Pravachansar-Gujarati (English transliteration). Gatha: 267.

< Previous Page   Next Page >


Page 479 of 513
PDF/HTML Page 510 of 544

 

kahAnajainashAstramALA ]
charaNAnuyogasUchak chUlikA
479
अथ श्रामण्येनाधिकस्य हीनं सममिवाचरतो विनाशं दर्शयति
अधिगगुणा सामण्णे वट्टंति गुणाधरेहिं किरियासु
जदि ते मिच्छुवजुत्ता हवंति पब्भट्ठचारित्ता ।।२६७।।
अधिकगुणाः श्रामण्ये वर्तन्ते गुणाधरैः क्रियासु
यदि ते मिथ्योपयुक्ता भवन्ति प्रभ्रष्टचारित्राः ।।२६७।।

भेदरूपो मुख्यवृत्त्या शुभोपयोगरूपेणेदानीं व्याख्यातो, नास्ति पुनरुक्तदोष इति एवं समाचारविशेषविवरणरूपेण चतुर्थस्थले गाथाष्टकं गतम् अथ स्वयं गुणहीनः सन् परेषां गुणाधिकानां योऽसौ विनयं वाञ्छति, तस्य गुणविनाशं दर्शयतिसो होदि अणंतसंसारी स कथंचिदनन्तसंसारी संभवति यः किं करोति पडिच्छगो जो दु प्रत्येषको यस्तु, अभिलाषकोऽपेक्षक इति कम् विणयं वन्दनादिविनयम् कस्य संबन्धिनम् गुणदोधिगस्स बाह्याभ्यन्तररत्नत्रयगुणाभ्यामधिकस्यान्य- तपोधनस्य केन कृत्वा होमि समणो त्ति अहमपि श्रमणो भवामीत्यभिमानेन गर्वेण यदि किम् होज्जं गुणाधरो जदि निश्चयव्यवहाररत्नत्रयगुणाभ्यां हीनः स्वयं यदि चेद्भवतीति अयमत्रार्थःयदि चेद्गुणाधिकेभ्यः सकाशाद्गर्वेण पूर्वं विनयवाञ्छां करोति, पश्चाद्विवेकबलेनात्मनिन्दां करोति, तदानन्तसंसारी न भवति, यदि पुनस्तत्रैव मिथ्याभिमानेन ख्यातिपूजालाभार्थं दुराग्रहं करोति तदा भवति अथवा यदि कालान्तरेऽप्यात्मनिन्दां करोति तथापि न भवतीति ।।२६६।। अथ स्वयमधिकगुणाः सन्तो यदि गुणाधरैः सह वन्दनादिक्रियासु वर्तन्ते तदा गुणविनाशं दर्शयतिवट्टंति वर्तन्ते प्रवर्तन्ते जदि यदि चेत् क्व वर्तन्ते किरियासु वन्दनादिक्रियासु कैः सह गुणाधरेहिं गुणाधरैर्गुणरहितैः स्वयं कथंभूताः सन्तः अधिगगुणा अधिकगुणाः क्व सामण्णे श्रामण्ये चारित्रे ते मिच्छत्तपउत्ता हवंति ते कथंचिदतिप्रसंगान्मिथ्यात्वप्रयुक्ता भवन्ति न केवलं मिथ्यात्वप्रयुक्ताः, पब्भट्ठचारित्ता प्रभ्रष्टचारित्राश्च भवन्ति तथाहियदि बहुश्रुतानां पार्श्वे ज्ञानादिगुणवृद्धयर्थं स्वयं चारित्रगुणाधिका अपि वन्दनादिक्रियासु वर्तन्ते तदा दोषो नास्ति यदि पुनः केवलं ख्यातिपूजालाभार्थं

have, je shramaN shrAmaNye adhik hoy te jo potAnAthI hIn shramaN pratye samAn jevun (potAnA barobariyA jevun) AcharaN kare to teno vinAsh darshAve chhe

muni adhikaguN hInaguN prati varte yadi vinayAdimAn,
to bhraShTa thAy charitrathI upayukta mithyA bhAvamAn. 267.

anvayArtha[यदि श्रामण्ये अधिकगुणाः] jeo shrAmaNyamAn adhik guNavALA hovA chhatAn [गुणाधरैः] hIn guNavALA pratye [क्रियासु] (vandanAdi) kriyAomAn [वर्तन्ते] varte chhe, [ते] teo [मिथ्योपयुक्ताः] mithyA upayukta thayA thakA [प्रभ्रष्टचारित्राः भवन्ति] chAritrathI bhraShTa thAy chhe.