ये खलु नाद्यापि संभूतिमनुभवन्ति, ये चात्मलाभमनुभूय विलयमुपगतास्ते किला- सद्भूता अपि परिच्छेदं प्रति नियतत्वात् ज्ञानप्रत्यक्षतामनुभवन्तः शिलास्तम्भोत्कीर्णभूतभावि- देववदप्रकम्पार्पितस्वरूपाः सद्भूता एव भवन्ति ।।३८।।
जदि पच्चक्खमजादं पज्जायं पलयिदं च णाणस्स ।
ण हवदि वा तं णाणं दिव्वं ति हि के परूवेंति ।।३९।। जानाति, न च तन्मयत्वेन, निश्चयेन तु केवलज्ञानादिगुणाधारभूतं स्वकीयसिद्धपर्यायमेव स्वसंवित्त्या- कारेण तन्मयो भूत्वा परिच्छिनत्ति जानाति, तथासन्नभव्यजीवेनापि निजशुद्धात्मसम्यक्श्रद्धान- ज्ञानानुष्ठानरूपनिश्चयरत्नत्रयपर्याय एव सर्वतात्पर्येण ज्ञातव्य इति तात्पर्यम् ।।३७।। अथातीताना- गतपर्यायाणामसद्भूतसंज्ञा भवतीति प्रतिपादयति ---जे णेव हि संजाया जे खलु णट्ठा भवीय पज्जाया ये नैव संजाता नाद्यापि भवन्ति, भाविन इत्यर्थः । हि स्फु टं ये च खलु नष्टा विनष्टाः पर्यायाः । किं कृत्वा । भूत्वा । ते होंति असब्भूदा पज्जाया ते पूर्वोक्ता भूता भाविनश्च पर्याया अविद्यमानत्वादसद्भूता भण्यन्ते । णाणपच्चक्खा ते चाविद्यमानत्वादसद्भूता अपि वर्तमानज्ञानविषयत्वाद्वयवहारेण भूतार्था भण्यन्ते, तथैव ज्ञानप्रत्यक्षाश्चेति । यथायं भगवान्निश्चयेन परमानन्दैकलक्षणसुखस्वभावं मोक्षपर्यायमेव तन्मयत्वेन परिच्छिनत्ति, परद्रव्यपर्यायं तु व्यवहारेणेति; तथा भावितात्मना पुरुषेण रागादिविकल्पोपाधि- रहितस्वसंवेदनपर्याय एव तात्पर्येण ज्ञातव्यः, बहिर्द्रव्यपर्यायाश्च गौणवृत्त्येति भावार्थः ।।३८।।
TIkA — je (paryAyo) adyApi utpanna thayA nathI tathA je utpanna thaIne vilay pAmI gayA chhe, te (paryAyo), kharekhar avidyamAn hovA chhatAn, gnAn prati niyat hovAthI (gnAnamAn nishchit — sthir — chonTelA hovAthI, gnAnamAn sIdhA jaNAtA hovAthI) (tIrthankaradevonI) mAphak potAnun svarUp akampapaNe (gnAnane)e arpatA evA (te paryAyo), vidyamAn ja chhe. 38.
have A ja avidyamAn paryAyonun gnAnapratyakShapaNun draDh kare chhe —
66pravachanasAr[ bhagavAnashrIkundakund-
*gnAnapratyakSha vartatA thakA, paththaranA stambhamAn kotarAyelA bhUt ane bhAvI devonI
*pratyakSha = akSha prati — akShanI sAme — akShanI nikaTamAn — akShanA sambandhamAn hoy evun.