Pravachansar-Gujarati (English transliteration). Gatha: 18.

< Previous Page   Next Page >


Page 30 of 513
PDF/HTML Page 61 of 544

 

अथोत्पादादित्रयं सर्वद्रव्यसाधारणत्वेन शुद्धात्मनोऽप्यवश्यंभावीति विभावयति
उप्पादो य विणासो विज्जदि सव्वस्स अट्ठजादस्स
पज्जाएण दु केणवि अट्ठो खलु होदि सब्भूदो ।।१८।।
उत्पादश्च विनाशो विद्यते सर्वस्यार्थजातस्य
पर्यायेण तु केनाप्यर्थः खलु भवति सद्भूतः ।।१८।।

यथाहि जात्यजाम्बूनदस्याङ्गदपर्यायेणोत्पत्तिद्रर्ष्टा, पूर्वव्यवस्थिताङ्गुलीयकादिपर्यायेण च शुद्धव्यञ्जनपर्यायापेक्षया सिद्धपर्यायेणोत्पादः, संसारपर्यायेण विनाशः, केवलज्ञानादिगुणाधारद्रव्यत्वेन ध्रौव्यमिति ततः स्थितं द्रव्यार्थिकनयेन नित्यत्वेऽपि पर्यायार्थिकनयेनोत्पादव्ययध्रौव्यत्रयं संभवतीति ।।१७।। अथोत्पादादित्रयं यथा सुवर्णादिमूर्तपदार्थेषु दृश्यते तथैवामूर्तेऽपि सिद्धस्वरूपे विज्ञेयं पदार्थत्वादिति निरूपयतिउप्पादो य विणासो विज्जदि सव्वस्स अट्ठजादस्स उत्पादश्च विनाशश्च विद्यते तावत्सर्वस्यार्थजातस्य पदार्थसमूहस्य केन कृत्वा पज्जाएण दु केणवि पर्यायेण तु केनापि विवक्षितेनार्थव्यञ्जनरूपेण स्वभावविभावरूपेण वा स चार्थः किंविशिष्टः अट्ठो खलु होदि सब्भूदो अर्थः खलु स्फु टं सत्ताभूतः सत्ताया अभिन्नो भवतीति तथाहिसुवर्णगोरसमृत्तिकापुरुषादिमूर्त- पदार्थेषु यथोत्पादादित्रयं लोके प्रसिद्धं तथैवामूर्तेऽपि मुक्तजीवे यद्यपि शुद्धात्मरुचिपरिच्छित्ति-

have utpAd Adi tray (utpAd, vyay ane dhrauvya) sarva dravyone sAdhAraN hovAthI shuddha AtmAne (kevaLIbhagavAnane ane siddhabhagavAnane) paN 1avashyambhAvI chhe em vyakta kare chhe

utpAd tem vinAsh chhe sau koI vastumAtrane,
vaLI koI paryayathI darek padArtha chhe sadbhUt khare. 18.

anvayArtha[उत्पादः] koI paryAyathI utpAd [विनाशः च] ane koI paryAyathI vinAsh [सर्वस्य] sarva [अर्थजातस्य] padArthamAtrane [विद्यते] hoy chhe; [केन अपि पर्यायेण तु] vaLI koI paryAyathI [अर्थः] padArtha [सद्भूतः खलु भवति] kharekhar dhruv chhe.

TIkAjem uttam suvarNane bAjubandharUp paryAyathI utpatti jovAmAn Ave chhe, pUrva avasthArUpe vartatA vInTI vagere paryAyathI vinAsh jovAmAn Ave chhe ane pILAsh vagere

30pravachanasAr[ bhagavAnashrIkundakund-

1. avashyambhAvI = jarUr honAr; aparihArya.