Pravachansar-Gujarati (English transliteration). Gatha: 268.

< Previous Page   Next Page >


Page 480 of 513
PDF/HTML Page 511 of 544

 

480pravachanasAr[ bhagavAnashrIkundakund-

स्वयमधिकगुणा गुणाधरैः परैः सह क्रियासु वर्तमाना मोहादसम्यगुपयुक्तत्वात् चारित्रात् भ्रश्यन्ति ।।२६७।।

अथासत्सङ्गं प्रतिषेध्यत्वेन दर्शयति
णिच्छिदसुत्तत्थपदो समिदकसाओ तवोधिगो चावि
लोगिगजणसंसग्गं ण चयदि जदि संजदो ण हवदि ।।२६८।।
निश्चितसूत्रार्थपदः शमितकषायस्तपोऽधिकश्चापि
लौकिकजनसंसर्गं न त्यजति यदि संयतो न भवति ।।२६८।।
वर्तन्ते तदातिप्रसंगाद्दोषो भवति इदमत्र तात्पर्यम्वन्दनादिक्रियासु वा तत्त्वविचारादौ वा यत्र
रागद्वेषोत्पत्तिर्भवति तत्र सर्वत्र दोष एव ननु भवदीयकल्पनेयमागमे तथा नास्ति नैवम्, आगमः
सर्वोऽपि रागद्वेषपरिहारार्थ एव, परं किंतु ये केचनोत्सर्गापवादरूपेणागमनयविभागं न जानन्ति त एव
रागद्वेषौ कुर्वन्ति, न चान्य इति
।।२६७।। इति पूर्वोक्तक्रमेण ‘एयग्गगदो’ इत्यादिचतुर्दशगाथाभिः
स्थलचतुष्टयेन श्रामण्यापरनामा मोक्षमार्गाभिधानस्तृतीयोऽन्तराधिकारः समाप्तः अथानन्तरं
द्वात्रिंशद्गाथापर्यन्तं पञ्चभिः स्थलैः शुभोपयोगाधिकारः कथ्यते तत्रादौ लौकिकसंसर्गनिषेधमुख्यत्वेन
‘णिच्छिदसुत्तत्थपदो’ इत्यादिपाठक्रमेण गाथापञ्चकम् तदनन्तरं सरागसंयमापरनामशुभोपयोग
स्वरूपकथनप्रधानत्वेन ‘समणा सुद्धुवजुत्ता’ इत्यादि सूत्राष्टकम् ततश्च पात्रापात्रपरीक्षाप्रतिपादनरूपेण
‘रागो पसत्थभूदो’ इत्यादि गाथाषष्टकम् ततः परमाचारादिविहितक्रमेण पुनरपि संक्षेपरूपेण समाचार-
व्याख्यानप्रधानत्वेन ‘दिट्ठा पगदं वत्थु’ इत्यादि सूत्राष्टकम् ततः परं पञ्चरत्नमुख्यत्वेन ‘जे

TIkAjeo pote adhik guNavALA hovA chhatAn hIn guNavALA bIjA (shramaNo) pratye (vandanAdi) kriyAomAn varte chhe, teo mohane lIdhe asamyak upayukta thayA thakA (mithyA bhAvomAn joDAyA thakA) chAritrathI bhraShTa thAy chhe. 267.

have asatsang niShedhya chhe em darshAve chhe
sUtrArthapadanishchay, kaShAyaprashAnti, tap -adhikatva chhe,
te paN asanyat thAy, jo chhoDe na laukik -sangane. 268.

anvayArtha[निश्चितसूत्रार्थपदः] sUtro ane arthonA padane (adhiShThAnane) jeNe nishchit (nirNIt) karel chhe, [शमितकषायः] kaShAyone jeNe shamAvyA chhe [च] ane [तपोऽधिकः अपि] je adhik tapavALo chheevo jIv paN [यदि] jo [लौकिकजनसंसर्गं] laukik janonA sansargane [न त्यजति] chhoDato nathI, [संयतः न भवति] to te sanyat raheto nathI (arthAt asanyat thaI jAy chhe).