगयुक्ता भण्यते । किमर्थं न निषिद्धा । वेज्जावच्चणिमित्तं वैयावृत्त्यनिमित्तम् । केषां वैयावृत्त्यम् । गिलाणगुरुबालवुड्ढसमणाणं ग्लानगुरुबालवृद्धश्रमणानाम् । अत्र गुरुशब्देन स्थूलकायो भण्यते, अथवा पूज्यो वा गुरुरिति । तथाहि — यदा कोऽपि शुभोपयोगयुक्त आचार्यः सरागचारित्रलक्षणशुभोपयोगिनां वीतरागचारित्रलक्षणशुद्धोपयोगिनां वा वैयावृत्त्यं करोति, तदाकाले तद्वैयावृत्त्यनिमित्तं लौकिकजनैः सह संभाषणं करोति, न शेषकाल इति भावार्थः ।।२५३।। एवं गाथापञ्चकेन लौकिकव्याख्यानसंबन्धिप्रथमस्थलं गतम् । अथायं वैयावृत्त्यादिलक्षण- शुभोपयोगस्तपोधनैर्गौणवृत्त्या श्रावकैस्तु मुख्यवृत्त्या कर्तव्य इत्याख्याति — भणिदा भणिता कथिता । का कर्मतापन्ना । चरिया चर्या चारित्रमनुष्ठानम् । किंविशिष्टा । एसा एषा प्रत्यक्षीभूता । पुनश्च किंरूपा । पसत्थभूदा प्रशस्तभूता धर्मानुरागरूपा । केषां संबन्धिनी । समणाणं वा श्रमणानां वा पुणो घरत्थाणं
anvayArtha — [वा] vaLI [ग्लानगुरुबालवृद्धश्रमणानाम्] rogI, guru ( – pUjya, vaDerA), bAL ane vRuddha shramaNonI [वैयावृत्त्यनिमित्तं] sevAnA (vaiyAvRuttyanA) nimitte, [शुभोपयुता] shubhopayogavALI [लौकिकजनसम्भाषा] laukik jano sAthenI vAtachIt [न निन्दिता] nindit nathI.
TIkA — shuddhAtmapariNatine pAmelA rogI, guru, bAL ane vRuddha shramaNonI sevAnA nimitte ja (shubhopayogI shramaNane) shuddhAtmapariNatishUnya jano sAthe vAtachIt prasiddha chhe ( – shAstromAn aniShiddha chhe), parantu bIjA nimitte paN prasiddha chhe em nathI. 253.
have e rIte kahevAmAn AvelA shubhopayogano gauN -mukhya vibhAg darshAve chhe (arthAt kone shubhopayog gauN hoy chhe ane kone mukhya hoy chhe te kahe chhe) —